________________
पलंब
अनिधानराजेन्द्रः।
पलंब
लघवः। अथ तस्याप्यर्थोत्पतेरहमपि गृह्णामीति ततोऽपि च- स्थानेषु गृह्वानस्य लघुकाऽऽदिकां यावश्चरिमं शराश्चिकम् । त्वारो लघवः । अत्र च ये दृष्टाऽऽदयः परिवर्द्धमाना दोषा अ-| किमुक्तं भवति ?-निवेशने महापरिवारभूतग्रहसमुदायरूपे गृन्यत्र ग्रहणे भवन्ति, ताननन्तरगाथया वक्ष्यमाणान् शृणुत ।। द्वाति चत्वारो लघवः, पाटके गृह्णते चत्वारो गुरवः, संहि तानेवाऽऽह
कायां गृहपतिरूपायां गृह्णाति, षट् लघवः एवं प्राममध्ये दिढे संका भोइऍ, घाडिनियाऽऽरक्खिसेद्विराईणं ।। षट् गुरवः, प्रामद्वारे छेदः, ग्रामस्य बहिर्मूलम् , उद्याने अचत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥५६॥
नवस्थाप्यं, ग्रामसीमायां पाराश्चिकं केषाश्चिदाचार्याणां म
तेन विपरीतमुक्तविपर्यस्तं प्रायश्चित्तम् । तद्यथा-सीमायामयुवादिना महता पुरुषेण प्रलम्बानि गृहन् दृष्टः चतुर्ल घु,त.
न्यग्रामे वा गृह्णाति चतुर्लधु, उद्याने चतुर्गुरु, ग्रामबहिर्षद तस्तस्य शङ्का जायते-किं सुवर्माऽऽदिकं गृहीतं उत प्रलम्वं,
लघु, ग्रामद्वारे षड्गुरू, ग्राममध्ये छेदः, साहिकायां मूलं. तदापि चतुर्लधु,निःशङ्किते चत्वारो गुरवः। श्रथ असौ (भोइय त्ति ) भोजति भारमिति भोजिका भार्या,तस्याः कथय
पाटके अनवस्थाप्यं, निवेशने पाराश्चिकमिति । तथा काले ति-प्रिये!मयासंयतः फलानि गृह्वानो दृष्टः, इत्युक्त यदि तया
कालविषयं प्रायश्चित्तम् अष्टमे दिने स्वपदं पाराश्चिकम्। इयप्रतिहता-भैवं वादीने संभवत्येवदृशं महात्मनि साधाविति ।
मन भावना-प्रलम्बानि गृह्णतः प्रथमे दिवसे चत्वारो ल
घवः, द्वितीये चत्वारो गुरवः, तृतीये षड् लघवः चतुर्थे ततश्चतुर्गुरुकमेव । अथ तया न प्रतिहतस्ततःषद् लघवः, अस्तीतरःसंबन्ध इति कृत्वा प्रथम भोजिकाया अग्रे कथ
षद् गुरवः, पश्चमे छेदः, षष्ठे मूलं, सप्तमे अनवस्थाप्यम्,
अष्टमे पाराश्चिकम्।। यतीति एवं मित्रादिष्वपि मन्तव्यम् । ततो (घाडित्ति)घाट:
अथ प्रकारान्तरेण क्षेत्रत एव प्रायश्चित्तमाहसंघाटः सोहटभित्यकोऽर्थः। स विद्यते ऽस्येति घाटी. सहजा
निवे सणवाडगसाही, गाममझे अगामदारे य । तकाऽऽदियस्य इत्यर्थः। तस्याग्रे तथव कथयतितेनापि यदि निहतस्तदा पर सवय एव। अथ न प्रतिहतस्ततः पह
उजाणे सीमाए, अन्नग्गामे य खेत्तम्मि ॥ ६१॥ गुरवः, नतानिजमातापित्रादयस्तेषां स्थथति,तः प्रतिहतः क्षेत्रे प्रकारान्तरेण प्रायश्चितमिदम्-नियेशने चतुर्लघु,पाटपड़ गुरव ए.व.अप्रतिहते पुनःछेदः तत श्रारक्षिकनारक्षिक के चतुगुरु, साहिकायां षड् लघु, ग्राममध्ये पड़ गरु, ग्रामपुरुपर्वा तस्य सकाशादन्यतो वा प्रलम्वग्रहणवृतान्ते श्रुते ।
द्वारे छेदः, उद्याने मूलं, सीमाया अनवस्थाप्यम् , अन्य. नतः प्रतिहत छद एव अप्रतिहते पुनर्मूलं,तत थेष्टिनः श्रीदे.
ग्रामे पाराश्चिकम्। व्याध्यासितसीवर्गपविभूषितोतमाङ्गस्थ तस्य वृत्तान्त
अथ भावतः प्रायश्चित्तमाहश्रवणे तेन च प्रतिहते मूलभेव,अप्रतिहतेऽनवस्थाप्यम्, ततो भावाहवारसपदं,लहुगाई मीस दसहि चरिमं तु । गज्ञापल नणबारमास्येन च ज्ञाते ततः प्रतिहतेऽनवस्थाप्य,प्र.
एमेव य बहिया वी, सत्थे जत्ताइठाणेसु ॥ ६२ ।। तिहते पाश्चिक, पश्चाई यथाक्रमममीपामेव प्रायश्चित्तान्य
भावे अष्टभिर्वा पदैः स्वपदं पाराश्चिकम् । किमुक्तं भवति?भिहितान्येव, नवरं (दुगं ति) अनवस्थाप्यपाराश्चिकद्वयम् ।
एकं वारं प्रलम्बानि गृह्णाति चत्वारो लघवः, द्वितीयं वारं एवं ता अदुगुंछिन, दुगुछिए लसुणमाइ एमेव ।
चत्वारो गुरवः, तृतीयं वारं षड् लघवः, चतुर्थ वार नवीर पुण चउलहुगा, परिगहे गिराहणादीया ॥ ५६ ।। षड् गुरवः, पञ्चमं वारं छेदः, षष्ठं वारं मूलं, एवं तापद जुगुप्सिते अाम्रादौ प्रलम्बे गृह्यमाणे प्रायश्चि सप्तमं वारम् अनवस्थाप्यम् , अटमं वारं गृह्णतः पाराश्चितं इपयं, जुगुप्सिते पुनरिदं नानात्वम् । जुगुप्सितं द्विधा- कम् । एतच सर्वमपि सचित्तप्रलम्बविषयं भणितं. मिश्रपल. जातिजुगुप्सितं, स्थानजुगुप्सितं च । तत्र जातिजुगुप्सितं म्बे तु गृह्यमाणे लघुमासादिकं दशभिः स्थानः चरम लशुनाऽऽदि, आदिग्रहणे पलाए सुप्रभृतिपरिग्रहः । स्थानजुगु- पाराञ्चिकम् । तद्यथा-मिश्रप्रलम्बं गृह्णाति, कल्पस्थकेन प्सितं पुनरशुचिस्थाने कर्दमाऽऽदौ पतितम् द्विविधेऽपि जु- दृष्टे मासलघु, महता पुरुपेण दृष्टे शङ्कायां मासलघु, निःशके मुग्मिने एवमेव जुगुप्सितवत् प्रायश्चित्तं वक्तव्यं, नवरं
मासगुरु, भोजिकायाः कथने चतुर्लघु, घाटिनो निवेदने च. कवलं पुनः कल्पस्थकदृष्टं जुगुप्सितं, गृह्णानस्य चतुर्लघ
तुर्गुरु,शातीनां ज्ञापने पड्लघु,प्रारक्षिकाणां निवेदने पहारू, वोन ज्ञातव्याः, अअगसिते पुनः 'कप्पटे दिटुं लहुग ति"
सार्थवाहशाते छेदः, श्रेष्टिकथने मूलम् , अमात्यस्य निवेद्यते ल घुमाल एवात इति विशेषः । एतच सर्वमध्यपरिग्रहम
अनवस्थाप्यं, राज्ञो ज्ञापिते पाराश्चिकम् । एतद् द्रव्यतः प्रायः धिकृत्योक्तम् । ( परिगहे गिराहणादीय त्ति ) यत्पुनः प्रलम्ब
श्चित्तम्। क्षेत्रतःपुनरिदम् निवेशने मासलघु,पाटके मासगुरु, कस्याऽपि परिग्रहे वर्तते, तस्मिन् जुगुपिसते वा अजुगुप्सि
साहिकायर्या चतुर्लघु. ग्राममध्ये चतुर्गुरु ग्रामद्वारे षडलघु ग्रा. तबा प्रायश्चित्तं तथैव वक्तव्यं, परं यस्थ शिष्याऽऽदेः परि
मबहिः षड्गुरु, उद्याने छेदः, उद्यानसीम्नोरन्तरे मूलं, सीग्रहे तानि प्रलभ्वानि वर्तन्ते. तत्कृतो ग्रहणाऽऽकर्षणव्यवहा
मायामनवस्थाप्य, सीमायाः परतोऽन्ययामाऽऽदी पाराञ्चि सध्दयो दोषा अत्राधिका भवन्तीति । गतं द्रव्यतः प्राय
कम् । कालतः पुनः प्रथमे दिवसे मासलय. द्वितीये मासगुरू, विसम्।
एवं यावद्दशभिर्दिवसैः पाराश्चिकम् । भावतः प्रथमं वारं गृ. अथ क्षेत्रतः कालतश्च प्ररूपयति
हुतो मासलघु, द्वितीयं मासगुरु । एवं यावद्दशभिर्वारः खेते निवेसणाई, जा सीमा लहगमाइ जा चरिमं ।
पाराश्चिकम् । गतसारणतर्जभेदात् द्विविधमपि ग्रामान्त
विपयं ग्रहणम् । केसिंची विवरीयं, काले दिण अहहिं सपदं ॥ ६॥ | अथ ग्रामबहिर्भावि ग्रहणमाह-"एमेव य" इत्यादि पनेत्रती निवेशनमादी कृत्वा यावत् ग्रामस्य सीमा, पतेषु वार्द्धम् । एवमेव बहिरपि प्रामस्य प्रहणं भणितव्यं, तत्पुन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org