________________
(६६६) परिहारविसर्षिय अभिधानराजेन्डः।
परूवा निःप्रतिकर्मताद्वारे-ष महात्मा निष्प्रतिकर्मशरीरोऽक्किम- “परिहासणा उ पढमा।" प्रथमा स्वल्पापराधविषया परिभाषा लाऽऽदिकमपि कदाचिनापनयति, न च प्राणान्तिकेपि समाप- णा प्रागुक्तस्वरूपा भगवता आदिनायेन प्रवर्तिताऽऽसीदू दरामतिते व्यसने द्वितीय पदं सेवते ।
नीतिः। प्रा० म०१ अ०।
परिहि-परिधि-पुं० । परिणाहे, सा०२ ० ०३ मा परिवेघे, है । "निप्पडिकम्मसरीरो, अच्छिमलाई वि नावाणे सया।
परिहिस-परिहित-त्रि० । “सोल परिहि पिण च।" पातिए चि य महा, वसणम्मि न बहए बीए ॥१॥ अप्पबहुत्ताऽऽसोयण, बिसयादीनो उ होश एस सि ।
पा३० ना० १७४ गाथा। अहवा सुहभावानो, ब गपयं चिय मस्स ॥२॥" परिहित्ता-परिधाय-अध्य० । परिधानं कृत्वेत्यर्थे, सूत्र० १७० निकासारे-पतदेव चारित्र तथा बिहारक्रमश्च तृतीय स्यां | ४ अ०१ उ०। पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सगों निद्राऽपि | परिहिय-परिहित-त्रि० । विवसिते,शा०१ श्रु०१६ अ० । औ० । चास्याल्पा राष्टव्या । यदि पुनः कथमपि जवाबलमस्थ परि- | प्रज्ञा० । स्था०। प्रतिः। उत्त। निवसनीकृते दशा०१० भ०। वीणं भवति, तथा ऽप्येषो बिहरनपि महाभागो म द्वितीयप-परिहीण-परिहीन-न०। भाबे क्तः । परिहापा, रा० । क्षीणे. दमापद्यते । किं तु तत्रैव यथाकल्पमात्मा योगं विदधातीति ।
"जहा य परिहाणकम्मा सिद्धा।" सू०प्र० १ पादु० । "तइयाएँ पोरिसीए, भिक्खाकादो विहारकालो।
परिहीणधण-परिहीनधन-त्रि० । दरिके, नि०० २००। सेसासु उ उस्सग्गो, पायं अप्पा य निह त्ति ॥१॥
| परिअ-परिभूत-त्रि० । अनाहते, " परिहनं अदिलि अं पराहू. अंघायनम्मि खीणे, विहरमाणो वि नवरमावजे।
अं।" पाइ० ना० १६१ गाथा । तत्व अहाकप्पं, कुणइन जोग महाभागो ॥२॥" परिहेरग-परिहेरक-न । प्राभरणविशेषे,ौ। पते च परिहारबिगुरुका द्विविधाः । तद्यथा-वरा, यावः | | परी-क्षिप-धा। केपणे, "किपेगनत्था सुक्ख-सोद्ध-पेनकथिकाइच। तत्र ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्च. वृह-हुल-पर-घत्ताः ॥८।४।१४३॥ इति सूत्रेण विपधातोः बासमपयास्यन्ति ते त्वराः, ये पुनः कल्पसमाप्त्यानन्तरमन्य- परीत्यादेशः । 'परी'विपति । प्रा० ४ पाद । बधानेन जिन कल्पं प्रतिपत्स्यन्ते ते यावत्कयिकाः । उक्तं च- भ्रम-धा। भ्रमेष्टिरिटिल्ल-मुगदुल्लु दंढव-चकम्म- नमड न. "इत्तरिय धेरकप्पे, जिणकप्पे पावकहिय ति।" अत्र स्थवि
माहु-तलपट-जएट झम्प-तुम-गुम- -फुभ-फुस-दुम-- रकल्पग्रहण उपलझणभू-स्वकल्पे चेति कष्टव्यम् । तत्रेत्यराणां
दुस-परी-पराः ॥ ८।४।१६१ ॥ इति मुत्रेण परीत्यादेशः। कल्पप्रभावाद्देवमनुष्यतैयम्योनिकता उपसर्गाः सद्योघातिनः
'परीत। 'भ्राम्यति । प्रा०४ पाद । माता अतीवाविषह्याश्च बेदना न प्रादुध्यान्त, यावत्कथि. कानां सम्भवेयुरपि ते हि जिनकल्प प्रतिपत्स्यमाना जिन
परीत-परीत-त्रि०। परिमिते, रा० । प्रत्येकशरीरिणि, पुं०। कल्पनावमनुविधति,जिनकल्पिकानां चोपसर्गाऽऽदयः सम्भ
भा०म०१०। बन्तीति । उक्तं च-" इत्तरियाणु व सग्गा, अातंका वेयणा य
परीयसंसारिय-परीतसांसारिक-पुं० । परीतः परिमिता, स न हवंति । प्रावकदिया ण भश्या।" इति । प्रका१पद।। चाऽसौ संसारश्च परीतसंसारः । "अतोऽनेकस्वरात् ॥७२६॥ पञ्चा। पं० सं.पा.म.पं0 भा० । भौ०। । इतीकप्रत्ययः। सान्तसंसारे, रा। परिहारविसुद्धिलद्धि-परिहारविशुद्धिलब्धि-स्त्री०। परिहारस्त. परु-परुत-अव्य०। पूर्वस्मिन् वर्षे उत् परश्चान्तादेशः । गतवपोविशेषः, तेन विद्युद्धिर्यस्मिस्तापरिहारविधिकम् , तस्य स
पे, वाच। प्राचा० ११०३०२ उ०। ब्धिः । परिहारविशुस्यास्यचारित्रन धौ, भ०८ श०२ उ० ।
परूढ-प्ररूढ-त्रि० । वृकिमुपगते, औ०। शनिचरमसूतमाहण्याम, दे. ना. ६ वर्ग ३१ परवडत्ता-प्ररूप्य-अन्यावतः (स्था०३ ग०१०) प. गाथा।
पत्तिकथततो बा निरूप्येत्यथै, भ०६०३. उ०। परिहारिय-परिहारिक-पुं० परिहारं परित्यागमई नीति व्युत्प- |
परूवण-प्ररूपण-न० । प्रकण रूप प्ररूषणम्। स्वरूपकथने, स्या पारिहारिकाः । भिक्काग्रहणे परिहर्तव्येषु, पृ. २ उ० । नि००१ उ०। प्रजेदादिकथननः (स्था०३ ० २ उ० । वि. नि० चू०। परिहारतपोऽनुपालकेषु, पं०व०४द्वार । उत्त०।
शे०) नामादिभेट स्वरूपकथने,नं० । प्रज्ञापने, अनु०। व्यक्तअनु०। स्थान
पर्यायवचनतः प्ररूपणे,झा०१ भ०१ अ०। अनु० । असंख्यात. परिहाल-देगी-जलनिर्गमे, . ना० ६ वर्ग २६ गाथा । प्रदेशाऽऽत्मकादिस्वरूपो धर्मास्तिकाय इत्यादि रूपे, अनु०। परिहाविय-परिहापित-त्रि० । परिहाणि नीते, व्य०४ उ०।
दर्पण व श्रोतृहृदये संक्रामणे, कला० ३ विकण।
गत्यादिषु द्वारेषु विचारणे, प्रा० म०१ अ.। परिहास-परिहास-पुं० । सर्वत उपहासे,सूत्र० १ श्रु० १४०।
परूवणा-अरूपणा-स्त्री० । प्रकृया प्रधाना प्रगता बा रूपणा हास्ये,"केलं। नम्मं च परिहासो।" पा३० ना०१६६ गाथा ।
प्ररूपणा । वर्णनायाम, विशे। प्रा. म० । पञ्चविधा प्ररूप. परिहासडि-स्त्री० । रीती, "ढोला पह परिहासमी, अहिह जन
णा-" प्रारोवणा य भयणा, पुछा तह चायणा य णि जवणा। करणेदि देसि।" प्रा०४ पाद। .
एसा वा पंचबिहा, परूवणा तत्थ नायब्बा ॥९॥"(णमोकार' परिहासणा-परिभाषणा-स्त्री० परिभाषणं परिजापणा । कोपा- | शब्द तृतीये भागे १०३३ पृष्ठे व्याख्याता) विशे० । श्रा०म०॥ ऽऽधिपकरणेन मा यासीरित्यपराधिनोऽभिधाने, आव
००नि० च०। प्रकथने,श्राव०४ भ । परूषण तिचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org