SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ परिहारविसुछिय (१९४) अन्निधानराजेन्डः। परिहारविसकिय ते च पारिहारिका अभिगृहीतया पश्चानामुपरितनानाम- (गळं ति) गच्छनियन्ति भागच्छन्तीत्यर्थः । एषा सेवा प्येषणया भक्तपानं गृह्णन्ति ,ये तु चत्वारोऽनुपारिहारिका यथास्थितिय धाकल्पः। एकत्र कल्पे स्थितास्तेषां पश्चानामप्येक एव संभोगः । ते च अथ पाधा कल्पस्थितौ का कुत्रावतरतीस्याहप्रतिदिवसमाचाम्लं कुर्वन्ति । यस्तु कल्पस्थितः स स्वयं न तइयचतुत्या कप्पा, समोयरंति तु ठियम्मि कप्पम्मि । हिण्डते, तस्य योग्यं भक्तपानमनुपारिहारिका प्रानयन्ति । पंचमछट्टटितीसुं, हेठिल्लाणं समोयारो ॥४०३॥ परिहारिओ छम्पासे, अणुपरिहारिओ वि छम्मासा । तृतीयचतुर्थी निर्विशमानकनिदिएकायिकाऽऽक्यौ द्वितीये - कप्पहितो वि छम्मासे, एते अट्ठारस उ मासे ॥३६६॥ दोपस्थापनायनास्तिककल्पे समयतरतः। तथा सामायिकच्छेदोपरिहारिकाः प्रथमतः परमासान् प्रस्तुतं तपो वहन्ति, ततो. पम्धापनीयनिर्विशमानकनिर्विकायिकासपा आयाश्चतस्रः अनुपरिहारिका अपि षण्मासान् वहन्ति, इतरे तु तेषामनु स्थितयोरधस्तम्ब उत्पद्यन्ते । तासां परमाषष्ठस्थित्योर्जिनपरिहारिकत्वं प्रतिपद्यन्ते, तैरपि व्यूढे सति कस्पस्थितः प. कल्पस्थविरकल्पस्थितिरूपयोः समवतारो भवति । गतं नि. समासान् बद्दति, ततः शेषाणामेकः कल्पस्थितो जवत्ति, एकः विशमानकनिरिएकायिककरूपस्थितिद्वयम्। पृ. ६ न. स्था। पुनरनुपरिहारिकत्वं प्रतिपद्यते,एवमेत अष्टादश मासा नवन्ति । अनु०। नस०। कर्म. । प्रका। अयेते परिहारविशद्धिकाः कस्मिन् क्षेत्रेकाले वा भवन्ति । उच्यते-३ह केत्राऽऽदिनिरूपअसुपरिहारिगा चेव, जया ते परिहारिगा। स्था विशतिद्वाराणि तद्यथा-केत्रहारम १, कालघारम २,था. अप्पमसु ठाणेसु, अविरुद्धा भवंति ते ॥ ३६७॥ रित्रद्वारम् ३, तीर्थद्वारम ४, पर्यायद्वारम् ।.भागमहारम् ६.. अनुपरिहारिकाधैव ये च ते पारहारिकास्ते भन्योऽन्येषु स्था. हारम् ७,कल्पद्वारम् ,लिङ्गद्वारम हमेश्याद्वारम् १०, भ्या. मेषु कालनेदेन परस्परमेकैकस्य वैयावृत्य कुर्वन्तोऽविरुद्धा नद्वारम ११, गणद्वारम् १२, अनिग्रहहारम् १३, प्रवज्याद्वारम् एव भवन्ति । १४,मुगमापना द्वारम १५,प्रायश्चित्तविधिद्वारम १६, कारणबारम १७,निःप्रतिकर्मताद्वारम् १७, भिक्काद्वारम १९, बन्धद्वारम २०। गएहि छहि मासेहिं, निधिट्ठा य भवंति ते । सत्र के विधा मार्गणा-जन्मतः, सद्भावतश्व, यत्र के जा. ततो पच्छा य ववहारं,पट्ठवंति अणुपरिहारिया ॥३६८।। तस्तत्र जन्मतो मार्गणा । यत्र च कल्प स्थितो वर्तते तत्र स. गहिँ छहि मासेहिं, निविट्ठा य भवंति ते। द्भावतः । उक्तं ब-"खेत्ते हे। मग्गण, अम्मणो वेव सीत भाषेय । जम्मण मो जहि जातो, सतीभाषो जहि कप्पो ॥२॥" वहद कप्पट्टिो पच्छा, परिहारं तहाविहं ॥ ३६४ ।। तत्र जन्मतः सद्भावतश्च पञ्चसु मरतेषु पञ्चखराबनेषु, न तु ते परिवारिकाः पद्भिर्मासैगतस्तपसि व्यूढे सति निविष्टा नि. महाविदेहेषु, म चैतेषां संहरणमस्ति, येन जिनकल्पिका श्व विश्कायिका भवन्ति , ततः पश्चादनुपरिहारिका व्यवहार सहरणतः सर्वासु कर्मचूमिघकर्मभूमिषु षा प्राप्येरन् । उक्त परिहारतपसः समाचार प्रस्थापयन्ति कत प्रारभन्ते । ते च-" खित्ते जरहेरखए,सहोति संहरणवजिया नियमा।" ऽपि वाभिमासँगत निविष्ठा भवन्ति, पश्चात्कल्पस्थितोऽपि त. कालद्वारे-अवसानिधयां तृतीये चतुर्थे वारके जन्मसभाथाविधं परिहारं तावदेवं माम बदति । धः, पश्चमेऽपि वत्सपियां द्वितीय तृतीये चतुर्थे वा जन्मएवं व. सद्भावः, पुनस्तृतीये चतुर्थे वा। उकं ब-" भोसप्पिणाएँ दोसुं, अट्ठारसहिँ मासेहिं, कप्पो होति समाणितो । जम्मण ओ तीसु संतिभावेणं । उस्सप्पिरिणविवरात्रो, जम्मणमूलढवणाए समं, छम्मासा उ अणूणगा ॥ ४०॥ श्रो संतिनावे व ॥१॥" उत्सपिएयवसर्पिणीरूपे तु चतु. अष्टादशभिर्मासैरय कल्पः समापितो भवति । कमित्या. ऽऽीरकप्रति जागका न सम्भवति, महाविदेहकेत्र तेषामस. -(मूल ध्वणा इत्यादि ) मूल स्थापना नाम-यत्परिहारि. म्नयात् । चारित्रद्वारे संयमस्थानद्वारेण मागणा, तत्र सामा• यिकस्य छेदोपस्थापनस्य च चारित्रस्य यानि जधन्यान काः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां पएमासा अन्यमास्तपो भवति, एवमम पारिहारिकारणां कल्पस्थितस्य च संयमस्थानानि, तानि परस्परतुस्यानि, समानपरिणामत्वात, मनस्थापनया समं तुल्यं तपः प्रत्येक शेयं, पपमासान् याव ततोऽसव्येयझोकाऽऽकाशप्रदेशप्रमाणानि संयमस्थानान्यतिवित्यर्थः। एवं विनिः पद्भिरष्टादश मासा जवन्ति । ते च द्विधा कम्योद्धे यानि संयमस्थानानि तानि परिहारविशुक्रिकयोग्याजिनकल्पिकाः, स्थविरकाल्पकाश्च । नि तान्यपिच केवनिप्रझवा परिभाव्यमानानि मसण्येयलो काऽऽकाशप्रदेशप्रमाणानि,तानि प्रथमद्वितीयचारित्राविरोधीसजयेषामपिण्याख्यानमाह नि, तेम्वपि संभवात्, तत ऊदे यानि संख्यातीतानि संयमस्थाएवं समाणिए कप्पे, जे तेसिं जिणकप्पिया। नानि तानि सूत्मसम्पराययधास्थातचारित्रयोम्यानि। उक्तंच. तमेव कप्पं ऊणावि, पालए जावजीवियं ॥ ४०१॥ "तुमा जहाणे, संयमगणेण पढमविश्याणं । परमनन्तरोक्तविधिना अष्टादश भिर्मासैः कल्पे समापिते तत्तो प्रसंखोए, गतुं परिहारियाणा ॥१॥ सति ये तेषां मध्यात् जिनकल्पिकास्ते तमेव कल्पमना भपि से वि असंखा लोगा, अबिरुका चेव पढमविश्याणं । उरि वि ततोऽसंखा, संयमठाणा उ दोरडं पि"॥२॥ भष्टाऽऽदिसंख्याका अपि यावज्जीव पालयन्ति । तत्र परिहारविशुकिककल्पप्रतिपत्तिः स्वकीयेम्वेद संयमअट्ठारसेहि पुस्मेहि, मासेहिं थेरकप्पिया। स्थानेषु वर्तमानस्य भवति, न शेवेषु, यदास्वतीतनयमधिकृत्य पुणो गच्छ नियच्छति, एसा तेसिँ महाठिती ॥४०२।। पूर्वप्रतिपन्नो विवक्ष्यते तदा शेपेयपि संयमस्थानेषु जवति, 4ये स्थविरकल्पिकास्ते प्रदशभिर्मासैः पूः पुनः नूयोऽपि. रिहारविशुद्धिकन्धसमाप्स्यनन्तरमन्येपपिचारित्रषु संभवात्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy