SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ परिहार मभिधानराजेन्द्रः । परिहारविसद्धिय हत्यं च भमाडे, जं अक्कमते तगं वहइ ॥ ३६३ ॥ पा विशुद्धियस्मिन् चारित्रे तत्परिहारविशुद्धिकम्। संयमवि. यदत्रामीषां प्रायश्चित्तानां मध्ये तव रोचते तद् गृहाण, शेषे, पृ. ६ उ० । पञ्चमहावतानां परिहारे, प्रा. चू० प्रमूनि वा अन्तिमानि पञ्च रात्रिन्दिवानि गृहाण । एवमुक्ते १ . । तृतीये चारित्रभेदे, एतदपि द्विभेदम्-निस यथालघस्वकं प्रायश्चित्तं गृह्णाति अथवा-हस्तं भ्राम विशमानकं, निर्विष्टकायिकं च। तत्रास्यैव चारित्रस्यासेवकाः यित्वा यत्प्रायश्चित्तं गुरव आक्रमन्ति तकं गृह्णाति । साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि सूरयश्चेदं तं प्रति भणन्ति चारित्रं निर्विशमानकं भरायते आसेवितैतच्चारित्रकायाउन्भावियं पवयणं, थोवं ते तेण मा पुणो कासि । स्तु मुनयो निर्विष्टकायाः, त एव स्वार्थिकप्रत्ययोपादाग्नि विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् , अइपरिणए मुत्तं, वेइ वहंतो वयं एअं ॥ ३६४ ॥ एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति ॥१२६०॥ स्वथा परवादिनं निगृह्णता प्रवचनमुद्भावितं तेन स्तोकं, ते विशे० । (पत्र " से किं तं परिहारविसुद्धियचरित्ताप्रायश्चित्तं. मा पुनः भूयोऽप्येवं कार्षीः। अथातिपरिणता रिया।" इत्यादि सूत्रम् 'चरित्तारिय ' शब्दे तृतीयभागे श्चिन्तयेयुः-एष तावन्मात्रेण मुक्त इति । ततो यदि तस्या ११५२ पृष्ठे गतम् ) म्यदपरं प्रदानं तपोऽपूर्ण तदा तदेव वहमानोऽतिपरिणा- अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीमिकाऽऽदीनां पुरतो गुरून् भणति-एतत्प्रायश्चित्तं युष्माभि- पुराहदत्तं वहामीति । वृ० ५ उ० । वर्जने च । प्रव० १० द्वार । परिहारकप्पं पवक्खामि, परिहरंति जहा विऊ।। नि० चूछ। आदिमझऽवसाणेसु, आणुपुब्बि जहक्कम ।। ३६६॥ विषयसूची परिहारकल्पं प्रवक्ष्यामि। कथमित्याह-यथा विद्वांसो विवि(१) परिहारशब्दनिक्षेपप्ररूपणम् । तपूर्वगतश्रुतरहस्याः, तं कल्पं परिहरन्ति, धातूनामनेकार्थ(२) पर्यायद्वारम् । त्वादासेवन्ते, कथं पुनर्वक्ष्यसीस्यत आह आदिमध्यावसानेषु (३) सूत्रार्थद्वारम् । यथाक्रममानुपूयेति । (४) अभिग्रहद्वारम् । पंचहिं अग्गहो भत्ते, तत्यगाए अभिग्गहो । (५) तपोद्वारम् । उवहिणो अग्गहो देसे, इयरो एकतरीयओ ॥३७० ॥ (६) येभ्यो नियमतः शुद्धतपः परिहारतपो वा देयं त भक्ते, उपलक्षणत्वात्-पानके च संसृष्टासंसृष्टाऽऽख्यमाद्यमे त्प्रतिपादनम् । षणाद्वयं वर्जयित्वा पञ्चभिरुपरितनाभिरेषणाभिराग्रहः,स्वी. (७) यदि गच्छवासी एतानि पदान्यतिचरति तत इदं । कारस्तत्राप्येकस्यामेकतरस्यामभिग्रहः, एकया कयाचिद्रप्रायश्चित्तम्। (८) शुद्धतपःपरिहारतपसोः कतरत् कर्कशं तपः। प क्लमपरया पानकमन्वेषयन्तीत्यर्थः । । श्राह च वृहद्भाष्यकृत्रिहारकल्पस्थितस्य भिक्षोरन्यत्राचार्याणां वैयावृ. "संसट्टमारणं, सब्वराई एसणाण उ। त्याय गमनम्। श्रारल्लाहिउ दोहिं तु, अम्गहो गह पंचहिं। (६) स्थविराणां वैयावृत्याय गच्छतीत्युक्तं, तत्र किं वै तत्थ वि अन्नतरीए, एगाएँ अभिग्गहं तु काऊणं ॥” इति । यावृत्त्यं, येन हेतुभूतेन स गच्छति । उपधिर्वस्त्रादिरूपस्तस्योदिष्टाःप्रेक्षा अंतरा उज्झितधर्म: (१०) "जीए त्ति" द्वारव्याख्यानम् । (११) पिट्टनद्वारम्। काख्याः पीठिकायां व्याख्याता, याश्चतस्र एषणास्तत्र तयोरुप(१२) द्वयरिकत्र विहरतोरन्यतरस्य परिहारतपोदानम् । रितनयोराग्रहः स्वीकारः, इतरोऽभिग्रहः, स एकतरस्यामुप(१३) तृतीयं सूत्रम् । रिनन्यां भवति, यदा चतुथ्यो न तदा तृतीयायां, यदा तु. (१४) परिहारकल्पस्थितं ग्लायन्तम् । तीयायां न तदा चतुर्थ्यां गृह्णातीति भावः । (१५) के व्यवहारं केन तपसा पूरयतीति । ___ कदा पुनस्तेऽमुं कल्पं प्रतिपद्यन्ते इत्याहपरिहारकप्पट्टिय-परिहारकल्पस्थित-पुं० । परिहारस्य कल्पः अइरुग्गयम्मि सूरे, कप्पं देसंति ते इमं । सामाचारी परिहारकल्पस्तत्र स्थितः। प्रायश्चित्ततपःप्रका आलोइय पडिकंता, ठावयंति तो गणे ॥३७१॥ रैर्व्यवस्थिते, व्य० १ उ० । अचिरोगते सूर्ये ते भगवन्तः कल्पमिमं देशयन्ति,स्वयं प्रतिपरिहारद्वाण-परिहारस्थान-न० । परिहारो विषयः, तिष्ठन्ति पन्ना अन्येषां दर्शयन्ति, तत अालोचितप्रतिक्रान्ता आलोचजन्तवः कर्मकलुषिता अस्मिन्निति स्थानम् । परिहारश्च तत् नाप्रदानपूर्व प्रदत्तमिथ्यादुष्कृतास्त्रीन् गणान् स्थापयन्ति । स्थानं परिहारस्थानम् । प्रायश्चित्तार्हकार्यविषये, व्य०१ उ०। तेषु च त्रिषु गणेषु कियन्तः पुरुषा भवन्तीत्याहनि० चू। सत्तावीसं जहमेण, उक्कोसेण सहस्ससो। परिहारग-प्रतिहारक-पुं० । पारिहारिके. उत्त० २८०। निग्गंथसूरा भगवंतो, सब्बग्गणं वियाहिया॥३७२ ।। परिहारविसुद्धिय-परिहारविशुद्धिक-पुं० । परिहरणं परिहार सप्तविंशतिः पुरुषा जघन्येन भवन्ति, एककैस्मिन् गणे, स्तपोविशेषस्तेन विशुद्ध, परिहारो वा विशेषेण शुद्धं य- उत्कर्षतः सहस्रशः सहस्रसंख्याः पुरुषा भवन्ति । शस्मिँस्तत् परिहारविशुद्धं तदेव परिहारविशुद्धिकम् । स्था०५ ताग्रशो गणानामुत्कर्षतो वक्ष्यमाणत्वात् । एवं ते भगठा०२०। परिहरणं परिहारस्तपोविशेषस्तेन कर्मनिर्जरारू- घन्तो निर्ग्रन्थसूराः सर्वाग्रेण सर्वसंख्यया व्याख्याताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy