SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ परिहार (६८७) अभिधानराजेन्डः। परिहार एटकाऽऽकीर्मे मार्गे उपयुक्तस्याऽपि कण्टको लगति, आदि इमे च दोषाःशब्दाद्विपमे वा पथ्युपयुक्तोऽप्यागच्छन् प्रपतति, कृतप्रयत्नो कुव्वंताणेयाणि उ, आणाऽऽदि विराहणा दुवण्हं पि । वा यथा नदीवेगेन व्हियते, सुशिक्षितोऽपि यथा खगन लुच्यते, एवं कराटकाऽऽदिस्थानीयमादिकडिल्ल कम्, श्रादि. देवएँ पमत्तछलणा, अधिगरणाऽऽदी उदेतम्मि ॥६६६।। ग्रहणावू यदुद्गमोत्पादनैषणारूपं ज्ञानाऽऽदिरूपं वा, तत्न यत- एतान्यालपनाऽऽदीनि कुर्वतामाज्ञाऽऽदयो दोषाः, विराधना मानस्याप्यवश्यं कस्याऽपि छलना भवति, कृलितेन वाऽव- द्वयोरपि पारिहारिकगच्छसाधुवर्गयोर्भवति, प्रमत्तस्य च श्यमालोचना दातव्या, ततो यः संहननाऽऽगमाऽऽदिभिर्गु- दवतया छलनमन्येन वा साधुना भणितः-किमित्या. युक्तः सहितस्तस्य स्थापना परिहारतपःप्रायश्चित्तदानं लपनाऽऽदीनि करोषि, एषमुदिते भणिते सत्याधिकरणाकर्तव्यम्। तत्र चायं विधिः-प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु त- ऽऽदयो दोषा भवन्ति । स्य साधोर्निविग्नतपःकर्मसमाप्त्यै शेषसाधूनां च भयज अथ "कप्पर एगगिहम्मि" इत्यादि सूत्र व्याख्यानयतिननार्थ सकलेनाऽपि गच्छेन व्युत्सर्गः कर्तव्यः । तत्राऽऽचा- विउलं च भत्तपाणं, दहणं साहुवजणं चेव । र्यो भणति-" तस्स साधुस्स निरुवसग्गनिमित्तं ठामि नाऊण तस्स भावं, संघाडं देंति आयरिया ।। ६६७ ।। काउस्सग्गं• जाव वोसिरामि । " ततश्चतुर्विंशतिसूत्रमनु संघबाधमुत्सवे वा विपुलं भक्तपानं साधुभिरानीतं दृष्ट्वा प्रेक्ष्य-" नमो अरिहंताणं" भणित्वा चतुर्विंशतिसूत्र सु. तद्विषय ईषदभिलाषी भवेत्, साधुवर्जनां च साधुभिः सुखेनोचार्य भणति दुश्चरितैः परित्यक्तोऽहमित्येवं मनसि चिन्तयेत् एवं शाएस तवं पडिवअति,ण किंचि आलवति मा णमालवहा।। त्वा तदीयभावमाचार्याः संघाटं वदति । अत्तचिंतगस्स, वाघातो ते ण कायन्वो ॥ ६६२ ॥ अथेदमेव भावपदं व्याचष्टेएष आम्मविशुद्धिकारकपरिहारतपः प्रतिपद्यते, अतोन| भावो देहावत्था, तप्पडियद्धो व ईसिभावो से । किञ्चिन् युष्मानालपति । अत्र “सत्सामीप्ये सहद्वा" ॥५॥४॥ १॥ (हैम०) इति सूत्रेण भविष्यदर्थे वर्तमाना। ततो नालप्स्य अप्पाइय हयतण्हो, बहति सुहं सेस पच्छित्तं ।। ६६८॥ तीत्यर्थः । तथा न एष युष्मान् सूत्रार्थोभयं, शरीरोदन्तं वा न भावो नाम देहावस्था देहस्य दुर्बलता, तत्प्रतिबद्धा या वि. पृच्छति, यूयमप्येनं मा पृच्छत । एवमन्येष्वपि परिवर्तनाss. पुलभक्तपानविषय ईषत् भावाऽभिलाषस्तस्य सातः, तत. दिपदेषु भावनीयम् । इत्थमात्मार्थचिन्तकस्यास्य ध्यानस्य | श्व यथाऽभिलषिताऽऽहारेणाऽऽप्यायितो हततृष्णश्च सन् परिहारतपसश्च व्याघातो 'ते' भवद्भिर्न कर्तव्यः। सुखेनैव शेष प्रायश्चित्तं वहतीति मत्वा संघाटको दीयते । अथ यानि पदानि तेन साधुभिश्च परस्परं परिहर्तव्यानि | अमुमेवार्थमन्याऽऽचार्यपरिपाट्या किञ्चिद्विशेषयुक्तमाहतानि दर्शयति देहस्स उ दोब्बल्लं, भावो ईसिं च तप्पडीबंधो । आलावण पडिपुच्छण, परियडुट्ठाण वंदणग मत्ते । अगिलाएँ सोधिकरणे-ण वा वि पार्व पहाणं से ।।६६६।। पडिलेहण संघाडग, भत्तदाण संभुंजणा चेव ॥६६३॥ देहस्य दौर्बल्यम् , ईषद्वा मनोज्ञाऽऽहारविषयप्रतिबन्ध एष बालापनं संभाषणमनेन युष्माकंन कर्तव्यं, युष्माभिरप्यस्य भाव उच्यते । यद्वा-अग्लान्या शोधिकरणेन पापं तस्य प्रक्षी. न विधेयम् । एवं सूत्रार्थयाः, शरीरवार्ताया वा प्रतिप्रच्छ- णप्रायम्. एवंविधभावमाचार्या जानीयुः । नं. पूर्वाधीतस्य परिवर्तनं कालग्रहणनिमित्तम् (उढाणं ति) कथं पुनरेतत् जानन्ति ?, इत्युच्यतेउत्थापनं, रात्रौ सुप्तोत्थितैर्वन्दनकरणं, खेलकायिकसंज्ञामात्रकाणां समर्पणम्, उपकरणस्य प्रत्युपंक्षणं भिक्षावि आगंतु-एयरो वा, भावं अतिससिओ उ जाणिजा। चाराऽऽदी गच्छतः संघाटकेन भवन, भक्षस्य पानकस्य हेऊअहि वेसभाव, जाणित्ता अणतिसेसी वि ।।७००। वा दानं एकमण्डल्यां वा समेकीभूय भोजनं न कर्तव्यम् । आगन्तुक इतरो वास्तव्योऽतिशयी नवपूर्वधराऽऽदिरवअथ कुर्वन्ति तत इदं प्रायश्चित्तम् धिज्ञानाऽऽदियुक्तो वा स एवंविधं भावं (से) तस्य जानीसंघाडगा उ जाव उ, लहुओ मासो दसएह उ पयाणं । यात् । अथवाऽनतिशयज्ञान्यपि बाढरादिभिर्हेतृभिस्तस्य लहुगा य भत्तपाणा, संभुंजण होतऽणुग्याता ॥६६४॥ भावं चेतो जानीयात् ।। एतेषामालपनाऽऽदीनां दशानां पदानां मध्यादालापनादार सक्कमहादी दिवसो, पणीयभत्ता व संखडी विपुला । भ्य यावत् संघाटकपदं तावदष्टानां पदानां कारणे गच्छसाधू धुवलंभिग एगघरं, तं सागकुलं असागं वा ।। ७०१ ॥ नां प्रत्येकं मासलघु, अथ भक्तदानं कुर्वन्ति ततश्चतुर्लघु, शक्रमहाऽऽदेर्दिवलो यदा संजातस्तदातं क्वापि श्राद्धगृहे नएकमण्डल्यां संभुञ्जते ततस्तेषामेव चत्वारोऽनुदाता मासाः। यन्ति, प्रणीतभक्ता वा काचिद्विपुला संखडिस्तत्र वा विसपरिहारकस्य इदं प्रायश्चित्तम् जयन्ति । तच्च ध्रुवलम्भिकमवश्यसंभावनीयलाममेकमेव गृहं विद्यते, इह च श्रावकगृहमश्रावकगृहं वा भवेत् उभअट्ठएहं तु पदाणं, गुरुप्रो परिहारियस्स मासा उ। यवाऽपि गुरवः स्वयं प्रथमतो गच्छन्ति, तं च परिहारिक भत्तपदाणे संभुं जणे य चउरो अणुग्याया ॥६६॥ ब्रुवते-आर्य ! समागन्तव्यममुकगृहे पात्रकमुद्ग्राह्य त्वयेपरिहारकस्याष्टानां पदानां संघाटकान्तानां करणे मासगुरु, । ति, ततस्तत्र प्राप्तस्य विपुलमवगाहिमाऽऽदिकं भक्तं दापभक्तदानं संभोजनं वा कुर्वन्तश्चत्वारो मासा अनुद्धाताः।। यन्ति । अथाऽसौ तत्र गन्तुं न शक्नोति ततो भाजनानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy