SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ ( ६७५) अनिधानराजेन्कः । परिहार परति ) अस्यायमर्थ:- स्थविरा: ( से ) तस्य परिहारकश्यं स्मरेयुर्यदि वा व्याक्षेपाच स्मरेयुः वाशब्दानुभावपि म स्मरेयातां तथापि यदि निर्विशमानको गच्छति ततः (से) तस्य एकरात्रिक्या प्रतिमया एकराविकेण वा साभिप्रदेश कचिदपि प्रतिबन्धमन्तरेव गच्छत इत्यादि । तथाबाऽऽडू सरमाणे जो उ गमो, अस्सरमाणे वि होइ एमेब । एमेष मीसगम्मि बि, देसं सव्वं च आसा ॥ १३४ ॥ इह त्रीणि सूत्राणि तद्यथा- प्रथमं स्मरणसूत्रं. द्वितीयमस्मरणम् इतीयं मिक्षकसूत्रं स्मरणास्मरण सूत्रमित्यर्थ ।। तत्र य एव गमः स्मरणे स्मरणसूत्रे उक्तः, एवमेव अनेनैव प्रकारेण प्रथमसूत्रप्रकारेणेत्यर्थः । अस्मरणे अस्मरणसूत्रे भवति गमः एवमेव अनेनैव प्रकारेच मिथकनेऽपि । सत्र येऽपि बहनं निशेषणं वा देणं सर्व बा आसाच प्रतीत्य द्रष्टव्यः । " 1 तत्र द्वयोरपि विस्मरणं सूचितं तत्र कारणमाहबिखानिमित्तउत्तर फहसे अप्पाहसा व कहियाओ । अतिसंभम तुरियविणिग्गयाय दोहं पि विस्सरियं । १३५ । विद्यानां प्रतिवादिप्रतिपक्षभूतानां निमित्तानामनेकमकाराणाम्. उत्तराणां प्रतिवादिविषयाणां यथा यदि स बादी एवं यात् ततो भवानित्यं वदेदित्येवमादिरूपाणां कथने त था "अप्पाहणा य" संदेशकाः कथितास्तत श्राचार्यस्यातिसंभ्रमेण इतरस्यापि वाऽतिसंभ्रमादेव त्वरितविनिर्गतस्व द्वयोरपि विस्मृतम्, यथा- परिहारतपो निक्षेपणीयमिति । तत्त्र यदि आचार्याः स्मरेयुः स या स्मारयति तदा निक्षिप्य ग छति, अथ द्वयोरपि विस्मृतं तदा निर्विशमानक एव याति । यदा तु पूर्व स स्मृतवान् विस्मृतवान् पश्चात्तदा का वार्त्तेत्यत आहपुब्वं सो सरिकणं, संपत्थिऍ विजमादिकञ्जेहिं । जस्स पुणो विस्सरियं, निव्विसमायो तहिं वि वए । १३६ । पूर्व स परिहारिकः स्मृत्वा परिहारतपणे निक्षिप्य गया ग मतव्यमिति विचिन्त्य संप्रस्थिते संप्रस्थानकाले विद्याऽऽदिकार्यैर्विद्याग्रहणादिकाव्याकुखीभूततया यस्य पुनर्वि सं. यो वा विस्मरणं गतवान् तत्रापि पूर्व स्मरणे निर्विशमानो ब्रजेत् । संप्रति यदुक्तम्- देशं सर्वे वा आसाद्येति तद् व्याख्यानयतिदेसं वा विवहेजा, देस व ठवेज्ज अहव झोसिजा । सावरला, सयं उपेज सम्म झोसिजा ॥१३७॥ त्रिष्वपि सूत्रेषु देशं वा वाहयेदपि, देशं वा स्थापयेदपि. अ. थवा देशं भोषयेदपि । वाशब्दाः सर्वे चैत्याद्यपेक्षया विकस्वार्थाः । अपिशब्दात् पहनाऽऽदिषु परस्परसमुचयार्थः । त या विष्वपि सूत्रेषु सर्व या स्थापयेदपि, सर्व या कोष येदपि । अत्र वाशब्दो देशं वेत्याद्यपेक्षया विकल्पार्थः । श्रपिशब्दाः पूर्ववत् । अथ कथं देशस्य वहनाऽऽदि ? । उच्यते परिहारतपः प्रायः पूर्व व्यूढं सोफे तिष्ठति अत्रान्तरे च गमनकार्यम Jain Education International परिहार धिकृतं समुत्पन्नम्, तत श्राचार्यम् निक्खिव न निक्खिवामी, पंथि चिय देसमेव बोज्झामि । अपुरा निक्खिपण, कोसंति मए तबसेसं ॥ १३० ॥ निक्षिप मुख अधिकृतं परिहारतपः यत एवं गमनकार्य मिदानीं समुत्पन्नम् । तत्र समर्थः सम्मान निक्षिपामिन मु धामि यत एव देशं पथ्येव मार्ग एव योश्यामि नच प चि क्लमं गमिष्यामि, शक्तत्वात् । असद्दोऽसमर्थः पुनर्नूनमई गमिष्यामीति विन्ति तं देशं निक्षिपति । अथवा( से ) तस्प पदयशेषं लोकमन्दमवतिष्ठते तत्तस्य सं मस्थितस्य वाऽऽचार्याः प्रसारयुद्धथा समस्तं कोपयन्ति - श्चन्ति । यथा महति प्रयोजने त्वं संप्रस्थितो वर्त्तले इति शुक्रं प्रसादतस्तयेतत् तपः शेषमिति । तदेवं देशस्य वहननिकेपीषा भाषिताः । संप्रति सर्वस्य तान भाषयति एमेव च सम्यं पिब दूरद्वायम्मि तं तवे नियमा । एमेच सम्बदेसे, वाइयभोसा पडिनियते ।। १३६ । rate अनेनैव प्रकारेण सर्वमपि बाह्यं निक्षेपणीयं व भावनीयम् | नवरं सति बादिकं नियमाद्राध्य नि । तथाहि - कस्यापि परिहारतपो दतं षोढुं च स प्रवृत्तः, अत्रान्तरे च गमनप्रयोजनमुपजातं, तत प्राचार्या मतेभद्र ! समुत्पन्नमिदं गमनप्रयोजनं तस्मानिक्षिप परिहारतप इति । स समर्थः सन् प्राऽऽह-भगवन् ! गच्छन्नपि समर्थोऽहं बोदुमध्वनो दूरत्वाच्च मार्गे एव समस्तं वोइयामि । तथाहि सर्वजधन्यं परिद्वारतपो मालिकं तदापनोऽसौ. गन्त यं यावदपुरात् मथुरायां ततस्तरूप मार्ग एव समाप्तिमुपपातीति असमर्थ पुननिक्षिपति पदि वा महत्वोजनमुपस्थितं, गरीयांचाध्वा एतस्य च प्रयोजनस्यायमेव मुद्गरीयस्स्यात् कर्त्ता, ततः सम्यक्प्रयवनयकोऽयं परमदुष्करकारीति विचिन्त्य सूरयः सर्वमपि तस्य प्रसादती सु शनि एवं सर्वस्य मनो याद) मेव अनेनैव प्रकारेण, प्रतिनिवृत्ते प्रत्यागतस्य देशस्य सर्वस्य बाइनाकाषी वेदितव्यौ तद्यथा यदि गच्छता देशी वि चितस्ततः स देशः प्रत्यागते बोते, अथ समस्तं ततः सर्वमिति । यदि वा मही दुष्करमिदं कार्यमनेन कृतमिति परितुष्टाः सूयो निक्षितं देशं सर्व या मुञ्चन्ति । एवं प्रत्यागतस्य देश सर्वपादनकोपी अथ कथं देशस्य सर्वम्य वा प्रसादतो झोषकरणं ?, न खलु प्रसादतः पापमुपयातीति । तत आह arrassराणं, होति गुरवातिए वि उग्घायं । सेसाथ अगुग्धाया, अप्पच्छंदोववेताणं ॥ १४० ॥ यथा अनुष्पातिते परिद्वारतपसि प्राप्ते वैनृत्यकराणां संपादावृष्यप्रवृतानामुद्धाति परिहारतपो भवति दानयोग्यं देवावृध्यास वनेन तेषामयत्यात्। एवं क दाचित् देशकालाद्यपेक्षया देवस्य सर्वस्य या झोषोऽपि क्रियते, तथा तीर्थकरानुज्ञाप्रवृत्तेः । तथा चोक्तम्- "तिन्थ गरे मधियं पापचकराणां भोसो भवति ग्या विवं कबर ।" इति । शेषाणां वैयावृत्त्याऽऽलम्बनरहितानामु For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy