SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ परहार त्मानमात्मनोपालभते, पश्चादाचार्याऽऽदिना परेगोपालभ्यते । यदि वा गुरुणा उपालभ्यमानस्तत् गुरुवचनं सम्यक् प्रतिपद्यमानः प्रत्युच्चरति एष उभयोपालम्भः । तथा उपअद्वणमुपग्रहः, उपष्टम्भकरणमित्यर्थः । सोऽपि fafeधः । तद्यथा - श्रात्मोपग्रहः, परोपग्रहः, उभयोपग्रहश्च । तत्र य दात्मन उपष्टम्भकरणं स आत्मोपग्रहः, यत्पुनः परमुपगृहाति स परोपग्रह श्रात्मनः परस्य चोपष्टम्भकरणमुभयोपग्रहः । उपग्रहश्च स्वरूपतो द्विधा- द्रव्यतो, भावतश्च । श्र त्र चतुर्भङ्गिका-द्रव्यतो नामक उपग्रहो, न भावतः १ । भावत एको, न द्रव्यतः २। एको द्रव्यतोऽपि भावतोऽपि ३। एको नाऽपि द्रव्यतो नापि भावतः। अत्र चतुर्थो भङ्गः शून्यः । तृतीयभ उदाहरणमाचार्थः । 13 (६१५) अभिधानराजेन्द्रः | + Jain Education International तथा च उक्लानेच दान्तानुपदर्शयति 9 अणुट्टीएँ सुभद्दा, उवालंभम्मि य मिगावती देवी । आयरिश्र दोसुव-ग्गहे य सव्वत्थ वाऽऽयरिओ | ३७४ | अनुशिष्ट परानुशिष्टानुदाहरणं सुभद्रा, उपालम्भे परोपा लम्भे उदाहरणे मृगावती देवी । एते च द्वे अप्युदाहरणे प्रागेव भाविते परस्य द्रव्यभावयोर्विषये उपग्रहे उदाहर रामाचार्यः । स हि द्रव्यमन्नपानाऽऽदिकं दापयति, भावतः प्रतिपृच्छाऽऽदिकं करोति । (अथवा दोसु उवग्गहे यत्ति ) द्वयोः पारिहारिकानुपारिहारिकयोरुपदे श्राचाप वर्तते । तस्मात्परोपग्रहे श्राचार्य उदाहरणम् । अथवा सर्वव अनुशिष्टौ उपालम्भे उपग्रहे च उदाहरणमाचार्यः । यतः सपरिहारिकस्यानुपारिहारिकस्य समस्तस्याऽपि वा शिष्ट्यादीनि करोतीति व्य १ उ० ( सर्वोऽप्यनुशिष्टिविषय: ' असड्डी' शब्दे प्रथमभागे ४२० पृष्ठे गतः ) संप्रत्यात्मोपालम्भोल्लेखं दर्शयति 1 तुमए चैव कमियं न सुद्धगारिस्स दिजए दंडो इह को विन मुच्चर, परत्थ ग्रह होउपालंभो || ३७७|| त्वयैव स्वयं कृतमिदं प्रायश्चित्तस्थानं, तस्मान्न कस्याप्युपर्यन्यथाभावः कल्पनीयः न खलु शुकारिणी लो 3पि दण्डो दीयते । किं च यदि इह भवे कथमप्याचार्येणैवमेव मुच्यते । तथा इह भवे मुक्तोऽपि परत्र परलोके न मुच्यते । तस्मात्प्रमादाऽऽपन्नं प्रायश्चित्तमवश्यं गुणवृद्धया कर्तव्यमिति । अथ एष भवत्युपलम्भः । एष आत्मोपलम्भः, एतदनुसारेण परोपालम्भः, उभयोपालम्भोऽपि भावनीयः । संप्रति परोपग्रहे यदुक्तम्- " आयरिश्रो दोसुवग्गहे य" इति । तत् व्याख्यानयति दव्येण व भावेण य, उचग्गहो दब्बे अपालाई । भावे परिपुच्छाई, करेति जं या मिलावस्स ।। २७८ ।। उपमहाद्विविधः इध्ये भावेन च तब "दच्चे " इति दतीयायें सप्तमी, इज्येोपग्रह कल्पस्थितोऽनुपारिहा रिको या असमर्थस्य सोपानथानेनं ददाति । भावे भावेनोपग्रहो यत् सूत्रे ऽर्थे वा प्रतिपृच्छाऽऽदि करोति । अथवा यत् ग्लानस्य क्रियते समाधानोत्पादनमेव भावोपग्रहः । अधुना " दोसुवग्गहे य" इत्यस्य व्याख्यानान्तरमाहपरिहाराणुपरिहारी, दुविरेस उपमहेश आवरियो । १६७ परिहार उवगेरह सन् वा सवालबुड्डाऽऽउलं गच्छे ।। २७६ ॥ परिहारिकमनुपरिहारिकं च एतौ द्वावपि द्विविधेन द्रव्यरूपेण भावरूपेण वोपग्रहेणाऽऽचार्य उपगृह्णाति, ततः श्रात्मोपग्रहे आचार्य उदाहरणम् । "सव्वत्थ वायरिश्रो" इत्यस्य व्याख्यानमाह - ( सव्वं वा इत्यादि) वाशब्दः पूर्वार्धोक पक्षापेया पासूने सबै पारिहारिकमनुपारिहारिकं सबालवृद्धाऽऽकुलं च गच्छमाचायों इय्यतो मातीपा ति, ततः सर्वत्र समस्तेऽपि गच्छे आचार्य उपग्रहे वर्तते, तस्मात्परोपग्रहे स उदाहरणम् । अत्रैव व्याख्यानान्तरमाह अहवाऽणुसङ्कुवालं - भुवग्गहे कुणति तिन्निवि गुरू से । सच्चस्स वि गच्छस्स, अगुसद्वारा सो कुणति ॥ ३८० ॥ अथवेति प्रकारान्तरे, अनुशिष्ट्युपालम्भोपग्रहान् त्रीनपि गुरुराचार्य: (से) तस्य पारिहारिकस्य यथायोगं करोति न केवल पारिहारिकरूप यथायोगं करोति किं तु सर्वस्याऽपि गच्छस्य अनुशिष्ट्यादीनि त्रीण्यपि स श्राचार्यः करोति । व्य० १ उ० । नि० चू० । ( बहवः पारिहारिका इच्छन्ति अभिनिषद्यां गन्तुमिति तद्वक्तव्यता 'श्र भिणिसज्जा ' शब्दे प्रथमभागे ७१५ पृष्ठे दर्शिता ) (८) परिहारकपस्थितस्य भिक्षोरन्यत्राचार्याणां वैयावृत्याय गमनम् - परिहारकपट्टिते भिक्खू वहिया थेराणं वेयावडियाए गच्छेजा, थेरा य से सरेजा, कप्पड़ से एगराइयाए पडिमाए, जं जंग दिसि आये साहम्मिया विहरंति तं तं देखे उबला से कप्पर, तस्थ विहारतिय बथए, कप्पड़ से तत्थ कारणवत्तियं वत्थए, तरिंस च णं कारणंसि निट्ठियंसि परो वा बसाहि अजो! एगरावं वा दुरायं वा एवं से कप्पड़ एगरा वा दुरायं वा वत्थए, नो से कप्पड़ एगरायं वा दुरायं वा परं वत्थए, जं तत्थ एगरायाओ वा दुरायाओ वा परं वसइ, से संतराए छेदे वा परिहारे वा ॥ २३ ॥ परिहारकष्पट्ठिए भिक्खू पहिया थेराण देपावडियार ग च्छेजा, थेरा य से यो सरेआ, कप्पर से णिविसमाणस्स एगराइयाए पडिमाए जं गं जं गं दिसं० जाव तत्थ एगराओ वा दुरावा परं वसति, से संतरा छेदे वा परिहारे वा ।। २४ ।। परिहारकप्पट्ठिते भिक्खू बहिया थेराणं वेयावडिया गच्छेजा, थेरा य से सरेजा वा, यो सरेज्जा वा, कप्पर से विसमाणस्स एगराइयाए० जाव छेदे वा प रिहारे वा ।। २५ । परिहारस्य कल्पः समाचारी परिहारकल्पस्तत्र स्थितः परिहारकल्पस्थित प्राधिकारे व्यवस्थित इत्यर्थः निती परियत्र नगरादी स्थापराणामाचार्यादीनां देवावृत्या वैयावृपकरणाय गच्छेत् स्थविराध येणं समीपे स्मरेयुर्यदेव परिहारकर्त स्मरद्भिस्थ स यथ्यो- यावयत्यागच्छति तावि For Private & Personal Use Only --- www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy