________________
परिसा अन्निधानराजेन्दः ।
परिसा " सक्कस्स णं भंते ! देविंदस्स देवरराणो अभितरियाए अभ्यन्तरिकायां वर्षदि अशे देवसहस्राणि मध्यमिकायां परिसाए देवाणं केवइयं कालं" इत्यादि प्रश्नषटकं सुप्र. दश, बाह्यायां द्वादश, देवीपर्यदो न वक्तव्याः। तथा अभ्यन्ततीतम् । भगवानाह-गौतम! शक्रस्य देवेन्द्रस्य देवराजस्व रिकायां पर्षदि देवानामर्द्धपञ्चमानि सागरोपमाणि पश्चपल्यो. अभ्यन्तरिकायां पर्षदि पञ्चपल्योपमा स्थितिःप्रज्ञप्ता। मध्य- ‘पमानि स्थितिमध्यमिकायां अर्द्ध पञ्चमानि सागरोपमाणि मिकायां चत्वारि पल्योपमानि. बाह्यायां त्रीणि पल्योपमानि, चत्वारि पल्योपमानि, बाह्यायामर्द्ध पञ्चमानि सागरोपमाणि तथा अभ्यन्तारकायां पर्षदि देवीनां त्रीणि पल्योपमानि
बीणि पल्पोपमानि शेवं सर्व शक्रवत् जी०४ प्रति० २ उ० । स्थितिः प्रशप्ता, मध्यमिकायां द्वे पल्योपमे, बाह्यायामेकं पल्योपमम् । “से कण्टेणं भंते ! एवं बुचइ-सकस्स णं देविं.
एवं माहिंदस्स वि तहेव० जाव तत्थ अभिंतरियाए परिदस्स देवरन्नो तो परिसायो" इत्यादि सकलमपि सूत्रं | साए छ देवसाहस्सीओ पएणत्ताओ,मज्झिमियाए परिसाए चमरवक्तव्यतायामिव भावनीयम् । जी०४ प्रति०२ उ०। । अट्ट देवसाहस्सीओ पाणलाओ.बाहिरियाए परिसाए दसईशानस्य
देवसाहस्सीओ पएणत्ताओ ठिती, देवाणं अभितरियाए ईसाणस्स णं भंते ! देविंदस्स देवरमो कति परिसाओ
परिसाए अद्भपंचमाइं सागरोवमाई सत्त पलिअोवमाई ठिती, पत्तायो । गोयमा! तो परिसायो पामत्ताओ। तं जहा
मज्झिभियाए परिसाए अद्धपंचमाई सागरोवमाइं छच्च समिता चंडा जाता, तहेव सव्वं, णवार अभितरियाए
पलिओवमाई बाहिरियाए परिसाए अद्भपंचमाई सागरोवमाई परिसाए दस देवसाहस्सीओ पहाताओ, मज्झिमियाए परि
पंचालिग्रोवमाई ठिती पामता । जी०४ प्रति० २ उ० । साए वारस देवसाहस्सीओ, बाहिरियाए परिसाए चोदस |
अभ्यन्तरिकायां पर्पदि षट् देवसहस्राणि, मध्यमिकायाम् देवसाहस्सीयो पामत्ताओ। देवीणं पुच्छा। गोयमा ! अ
श्री देवसहस्राणि, बाह्यायां दश देवसहस्राणि,तथा अभ्यभितरियाए परिसाए णव देवीसया पणत्ता, म- न्तरिकायां पर्पदि देवनामर्द्धपश्चमनि सागरोपमाणि पञ्च पझिमियाए परिसाए अहतया पास्ता, बाहिरियाए परि
ल्पोपमानि । शेषं सर्व यथा सनत्कुमारस्य । जी. ४ प्रति माए सत्त देवीसया पणत्ता। देवाणं तिमीपुच्छा। रोयमा!
२ उ०।
वंभस्स वि तो परिसाओ पामत्तायो । अभिमाए अभितरियाए परिसाए देवाणं सत्त पलिप्रोवमाई ठिती पामत्ता, मज्झिमियाए छपलिग्रोवमाई, बाहिरियाए पंचप
चत्तारि देवसाहस्सीयो, मज्झिमियाए परिसाए छदेवसालिउवमाई ठिती पामत्ता । देवीण पुच्छा ?। गोयमा ! अभि
हस्सीयो, बाहिरियाए अह देवसाहस्सीओ । देवाणं ठिती
अभिंतरियाए परिसाए अद्धवमाइं सागरोवयाई पचतरियाए परिसाए पंच पलिग्रोवमाई,मझिमियाए परिसाए
पलिोबमाई, मज्झिमियाए परिसाए अद्धणवमाई सागचत्तारि पलिओवमई ठिती पत्मता, बाहिरियाए परिसाए | निमि पलिप्रोवमाई ठिती पाम ता, अट्ठो तहेव भाणियन्यो ।
रोवमाई. बाहिरियाए अद्धनबमाई सागरोवमाई सिणिण प. अभ्यन्तरिकायां पर्षदि दश देवसहस्राणि मध्यमिकायां द्वा.
लिओमाई, अट्ठो सो चेव । दश,वाद्यायां चतुर्दश, तथा अभ्यन्तरिकायां पर्पदि नव देवी
अभ्यन्तरिकायां पर्षदि चत्वारि देवसहस्राणि, मध्यमिकाशतानि, मध्यमिकायामपौ देवीशतानि, बाह्यायां सप्त देवी
यां परदेवसहस्राणि,वाह्यायाम। देवसहस्त्राग, तथा अभ्यशतानि, तथा अभ्यन्तरिकायां पर्षदि देवानां सप्त पल्योपमा
न्तरिकायां पर्षदि देवानामर्द्ध नवमानि सागरोपनाणि पञ्चनि,मध्यमिकायां बाह्यायां षट्,पञ्च तथा अभ्यन्तरिकायां पर्ष.
पल्योपमानि स्थितिः, मध्यामकायां पर्षदि अर्द्धनवमान दि देवीनां पञ्च पल्योपमानि, मध्यमिकायां चत्वारि, बाह्यायां
सागरोपमाणि चत्वारि पल्पोपमाणि, बाह्यायामईनयमात्रीणि, शेषं शक्रवत् । जी०४ प्रति०२२० ।
नि सागरोपमाणि वीणि पल्पोपमानि, शे यथा सनसनत्कुमाराऽऽदीनाम्
त्कुमारस्य । जी० ४ प्रति०२ उ० । सणंकुमाराणं पुच्छा तहेव ठाण पदगमेण जाव सणं- लतगस्स वि०जाव तो परिसायोजाव अभिंतरियाए कुमारस्स तो परिसायो समिताऽऽदी तहेव, नार अ-| दो देवसाहस्सीओ, मज्झिभियाए चत्तारि देवसाहस्सीयो भितरियाए परिसाए अट्ट देवसाहस्सीओ पम्मत्तायो, म-| पमत्तायो.बाहिरियाए छदेवसाहसीओ पएणताओ, ठिती झिमियाए परिसाए दस देवसाहस्सीयो पाताओ, | भाणियव्या, अभिंतरियाए परिसाए देवाणं बारस सागचाहिरियाए परिसाए वारस देवसाहस्सीओ परमत्तानो, रोवमाई सत्त पलिग्रोवमाई ठिती, मन्झिमियाए परिसाए अभितरियाए परिसाए देवाणं ठिती अपंचमाई साग-| बारस सागरोवमाइं छच्च पलिओवमाई ठिती, वाहिरियाए रोवमाई पंच पलिग्रोवमाई रिती परमत्ता, मझिमियाए परिसाए बारस सागरोवमाई पंच पलियोवमाई ठिती - परिसाए अद्धपंचमाई सागरोवमाई चत्तारि पलिग्रोवमाई
मत्ता, अट्ठो सो चेव । ठिती परमत्ता, बाहिरियाए परिसाए अद्धपंचमाइं सागरो । __ अभ्यन्तरिकायां पर्पदि देवसहस्र, मध्यमिकायां चत्वाघमाई तिमि पलिओवमाई ठिती पहात्ता, अटो सो चेव ।। टि.वाद्यायां पट, तथा अभ्यन्तरिकाया पर्वाद दवाना द्वादश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org