SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ (६५२) अभिधानराजेन्द्रः। परिसा परिसा तब प्रथमतः संयतस्य चतुकर्म भावयति अष्टकर्मामाहआनोयणं पउंजइ, गारवपरिवञ्जितो गुरुतगासे । आलोयणं पउंजइ, एगते बहुजणस्स लोए । एगंतमणावाए. एगो एगस्स निस्साए ॥ ३६६ ।। सधितियतरुणगुरुणो, सविइया भिकाणी निहुया।४०१। एकाले अनापति एकोऽद्वितीय एकस्याद्वितीयस्यावा. एकान्ते बहुजनस्य संलोके सद्वितीयस्य तरुण गुरोः स. र्यस्य निश्रया, तत्पुरत इत्यर्थः । गौरवपरिवर्जित ऋद्धिसः | मीपे सद्वितीया तादृशी प्रागुता । सातगौरवपरित्यक्तो. गौरवाद्धि सम्यगालोचयितव्यं भवती- संप्रति याहशस्य प्राचार्यस्य द्वितीयस्तादृशमाहति तन्प्रतिषेधः गुरुसमीपे बालोचनादाचार्यसमीपे प्रा. लोचनां प्रयुङ्क्ते। नाणेण दंसणेण य, चरित्ततवविणयालयगुणेहिं । कथमित्याह - वयपरिणामेण य अमि-गमेण इयरो हवइ जुत्तो॥४०२॥ विरहम्मि दिसाभिग्गह, उक्कुडुतो पंजली निसेजा वा। शानेन दर्शनेन चारित्रेण तपला विनयेन प्रालयगुणैर्य हि चष्टाभिः प्रातेलेखनाऽऽदिभिरुपशमगुणेन च यथा वयापारएस सपक्खे परप-कब मोत्तु छM निसिजा वा ॥३६७।। णामेन अभिगमन सम्यक्त्वशास्त्रार्थकौशलेन युक्तो भवएकान्ते यत्र कोऽपि न तिष्ठति तत्र विरहे छन्ने प्रदेशे पूर्व त्याचार्यस्येतरो द्वितीयः। उक्नाः पञ्चप्रकारा अपि पर्षदः । पृ. गुरोर्नियद्यां कृत्वा पूर्वमुत्तरांचरन्तिकां वा दिशमभिगृह्य १३.१ प्रक०। श्राव० । राजाऽऽदिलोके, "सामी समोसढे चन्दनकं दत्वा उत्कुटुकः प्रवद्धाञ्जलिः; अथाली व्याधिमान् परिसा णिग्गया धम्मो कहिश्रो परिसा पडिगया।" नि०१ प्रभूतं वाऽऽलोचनीयं ततो निषद्यामनुज्ञाप्यालोचयति, ष शु०१ वर्ग १ अ० । मिथिलाया नगर्या वास्तव्यो लोकः स्वपक्षे बालोवनाविधिः। परपक्षे नाम संयती तत्र छन्नं मुक्त्वा समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थ स्वस्मादामालोचना दातव्या, नियद्या च न कार्यते । इयमत्र भावना श्रयाद् विनिर्गत इत्यर्थः । सू० प्र०१ पाहु० । भ. । पयदा संयती संयनस्य परत आलोचयति तदा छन्नं वर्जयति, रिवारे. जी०। किंतु यत्र लोकस्य संलोकस्तत्राऽऽलोवयति निषयां बाss. चार्यस्य न करोति, आत्मनाऽप्युस्थिता पालोबपति । चमरस्स णं असुरिंदस्स असुररनो कति परिसाओ प. श्रमणीमधिकृत्याऽऽलोचनाविधेश्चतुष्कर्मत्वमाह- बत्ताओ?। गोयमा! तो परिसायो पन्नताओ। तं जहा स. आलोयणं पउंजइ, गारबपरिवजिया उ गणिणाए । पिता चंडा जाया, अभितारया समिया, मज्झे चंडा एतम गावाए, एमाए निस्सिया समणी ।। ३६८॥ वाहिं जाया । चमरस्स णं भंते ! असुरिंदस्स असुररनो या श्रमण गौरवपरियर्जिता गणिन्याः पुरत श्रालोवनां प्र. अभंतरपरिसाए कति देवसाहसीओ पनत्ताओ, मक्किमयुके। केल्याह-एकात्ते अनापाते एका अद्वितीया एकस्पा परिसाए कति देवसाहस्सीओ पनताओ, बाहिरपरिसाए अद्वितीयाया गणिन्या निश्रया ततो गुहसमीपे श्रम गस्येय श्रतण्या अपि गणि न्याः पुरतः पालो वयत्याश्चतुःका पर्वद् कति देवसाहस्सीओ पन्नत्ताओ ? । गोयमा ! चमरस्स णं भवति। असुरिंदस्स अभितरपरिसाए चउर्वी देवसाहस्तीप्रोप षट्कर्ममाह-- बत्ताओ, मज्झिमियाए परिसाए अट्ठावीसं देवसाहसीओ आलोयणं परंजइ, एशंते बहुजएस्स संलोए । पन्नत्ताओ, बाहिरयाए परिसाए बत्तीसं देवसाहस्सीयो पअधितियथेस्गुरुपो,सबिईया भिक्षुणी निहुया ।३६६। न्नत्तायो । चमरस्स णं भंते ! असुरिंदस्स असुररएको अद्वितीयस्यघिरगुरुसमीपे सद्वितीया मिलुकी निभृता नि. भितरियाए परिसाए कइ देवीस या पन्नत्ता, मझियोपारा न दिशो नापि विदिशः पालोकयाते, नापि यत्कि मियाए परिसाए कइ देवीसया पन्नत्ता, वाहिग्यिाए पश्चिदुलापयति इयर्थः । गभूता सती एकान्ते बहुजनस्य रिसाए कइ देवीसया पामता । गोयमा! चमरसणं असुसंलोके आलोचनां प्रयुके। अथ कीदृशीतस्या द्वितीया भवतीत्यत पाह रिंदस्स असुररमो अभितरियाए परिसाए अबुट्टा देवीसया नागईलगाना, पोहा वयसपरिणया। पन्नत्ता,मझिमियाए परिसाए तिन्नि देवीसपा पलता, इंगियायारसंपना, भणिया तीसे विजिया ।। ४०० ।। बाहिरियाए परिसाए अड्डाइजा देवीसया पन्नता ॥ ज्ञानदर्शनसंपना प्रौढा सार्या या संयतस्य तस्या वा (चमरस्त णमित्यादि ) चारस्य भदन्त ! असुरेन्द्रस्याभावं विज्ञाय तं मन्त्रण क ददाति, किंतु वदति-पया- उसुरराजस्य कति कियर संख्याकाः पदः प्रज्ञताः ?। भगलीवितं ना वजनाना चदालचनयापि न प्रयोजन मिति, वानाह-गौतम! तिस्रः पर्षदः प्राताः । त यथा-समिता च. तथा वरना पारंगता परिणतयाः, तथा दहिताकारलं. एडा जाता । तत्राऽऽभ्यन्तारका पर्षद समितानिधाना । एवं पमानाकार ग च यस्य यादश भावस्तस्य तं जा- मध्यमिका चराडा, बाह्या जाता । (चमरस गनित्यादि) नातीत्यर्थः । एवंभूता सा तथा द्वितीया गणिन्या सा | चमरस्य भदन्त! यन्द्रधाऽसुरराजस्य अयन्तारका पुनः कियद दरे नियति । उच्यते-पके सूरयों वदन्ति- यां पर्पदि कति देवालहस्राणि प्रशतानि?. मध्यामकायां पप. यत्रोभयोराफारा दृश्यन्ते तावन्मात्रे, परे चुवते-यत्र श्रवण दि कति देवलहस्राणि प्रज्ञप्तानि?, बाधायां पर्षदि कति दे. शब्दस्थति। वसहस्राणि प्रक्षतानि ? भगवानाच-गौतम ! चमरस्य अप्ल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy