SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ परिसा (६५०) अन्निधानराजन्तः। परिता ने पीठिकामात्रेण गीतार्यकर्त्तव्यं या करोति संपा दुर्विद. मिति विचित्य प्रतिनिवृत्तः तत्र देव्या गलगण्डमभवत् .स ग्धा पर्यत् । श्राकारितः पृष्टवान् क्व चीर्णा?,तोषार्थिना तोपनिमित्तं कथ. श्रायरियत्तण तुरितो, पच्चं सीसत्तणं अकाऊणं । यन्ति-पुरोहडे, ततः सा पोताऽऽवेएनेन मारिता. स विवादे वैद्यन निपिद्धः, ततः शारीरो दण्डस्तस्य राक्षा कृतः । एष हिंडइ चोक्खाऽऽयरिओ,निरंकमो मत्तहस्थि च ॥३७५।। दृष्टान्तः । कोऽपि शिव्यो दशवकालिकमानं पठित्या प्राचार्यः स्वरितः प्रत्यन्तं ग्राम नगरं वा गत्वा पीठिकायां निविष्ट उपनयमाहश्रात्मानमाचार्यमभिमन्यते, स एव शिष्यत्वमकृत्वा निरङ्क- कारणनिसेवि लहुसग, अगीयपच्चय विसोहि दट्टण । शो मत्तहस्तीव चोप्यो चोक्षो मूर्खः सन् श्राचार्यों हिरडते सव्वत्थ एव पञ्च-तगमण गीया गते दंडे ॥३८०॥ परिभ्रमति। कीदृशस्य मूर्खत्वमत पाह श्राचार्येणाम्यस्य कस्यापि साधोः कारणनिषेविणोऽगी तप्रत्ययनिमित्तं किश्चित् यथा लघु प्रायश्चित्तं दत्तं, विशो. छन्नालयम्मि काऊ-ण कुंडियं अभिमुहं जलीसुढितो। धिःप्रायश्चित्तमित्यनर्थान्तरम्। तत् दृष्ट्वा चिन्तयति-सर्वत्रैवं गेरू पुच्छति पसिणं, किंतु हु सा वागरे किंचि ॥३७७॥ प्रायश्चित्तं दातव्यं, ततः प्रत्यन्ते प्रामे नगरे वा (से) तस्य गेरूकः परिवाजका पड्नाले विदरडे कुण्डिकां कृत्वा कृता- गमनं. तत्र गते स ब्रूते अहमपि जानामि प्रायश्चित्तं, तत्र अलिरभिमुखं येबादृतः पादपतित पृच्छति प्रश्नयति किन्तु | निष्कारणं प्रतिसेविते भणति-भण मया कारणे प्रतिसा कुरिडका तथा पृच्छयमाना किश्चित्परिव्राजकस्य व्या- सेवितं, तत एवमुक्त स ब्रूते-त्वं शुद्धः, तथापि किञ्चिद् गी. शृणोति नैव किञ्चन यादृशं तस्याः कुण्डिकाया प्राचार्य- तार्थप्रत्ययं प्रायश्चित्तं ददामे, एवं कुर्वन् पश्चादन्येषां गीस्वं तादृशमेतस्यापि। तार्थानामागमनं, तैरन्यैीतार्थैरपद्रावितो, दीक्षा तस्याऽपसीसा वि य तूरंती, आयरिया वि हु लहं पसीवंति।। हता। ईदशा ये पुरुषाः सा दुर्विदग्धा पर्षद् एतस्या यो दतेण दरि सिक्खियाणं, भरितो लोगो पिलायाणं ॥३७६॥ दाति सूत्रमर्थ वा तस्य प्रायश्चितं चतुर्गुरु, जानन्याश्च शिया श्रन्याचार्यपदपरिपालनाय स्वरन्ति श्राचार्या अपि | सूत्रार्थप्रदाने चतुर्लघु । अथवा द्विविधा पर्वत्-लौकिकी, लोकोत्तरा च । तत्र लौकिकी पञ्चविधा। लघु शीघ्र प्रसीदन्ति, न पुनः परिभावयन्ति, यथा नाद्यापि परिपूर्वप्रधानामेति,तत ईपत् शिक्षितानाम् ,अत एव पि- | तामेवाऽऽहशाचानां प्रहिलानां लोकोऽत्र भृतः। | पूरंती छत्तंतिय, बुद्धी मंती रहस्सिया चेव । तेगिच्छेमो पच्छा. अत्तहि बालकदेवि कहि चिन्ना। पंचविहा खलु परिसा, लोइय लोउत्तरा चेव ॥३८१|| तासत्थण कहति य, विजनिमिद्धे ततो दंडो॥३७१।। | पूरयन्ती, छत्रवती, वुद्धिर्मन्त्री, राहस्थिकी च । एवं लौकि"पगो विजो राउले अोलग्गइ. सो मतो, रन्ना पुच्छियं-| की लाकोत्तरा च खलु पश्चविधा पर्षत् । अस्थि से पुत्तो, कहियं-अस्थि, नवरं विजयमसिक्खितो. ___तत्र लौकिकीं पञ्चप्रकारामपि दर्शयतिरमा भरिणय-वच पढाहितदवत्था चेय ते भोगा. ततो अन्न. पूरयंतिया महाजणो, छत्तविदिन्ना उ ईसरा वितिया। त्थ गंतुं पढि तुमारब्धं, तव्य अइयार पुरोहडे चरंतार ग. समयकुसला उ मंती-लोइय तह रोहिणिजाया॥३७२।। लर बाल कं लग्गं, चिर्भटमित्यर्थः । सा विजसमीवमाणिया, विजण पुच्छिवं-कहिं चिा महाजनः पूरयन्तिका पर्षत् , वितीछत्रा वरा द्विनी पसा । कहियं-पुरोहडे, तेण नायं चिमडंलग्गं ति । पोत्तं गलर बांधेउं तहा व. या छत्रान्तिका. स्वसमयकुशला तृतीया वुद्विपद, चतुर्थी लियं जहा तं सातमम्गं निग्गयं गलिया तो नेण विजपु मन्त्री, पञ्चमी राहस्थिका रोहिणियानामवनिका अम्न:तण चिनियं-एस उवाता विजिपाय किरियाए, पडिनि पुरमहत्तरिका, एषा लौकिकी पश्वप्रकारा पर्षत् । यलो। रनो अजीगो, पुच्छितो रक्षा-सिक्खियं विज्जयं ति। तत्र पूरयन्तिकामाहतेण भगियं-लिक्वियं । ततो रमा सिकिय अहो मेहावी नीहन्मियम्मि पूरयति, रलो परिसा न जा परमतीति । नि सकारो कनो । अनया रमा अमहादेवीर गलगंडं उ- जे पुण छत्तपितिन्ना, अयंति ते वाहिरं सालं ||३८३॥ दिसं सं वाहिता भणइ, कई चिलिया । तहि भणियं यदा राजा निर्गच्छति तस्मिन् निर्गते यः कोऽपि महान् पुच्छामो. इयरंगा भणियं-भण पुरोइडे, तह चितिय-नृणं जनः स सर्वेऽपि राज्ञा ढोकते यावत् गृहं नामाीिसा प. पंजरहसलमयं । नती भगि-पुरोहडे विमा पच्छा तेण ग- पत् पूरयन्तिका। ये पुनस्तत्र वितीर्ण छत्राः प्रदानछत्रा राजालर साइंगण आयोदित्ता मारिया. पच्छा रक्षा प्रणे विजा नो भटमोजिकाच ते वायशालायां यावदाञ्छन्ति, शेषा पुच्छिया-कि सन्थनिमेण कया किरिया, उयाहु श्रास- बार्यन्ते, एषा छत्रान्तिका छत्रवती। स्थग, नन्थ विवाद विज निलाइनो, पच्छा सारीरण तृतीवां पर्षदमाहदंडस दाडेती।" अज्ञरगमनिका-चिकित्सके वैधे मृते राज्ञः जे लोगवेयसमए-हि कोत्रिया तेहि पत्थिवो सहिओ। पृच्छा-अस्ति तस्य पुनः कथितम् -अस्ति. परमशिक्षितो पैचकस्य । राज्ञा भणितम् - छान्यत्र गत्वा पठ,स गतः तत्र वाल। समयमतीय परिच्छइ, परप्पधायाऽऽगमे चेव ।। ३८५ ॥ मजागल बनाऽऽवेष्टनन भियमानं मालम्धं वैद्यरहस्य। ये लोके, वेदे, समये चेत्यर्थः, कोविदा कुशलास्तैः सहितः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy