SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ परिसह बेता, गया य न पुणो नियतंति ॥ १ ॥ " तथाऽप्येष for स्थिते जीवानामायुषि बालजनः अशो लोको निर्वि धकतया अलगुडाने प्रवृति कुर्वन् प्रभते पृतां याति अनुष्ठानेनापि न वजन इत्यर्थः । ख चाहो जन पापानि कर्माणि कुर्वन् परेण चेति पृष्ठतया अलीकपारिष्टस्वाभिमानेनेदमुत्तरमाह - प्रत्युत्पनेन वर्त्तमानकालभाविना परमार्थसता अनीतानागतयोर्थिनानुपाऽविद्यमान स्वात् कार्य प्रयोजनं पूर्वकारिभिस्तदेव प्रयोजना स्वावादीयते एवं व सतीहलोक एव विद्यते न परलोक इति दर्शयति का परलोकं रहाऽऽपातः तथा पो "vिe याद व साधु शोभने !, यदतीतं बरगात्रि ! तर ते । महि भीतं निवर्तते समुदयमात्रमिदं कले परम् ॥१॥" ( ६४७ ) अभिधानराजेन्द्रः । 3 तथा एतावानेव पुरुषो यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यज्ञदस्य बहुश्रुताः ॥ १ ॥ " इति ॥ १० ॥ सूत्र० १० २ ० ३ उ० । विषयाननाय कथं भावसमाधिमाप्नुयादित्याह घर र च अभिभूष भिक्खु, तथा फार्म तह सीयफासं । उप च दंसं चहियासएआ सुभि व दुमिव तितिक्ा ॥ १४ ॥ स भाभिः परमार्थ शरीरादी निस्पृ मोक्षगमने प्रवराय या संयमेतिरसंयमे चरतिय तामभिभूय पत दधिसहेत । तद्यथा निष्किञ्चनतया सुखाऽऽदिकान् स्पर्शनादिमहाभिग्नो भूप्रदेशस्पर्शाच सम्यगसित या शीतोष्णमत्पिपासादिकान् परीपानोभ्य तथा निर्जरार्थम् अभ्यासयेत् अधिसदेत तथा गन्धं सुरभि मितरं च सम्यक् तितिक्षयेत्सह्यात्, चशब्दादाकोशवधा दिकाँश्च परिषाम्मुमुस्तितिक्षयेदिति ॥ १४ ॥ सूत्र० १ ४० १० अ० । विता अहमेव लुप्पर, लुप्पंती लोभंसि पाणियो । एवं सहिएहि पास, आणि से पुढे अहियासए | १३ || परीषदोपसर्गा एतद्भावनापरेण सदस्या, नाहमेवेकरता यदिह शीतोष्णा विदुःखविशेवैः 'ये' पीय पि प्राणिनः तथाविधास्तिर्यमनुष्याः स्मो के 'लु प्यन्तेः परिताप्यन्ते तेषां च सम्पि काभावान्न निर्जराऽऽस्यफल मस्ति । यतः " क्षान्तं न क्षमया गृदोचितसुखं त्यक्तं न सन्तोषतः । सोढा दुःसहतापति पवनक्लेशा न तप्तं तपः । या विसमनि नियमितं इन् तस्वं परं तसकर्म कृतं सुखार्थभिरही तैसे फलैवेशिताः ॥ १।" देयं सेशासन सकिनां संयमाभ्युपगमे सति गुणादेव ति । तथाहि काश्यं कमशनं शीतोष्णयोः पात्रता, पारुष्यं च शिरोरुहेषु शयनं मह्यानले पते । एतान्येव हे यद्दत्यवति तावुर्ति संव दोषाचापि गुणा भवन्ति हि नृणां योग्ये पदे योजिताः ॥ १ ॥ एवं सहितो ज्ञानाऽऽदिभिः स्वहितो वा श्रात्महितः सन् ' पश्येत ' कुशाग्री यथा बुद्धधा पर्यालो. Jain Education International 's. परिसद् अपेदनन्तरोदितं तथा निहन्यत इति निहः न निहोउनि हः क्रोधाऽऽदिभिरपीडितः सन् स महालयः परीपः स्पृछोsपि तान् अधिसङ्केत ' मनःपीडां न विध्यादिति । य रिया- अनि इति तपःसंयने परीपदा तिलवीर्यः शेषं पूर्ववदिति । १३ ।। 3 अपि य व घृणिया कृति अहिंसामे वयं किस देहमणामणा इह । अम्मी मुखिया पवेदितो ॥ १४ ॥ ( धुणिया इत्यादि) धूत्वा विधूय ( फुलि ) कहणत सम् अपमार्थ यथा गामादिपेन स जाया पापा भवति एवम् अनशनादिनिर्देति विद ध्यात् तदपचयाच कर्मणोऽपचयो भवतीति भावः । त था विविधा हिंसा चिहिंसा न बिसि अहिंसा तामैच प्रकर्षेण मजेत्यर्थः अनुग मोक्षं प्रत्य धर्मोऽनुधर्मः अमावहिंसाला परी महोपसर्गसनपथ धर्मो मुनिना सर्व प्रवेदि कथित इति ॥ १४ ॥ सूत्र० १० २ श्र० ३ उ० । संतता फेसलीए, पंभचेरपराइया । तस्य मंदा विसीति मच्छा विट्टा व परो ।। १३ ।। तः 4 " 4 समन्तात् तप्ताः सन्तप्ताः केशानां 'लोचः ' उत्पाटनं तेन, तथाहि सरुधिरकेशोत्पाटने हि महती पीडीपपद्यत तया areपसरवाः विस्रोतसिकां भजन्ते तथा ब्रह्मचर्य व स्तिनिरोधस्तेन च पराजिताः पराभग्नाः सन्तः तस्मिन् केोत्पादनेऽतिदुर्जय कामोठेके या सति मन्दाः जहा घुमतो विषीदन्ति संचमानुष्ठानं प्रति शीतलीभवन्ति, सर्वथा संयमावू वा भ्रश्यन्ति यथा मत्स्याः तने ' मत्स्यबन्धने प्रविष्टा निर्गतिकाः सन्तो जीविताद् भ्रश्यन्ति एवं तेऽपि वराकाः सर्व कषकामपराजिताः संयमजीवितात् अस्पति १३ ॥ " चिचआयदं समायारे, मिच्छासंठियभावणा । हरिसप्पोसमायमा, केई संतिनारिया ॥ १४ ॥ आत्मा दण्डयते - खराज्यते हितात् भ्रश्यते येन स श्रात्म दरड समाचारः अनुष्ठानं येषामनार्यायां ते तथा दण्डः तथा मिथ्या- विपरीता संस्थिता स्वाऽऽग्रहाऽरूढा भावनाअन्तःकरणपूर्वेषां ते मिध्यास्थित भानामध्य पद्दतष्ट्रय इत्यर्थः। हर्षश्च प्रदेयश्च हर्षप्रशेषं तदापन्ना रागद्वेषसमाकुला इति यावत् । त एवम्भूता अनार्याः सदाचारं साक्रीडा मषेण या कर्मकारिन्यान्यन्ति कथयन्ति दण्डादिनियमिति ॥ १४ ॥ एतदेव दर्शयितुमाह अप्पे पलियंते सिं, चारो चोरो ति सुव्त्रयं । बंर्धति भिक्खुर्य वाला, कसायवयहि य ।। १५ ।। अपिः संभावने, एके, श्रनार्या श्रात्मदण्डसमाचारा मि यादती रागद्वेषपरिगताः साधुं पलितेनि ति ) अनार्थदेशपर्यन्ते वर्तमानं चारो नि ) बरोऽयं 'चौर: ' अयं स्तेन इत्येवं मत्वा सुव्रतं कदर्थयन्ति तथा " For Private & Personal Use Only " तत्र ' www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy