SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ ( ६४५ ) अभिधानराजेन्द्रः | परिसह शब्दस्य प्रकृत्यर्थत्वात् (तेरा सि) उदी कमी यतोऽयमुन्मत्तकभूतः पुरुषस्तेन कारणेन ( मे इति) माम् एषीजयमाक्रोशति, शपति, अपहसति, उपहासं करोति, अपघर्षतिथा अप करोति निष्यति सम्बन्धान्तरसंव हस्ता गृहीयात् चिपति, निर्भयति नाति ज्यादिना उपजि कारागारप्रवेशनाऽऽदिना वे शरीरावयवस्य हस्ताऽऽये रखेवं करोति, मारणप्रारम्भः प्रमारो मूर्च्छाविशेषो मारणस्थानं वा तं नयति प्रापयतीति अपशादयति मारयति अवया प्रमारं मरणमेव ( उद सि) उपद्रवयति उपकरोतीति स पार्थ कम्य लं प्रतीतं पारमोनं रजोहरणम् आनि बलाद्दालयति । विच्छिनत्ति विच्छिन्नं करोति दूरे व्यवस्थापयतीत्यर्थः । अथवा वस्त्रमीषाच्छिनत्ति छिनत्ति । विशेपेण नानास, मिनास पात्रं स्फोटयति अपहरति चोरयति वाशब्दाः सर्वे विकल्पाची इत्येकं परीषादि सहनालम्बनस्थानम्, इदञ्चाऽऽक्रोशाऽऽदिकमिह प्राय श्र कोशापाभिधानपरीषद्वयं रूपं मन्तव्यम् उपसर्गचिव कार्या तु मानुष्यकप्राधिकाऽयुपसर्ग रूपमिति । तथा यक्षाऽविष्टो देवाधिष्ठितोभ्यं तेनाकाशतीत्यादि द्वितीयम्। तथा अर्थ हि परीयोपसर्गकारी मिध्यात्वादिकम्य (ति) मम पुनस्तेनैव मानुष्यकेण भवेन जन्मना वेद्यतेऽनुभूयते यत्तद्भवेदनीय कम्मे उभयस्यस्ति तेनैष मामाको शतीत्यादि तृतीयम् । यथा एष बालिशः पापाभीतत्वात् क तु नामाक्रोशनादि मम पुनरसहमानस्य ( किं मन्ने त्ति ) मन्ये इति निपातो वितर्कार्थः (कजइत्ति ) संपद्यते, इह विनिश्चयमाह - ( एगंतसो ति) एकान्तेन सर्वथा पापकमाताऽऽदि क्रियते संपद्यत इति चतुर्थः । तथा श्रयं तावत्पापं बध्नाति मम चेदं महती निर्जरा क्रियत इति पश्चमम् | ( इथेहीत्यादि ) निगमनमिति । शेषं सुगमम् । स्थविपर्ययः केचलीति तत्सूत्रम् पंचहि ठाणेहिं केवली उदिने परसहोवसग्गे सम्म सहेजा जाय अहियासेजा। जहा खितचिते तं खलु अयं पुरिसे तेरा मे एस पुरिसे अकोसह वा तव जाव अवहर वा ॥ १ ॥ दित्तचित्ते खलु अयं पुरसे ते मे एस पुरिसे० जाव अवहरइ वा ॥ २ ॥ जखाट्ठे खलु अयं पुरिसे तेण मे एस पुरिसे० जाव अबहर वा ।। ३ । ममं च गं सम्भवेयसि कम्मे उदि भवइ ते मे एस पुरिसे ० जाव अवहर वा ॥ ४ ॥ ममं च गं सम्मं सहमाणं खममाणं तितिक्खमाणं अहियासमा पासिता बहवे असे उमस्या समया निधा उदिने परीस होवस एवं सम्मं सहिस्संति० जाव अहियासिस्संति || ५ || इथे पंचदि ठाणा केवली उदिने परीसहोवसग्गे सम्मं सहेजा ० जाव अहियासेज्जा । तत्र च वित्तः पुत्रशोका 5 दिना, नष्टत्तिः पुत्रजन्माssदिना. दवश्चित्त उन्मत्त एवेति । मां च सहमानं दृष्ट्वा अ १६२ Jain Education International परिसह पेसियतमानुसारिख्यात् माय इतरेषाम् । पदाद" जो उत्तमेहि ँ मग्गो, पहश्रो सो दुरी न सेसाएं । श्रा रियम्मि जयंते तयणुवरा केण सीएज ? " ॥ १ ॥ इति । ( हीत्यादि) अत्राऽपि निगमनम् । शेषं सुगममिति । स्था० ५ ठा० १ उ० । परीषा सोडण्या इत्युपदेशः कम्मर, जं दुक्खं पुढं प्रवोहिए। तं संजमधई मरणं हेच वयंति पंडिया ॥ १ ॥ संताने निखानि कर्मामानि सम्यगुपयोगरू पाणि वा मिथ्यादर्शनाविरतिप्रमादक वाय योगरूपाणि वा यस्य भिक्षेोः साधोः स तथा तस्य यत् दुःखम् अस तदुपादान वा अष्टप्रकारं कर्म स्पृष्टमिति स्पृष्ट निकाचितमित्यर्थः, तन्त्र अत्र " अबोधिना " अशानेनोपपवितं सत् संपतो मनीद्रात् सप्तदशरूपानुडागार पचीयते प्रतिक्षणं क्षमुपयाति । एतदुकं भवति यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदाऽऽदित्वकरसंपर्कात् प्रत्यहमपचीयते, एवं संवृताऽऽश्रवद्वारस्य भितोरिन्द्रिययोगकषायं प्रति संलीनतया संवृताऽऽत्मनः सतः संयमानुष्ठानेन चानेकमवाज्ञानोपचितं कर्म दीयते ये च संताऽऽत्मानः सनुष्ठानिय ते हित्वा म रणं मरणस्वभावम् उपलक्षणत्वात् जातिजरामरणशोकाssदिकं त्यक्त्वा मोक्षं व्रजन्ति पण्डिताः सदसद्विवेकिनः, यदि वा पण्डिताः सर्वज्ञ एवं वदन्ति यत् प्रागुक्रमिति ॥ १ ॥ " १ येऽपि च तेनैव भवेतन मोतमाप्नुवन्ति तानचिरादजे विनवणाहिज्जोसिया, संतिनेहि समं वियाहिया । तम्हा उड्डति पासहा, दक्खु कामाइ रोगवं ॥ २ ॥ ये महासवाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा का निगं विज्ञापयन्ति ता विज्ञापनाः खियस्ताभिः अजुष्टा असे. विताः क्षयं वा श्रवसाय लक्षणमतीतास्ते सन्तीर्मुक्तैः समं व्याख्याताः श्रती श्रपि सन्तो यलस्ते निष्किञ्चनतया शदादिविषयप्रति संसारोदन्तस्त टोपर तवर्तिनो भवन्ति तस्मादूर्ध्वमिति मोक्षं योषित् परित्यागादूर्ध्वं यद्भवति नत्पश्यत यूयम् । ये च कामान् रोगवाधिकल्पान् श्रद्राक्षुः वन्तस्ते संतीतमा व्याख्याताः । तथा चोकम् पुण्फफलागं च रसं सुराह मंसस्स महिला च । जाणता जे विरया, ते दुक्करकारए वंदे ॥ १ ॥ तृतीय. पादस्य पाठान्तरं वा उहुं तिरियं श्रहे तहा " ऊर्ध्वमिति धर्मा (तिरियमिति) सिजो के अधइति-भवन त्यादी. ये कामास्तान् रोगवदद्रातुर्ये ते ती कल्पा व्याख्याता इति ॥ २ ॥ For Private & Personal Use Only पुनरप्युपदेशान्तरमधिकृत्याऽऽहआहियं धारंती राईशिया इहं । अणि एवं परमा महव्वा अक्लाया व सराइभोयणा ||३|| 'श्रमं वर्षे प्रधानं रत्नवस्त्राऽऽभरणाऽऽदिकम् । तद्यथादाहितं कितं राजानस्तत्कल्पा ईश्वरा 35दयः यलोके पारपति पिवति एवमेता www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy