SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ परिसह इत्यादिभावातोऽभिधास्यमाननीतितब्ध परिषद्यमात्या परीषद श्रीपरीषद पर चर्या प्रामानुमा विहरणामा परी चर्यापरी निषेध निषेधः पापकमेण गमनादिक्रियायाथ समयोजनमस्याधिका मारिका लाध्यायादिभूमिः निषद्येति या प नैषेधिकपरीचः १०, तथा-शेरतेऽस्यामिति शय्या उपाश्रयः । सैव परीषद्दः शय्यापरीषहः ११, आक्रोशनमाक्रोशः असत्यभाPerson, सपथ परीषहः आक्रोशपरीयहः १२, हननं बधःताडनं स एव परीही बधपरीषद्दः १३, याचनं याचा, प्रार्थनेपरीचड़ो यापरी १४. लभने लाभो नलामो लाभ: अभिलषितविषयाप्राप्तिः स एव परीषहः अलाभपरीबहः १५, रोगः कुष्ठादिरूपः स परीषही रोगपरीषहः १६ तरतीति दयानि श्रादिको म स्वयं तेषां स्पर्शः स्पर्शः, स एव परीषहस्तु स्पर्श परीचह्नः १७, जल इति मलः, स एव परीषो जलपरी १८ सरकारी बखादिभिः पू जनं पुरस्कारः अभ्युत्थानाऽऽसनादिसम्पादनम् । यद्वा-सकलैयाभ्युत्थानाभिवादनदानादिरूपा प्रतिपतिरिव सत्का रस्तेन पुरस्करणं सत्कारपुरस्कारः, ततस्तावेव स एव या परीपद सरकार पुरस्कारपरीषः १४ महाप ज्ञानपरीषहच प्रागभाषितार्थी नवरं प्रज्ञायतेऽमया व स्तुतस्वमिति प्रज्ञा, स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः तथा शायते वस्तुतयमनेनेति ज्ञानं सामान्येन मत्यादि, तदमायोहानम् २०-२१ दर्शनं सम्यग्दर्शनं तदेव क्रियाः दिवादिना विचित्रमतययेऽपि सम्यक परिषद्यमाणं निश्वा धार्यमाणं परीषो वर्तन पक्षा दर्शन दर्शनव्यामोहतुरेहिका 55 मुष्मिक फलानुपलम्भादिहिते ततः स एव परीषहो दर्शन परीषदः २२ । इत्थं नामतः परीचहानभिधाय तानेव स्वरूपतोऽनिधित्तुः सम्बन्धार्थमाहपरीसहाणं पविभत्ती, कासवेय पवेश्या । तं मे उदाहरिस्सामि भापुवि सुरोह मे ॥ १ ॥ (६४३) निधान राजेन्द्रः । ' ' परीषाणाम् अनन्तरोकनाम्नां प्रविभक्तिः ' प्रक व स्वरूपसम्मोदाभावसन विभागः पृथक्ताकाश्य पेन' काश्यपगोत्रेण, महावीरेणेति यावत् । प्रवेदिता ' प्ररूपिता 'तामिति' काश्यपप्ररूपितां परीषदप्रविभक्ति ( भे इति भवताम् उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्णाक्रमेण मे ) मम प्रमादुदाहरता, शिष्याऽऽदरम्यापनाचे व काश्यपेन प्रवेदिनेति वचनम् इति सूत्रा र्थः ॥ १ ॥ उत्त० २ श्र० । 1 Jain Education International संप्रत्यध्ययनार्थोपसंहारमाह एए परीसहा सच्चे, कासवेयं पवेश्या । जे भिक्खु न विमेला, पुट्टो केइ कराइ ॥ ४६ ॥ 'पते' श्रनन्तरमुपदर्शितस्वरूपाः, 'परीषदाः' क्षुदादयः 'सर्वे' द्वाविंशति संख्या अपि न तु कियन्त एव 'काश्यपेन ' श्रीममहावीरेण प्रवेदिताः प्ररूपिताः (जे इति) पानुक्रम्यावेत ज्ञात्वेति शेषः, भिक्षुर्यतिर्न चैव 'विहन्येत' पराजीयेत कोड संयमात्पात 'स्पृष्टो' वाधितः केनापि प्रमा तेरेकतरेण दुर्ज्जयॆनापि परीषण ( करदु इति ) कुत्रचित् देशे काले वा इति सुनार्थः । उत्त० २ अ० । परिसह सुहं पिवास दुस्ति, सीउराहं अरई भयं । अहियासे व्यओि देहे दुक्खं महाफलं ।। २७ ।। सुधं बुभुक्षां, पिपासां तुषं दुःशय्यां विषभूय्यादिरूपां शीतो प्रतीतम् अति मोहनीयोद्भवां भयं व्याघ्राऽऽदिसमुस्थमति सहेत् एतत्सर्वमेव अव्यथितो दीनमनाः सन् देहे पु महाफलं संविवेति वाक्यशेषः तथा च शरीरे सत्येतत् दुःखं शरीरं वाऽसारं सम्यगतिसह्यमानं व मोक्षफलमेवेदम्, इति सूत्रार्थः । दश० ८ ० | य० । स्था० । T अथ बन्धस्थानाम्याधित्य परीषद्दान् विचारयन्नाहसतविधगस्स से भंते! कई परीसहा पाता है। गोयमा ! वावी परीसहा पष्पता । वीसं पुण वेएइ । जं समयं सीयपरीस वेइ नो तं समयं उसियपरीसहं वेएर, जं समर्थ उसियपरीसई पेपर नो तं समयं सीप परीस वे. जं समयं चरियापरीसह वे नो तं समयं निसीहियापरीस वेएर, जं समयं निसीहियापरीसह वेएइ नो तं समयं चरियापरीस एह । अट्ठविहबंधगस्स सेक परीसहा पाता है। गोयमा ! बाबीसं परीसहा पचता । तं जहा छुहापरीस पिवासापरीसदे सीप परीस हे जान भलाभपरीसहे । एवं अहिधगस्स वि छव्हिवंचगस्स यं ते सरागमत्यस्य का परीसहा पहाता है। गोयमा ! चोइस परीहा पपत्ता | वारस पुरा वेएइ । जं समयं सीयपरीसहं वेएइ नो तं समयं उसिणपरीसहं वेएइ, जं समयं उणिपरीस पेट नो तं समयं सीयपरीसहं बेह । जं समर्थ चरियापरीस वेट नो से समर्थ से खापरी सई des, जं समयं सेआपरीसहं चैव वेएइ नो तं समयं चरियापरीस वेषः। एकविहबंधगस्स यं भंते बीयरागमत्थस्स का परीसदा पाता है। गोवमा ! एवं जहेब - बंधस्स | एगविहबंधगस्स गं भंते । सजोगिभवत्थकेबलिस का परीसहा पखता है। गोयमा ! एकारस परीसहा पत्ता | नव पुण वेएइ । सेसं जहा छव्विहबंधगस्स । श्रबंधगस्त णं भंते! अजोगिभवत्थकेवलिस्स का परीसहा पखा है। गोवमा ! एकारस परीसदा पाता। नंब पुण ये पड़ । जं समर्प सीयपरीसहं पेट नो तं समर्थ उपरीस वे, जे समयं उसणपरीस वेएह नो तं समर्थ सीयपरीस वेएइ, जं समयं चरियापरीसहं वेएइ नो तं समयं सेज परीसह वेएइ, जं समयं से आपरीसहं वेएह नो तं समयं चरियापरीसहं वेएइ । सप्तविधयन्धक आयु (ससीपरीसहमित्यादि ) यत्र समये शीतपरीषदं वेदयते न तपपई शीतोष्णयोः परस्परमत्यन्तविराधनेक का सम्भवात् । श्रथ यद्यपि शीतोष्णयोरेकद्वैकत्रासम्भवस्तथाप्यात्यन्तिके शीते तथाविधानितनिधी युगपदेकस्य पुं For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy