SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ परिसह परिसह अभिधानराजेन्डः। पूरणे. एवोऽवधारणे, ततस्तदेव 'इहापि' परीपहाध्ययने, । अत्थे विनिच्छो जो, विनिच्छियत्थु त्ति सोगेभो ॥२॥ 'सातव्यम्' अवगन्तव्यं, न त्वधिकम् । किमुक्तं भवति ?- | बहुयरउ ति व तं चिय, गमेह संतेऽधि सेसए मुयह। निरयशेषं तत एवेदमुवृतं न पुनरन्यत इति गाथाऽर्थः ॥६६॥ संववहारपरतया, ववहारो लोगमिच्छतो ॥२॥" इति । कस्येति यदुक्तं तदुत्तरमाह ततोऽयमाशयःतिएहं पिणेगमणो, परीसहो जाव उज्जुसुत्ताओ। "कालो सभाव नियई, पुवकयं पुरिसकारणेगंता। तिएहं सद्दणयाणं, परीसहो संजए होइ ॥ ७० ॥ मिच्छतं ते चैव उ, समासश्रो होति सम्मत्तं ॥१॥" इत्यागमवचनतः सर्वस्थानेककारणत्वेऽपि कर्मकृतं लो'त्रयाणामपि' अविरतविरताविरतविरतानां, न तु विरत कवैचित्र्यमिति प्रायः प्रसिद्धर्यत् कर्म कारयिष्यति तत्कस्यैव नैगमनयः, 'परीषहः' तुदादिरिति, मन्यत इति रिष्याम इत्युक्तेश्च कमैव कारणमित्याह-तच्चाचेतनत्वेनाशेषः । त्रयाणामपि परीषहवेदनीयासाताऽऽदिकर्मोदयजनि जीव एवेति । (जीवदव्वं) तुशब्दस्यैवकारार्थत्वात् जीवद्रतस्य सुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्ज व्यमेव, शेषाणाम्-ऋजुसूत्रशब्दसमाभिरूढैवम्भूतानां पर्या राहेतोः सम्भवाद् अनेकगमत्वेन चास्य सर्वप्रकारसझ्या यनयान मतेन, हेतुरिति गम्यते । अयमर्थ:-जीवद्रव्येण हित्वात्, (जाव उज्जुसुत्ताउ त्ति) सोपस्कारत्वादस्यैवं परीवह उदीर्यत इत्येष पवैषां भलोऽभिमतः, ते हि पर्यायायावसूत्रः। कोऽर्थः?-संग्रहव्यवहारऋजुसूत्रा अपि प्र. स्तिकत्वेन परीवह्यमाणमेव परीषहमिच्छन्ति, परीषहणं चो. याणामपि परीपहं मन्यन्ते एकैकनयस्य शतभेदत्वनैत पयोगाऽऽत्मकम् उपयोगस्य च जीत्रस्वाभाव्यात् जीवद्रव्यमे. देवानामपि केषाञ्चित् परीषहं प्रति नैगमेन तुल्यमतत्वात्, व सन्निहितमव्यभिचारिच कारणं तद्विपरीतं तु अजीवद्रव्यं 'त्रयाणां' त्रिसङ्ख्यानां, केषाम् ?-शब्दप्रधाना नयाः शब्द दण्डाऽऽदीयकारणं,जीवद्रव्यामेति तु द्रव्यग्रहणं पर्यायनय. नया,शाकपार्थिवाऽऽदिवत् समासः, तेवां शब्दसमभिरूद्वैव. स्याऽपि गुणसंहातरूपस्य दव्यस्ऋत्वात् । तदुकम्-"पर्याय. म्भूतानां, मतेनेति शेषः । परीवहः 'संयते' घिरते भवति । नयोपिदव्यमिच्छति गुणसन्तानरूपम्।" इति गाथाऽर्थः ७१। "माव्यिवननिर्जराथै परियोढव्याः परीपहाः।" ( तत्वा० सम्प्रति समवतारद्वारमाह८० ) इति लक्षणोपेतनिरूपचरितपरीपहशब्दव तेस्तत्रैव सम्भवात्, इति गाथाऽर्थः ॥ ७० ॥ समो यारो खलु दुविहो, पयडीपुरिसेसु चेव नायब्बो । द्रव्यद्वारमधिकृत्य नयमतमाह एएसि नाणत्तं, वुच्छामि अहाणुपुबीए ॥ ७२ ॥ पढमम्मि अट्ठ भंगा, संगहे जीवो व अहव नोजीवो। 'समवलारः खलु द्विविधः' इति खलुशब्दस्येवकारार्थ त्वात् द्विविध एव, दैविध्यं च विषयभेदत इति । तमाहववहारे नोजीवो, जीवदयं तु सेसाणं ॥ ७१॥ प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः ?-प्रकृतिषु 'प्रथमे' प्रक्रमानैगमनये अष्टौ भङ्गाः, स हि-" णेहि ज्ञानाऽऽवरणाऽऽदिरूपासु, पुरुषेषु,चशब्दात् स्त्रीपण्डके च, माणेहि. मिण इत्ती णेगमस्स नेरुत्ती।" इति लक्षणादनेकधा तत्तद्गुणस्थानविशपवीतयु, एवेतिपूरण, ' ज्ञातव्यः ' करणमिच्छन् यदेकेन पुरुषाऽदिना चपेटाऽदिना परीषह उ. अवबोद्धव्यः, 'पतेषां 'प्रकृत्यादीनां 'नानात्वं' भेदं वदये, दीर्यते तदा परीषहवेदनीयकर्मोदयनिमित्तत्वेऽपि तस्य तद 'अथ' अनन्तरम् ‘ानुपूर्व्या' क्रमेणेति गाथाऽर्थः ॥७२॥ विवक्षया जीवेनासौ परीयह उदीरित इति वक्ति १. यदा उत्त०२०। बहुभिस्तदा जीवैः २, यदा अचेतनेनैकेन दृपदादिना जीव- एए णं भंते ! वावीसं परीसहा कइसु कम्मपगडीसु समोयरंप्रयोगरहितेन तदाऽजीवेन ३. यदा तैरेव बहुभिस्तदा अ. ति। गोयमा ! चउसु कम्मपगडीसु समायरंति । तं जहाजीवैः ४,यदेकेन लुब्धकाऽऽदिना वाणाऽदिनेकेन तदा जीवन चाऽजीवेन च ५, यदा तेनैकेनैव बहुभिः बाणादिभिस्तदा णाणावरणिजे,वेयणिज्जे,मोहणिजे, अंतराइए । णाणावरजीवेनाजीवैश्च ६,यदा बहुभिः पुरुषादिभिरकंशिलाऽऽदिक- णिजे णं भंते ! कम्मे कइ परीसहा समोयंरति ?। गोयमा दो मुरिक्षप्य क्षिपद्भिस्तदा जीवरजीवेन च ७, यदा तु तैरेच मुद्ग- परीसहा समोयरंति । तं जहा-पणापरीसहे,णाणपरीसहे । गऽऽदीन् बहन मुश्चद्भिसादा जीधैश्चाजीवश्चेति ॥ संग्रह' संग्रहनाम्नि नये विचार्यमाणे जीवो 'वा' अथवा-नीजीवी वेयणिजे णं भंते ! कइ परीसहा समोयरंति । गोयमा ! हेतुरिति प्रक्रमः किमुक्तं भवति ?-जीवद्रव्येणाजीवद्रव्येण एकारस परीसहा समोयरंति-" पंचेव आणुपुब्बी, चरिवा परीषह उदीयते । स हि " संगहियापाडयत्थं, संगह- या सेजा वहे य रोगे य । तणफास जल्लमेव य, एकारस वयणं समासतो ति।" इति वचनात् सामान्यनाहिस्वन- वेपणिजम्मि ॥१॥" दंसशमोहणिजे णं भंते ! कम्मे कत्वमेवेच्छति, न पुनर्दिन्वबहुत्वे । अस्यापि च शतभक्त्वा कह परीसहा समोयरति ?। गोयमा ! एगे दंसणपरीसहे सयदा चिद्रूपतया सर्व गृह्णाति तदा जीवद्रव्येण, यदा स्वविदूपतया तदा अजीवद्रव्येण ॥' व्यवहारे ' व्यवहारनये (नो मोयरइ । चरित्तमोहणिजे यं भंते ! कइ परीसहा समोयरजीव इति) अजीबो हेतुः । कोऽर्थः ? श्रजीवद्रव्येण परी- ति ? गोयमा ! सत्त परीसहा सभोयरंति । तं जहा-"अरई पह उदीर्यत इस्पकमेव भङ्गमयमिक छति । तथाहि-" बच्चा अचेलइत्थी, निसीहिया जायणा य अकोसे । सकार पुरविणिच्छि पत्थं ववहारो सव्वदश्वर्नु।" इति तलक्षणम् । तत्र च' विनिश्चित ' इत्यनेकरूपत्वेऽपि वस्तुनः सांब्यवहारि कारे, चरितमोहम्मि सतेते ॥१॥" अंतराइए णं भंते ! कजनप्रतीतमेव रूपमुच्यने, तबाहकोऽयम् । उक्तं च कम्मे कई परीसहा समोधरंति? गोयमा ! एो अलाभपरी. " भमराइपंचवरणा-णाच्छर जम्मि वा गणवयस्स। । सहे समायरइ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy