SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ परियंत अभिधानराजेन्द्रः । परियट्रियं परियंत-पर्यन्त-पुं० । सकलान्तिमे, प्रश्न० ३ श्राश्च द्वार। संप्रति लौकिकस्योदाहरणं गाथात्रयेणाऽऽहपरियच्छिय-परिकक्षित-त्रि० । परिगृहीते , श्रा० म०१ श्रा अवरोप्परसज्झिलगा, संजुत्ता दो वि अनमन्त्रणं । परियट्ट-परावर्त-पुं० । पुद्गलपरावर्ते, विशेः । श्रा० मपं. पोग्गलिय संजयट्ठा, परियट्टण संखडे बोहा ।। ३२४ .. चू। पं० भा० । (तस्य चन्द्राऽऽदिभेदभिन्नस्य प्ररूपणा अणुकंप भगिणिगेहे, दरिद परियट्टणा य कूरस्म । 'पोग्गल परिय' शब्दे वयते) पुनः पुनः स्थापनेन परिव पुच्चा कोदवकूरे, मच्छर माइक्ख पंतावे ॥ ३२५ ॥ तने. ज्ञा. १ श्रु०३ अ०। इयरो वि य पंतावे, निसि ओसवियाण तेसि दिक्खा य । परियग-परिवर्तक-पुं० । वनपरावर्तग्राहके, नि० ० तम्हा उ न घेत्तव्यं, कइ वा जे ओसहिति ? ॥३२६॥ २० उ०। परियण-परिवर्तन-न०। परिपालने, व्य. ६० । द्विगुण वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रौ । तद्यथा क्षमङ्करो, देवदत्तश्च लक्ष्मीत्रिगुणाऽऽदिभेदे, वर्तने, प्राचा० १ श्रु० २.१ उ० । वाम नाम च दुहिता,तत्रैव वसन्तपुरे तिलको नाम श्रेष्ठी, सुन्दरी पार्श्वेन वर्तने, स्वार्थे ऽनट् । आव० ४ अ०। नाम तस्य महेला, तस्या धनदत्तः पुत्रो, बन्धुमती दुहिता, परियणा परिवर्तना-स्त्री।पुनः पुनर्भवने. प्रश्न०१माश्रे० तत्र क्षमङ्करः समितिसूरीणामुपकण्ठे दीक्षां गृहीतवान् , द्वार । सूत्रपाटस्य मुहुर्मुहुर्गुणने, उत्त० २६१०। सूत्रस्य देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता अन्य. गुणने, स्था०५ ठा०३ उ० : पूर्बाधीतस्यैव सूत्राऽऽदेरबिस्मर दाच कर्मवशतो धनदत्तस्य दारिद्र-यमुपतस्थे, ततः स णनिर्जरार्थे अभ्यासे स्था० ५ ठा०३ उ.1 धाव.।" परि- प्रायः कोद्रयरं भुलो, देवदत्तश्च वरः, ततः स सर्वदेव शा. यदृणा नाम परियणं ति अज्झवसाणं ति गणणं ति वा। ल्योदनं भुक्ने, अन्यदा च सक्षमङ्करः साधुर्यथा विहारक्रम एगट्ठा।" दश० १ श्र। प्रा०चू० । श्रा०म० । एष स्वा. तत्राऽऽजगाम । स च चिन्तयामास-यदि देवदत्तस्य भ्रातुर्मू. ध्यायभेदः। स्था०५ ठग ३ उ०। उत्त० । हे गमिष्यामि ततोमे भगिनी दारिइयेणाहमाभभूता ततो न परिवर्तनाविधिरेषः मम गृहे साधुरपि भ्रातासमुत्तीर्ण इति परिभवं मंस्यते इति। " इरियं सुपडिक्वंतो, कडसामइओ व सुटु पिहियमुहो। ततोऽनुकम्पया तस्या एव गृहे प्रविवेश. भिक्षावेलायां व सुतं दोसविमुत्तं, सपयच्छेवं गुणइ सड्ढा ॥१॥” इति । तया लक्ष्म्या चिन्तितम्-यथा एकं तावदयं भ्राता द्वितीयं घ०र०२अधि० ३ लक्ष। साधुः तृतीयं प्राधूण का, मम च गृहे कोद्वरकूरः, ततः परियट्टणयाए णं भंते ! जीवे किं जणयइ । परियट्टणयाए कथमसावस्मै दीयते शाल्योदनश्च मम गृहे न वियत. ततो णं बंजणाई जणयइ वंजणलद्धिं च उप्पाएइ ॥ २१ ॥ भ्रातृजायायावन्धुमन्याः सकाशात् कोद्रबौदनपरावर्तनेन हे पूज्य हे स्वामिन् ! परिवर्तनया शास्त्रस्य गुणनेन जी. शाल्पादनमादाय ददामीति तथैवं कृतम्। श्रधान्तरे व देववः किं जनयति । गुरुराह-हे शिष्य! परिवर्तनया जीवो व्य दत्तो भोजनार्थ स्वगृहमागतः, बन्धमत्या च पप्रच्छे-यथाऽद्य अनानि अक्षराणि जनयति, विस्मृतान्यक्षराण्यानयति, त फोद्यौदनो जेमितव्यः, तेन चाविज्ञातपरिवर्तनवृत्तान्तेन थाविधकर्मक्षयोपशमात्. व्यञ्जनलधि व्यञ्जनसमुदायरू. चिन्तितम् यथाऽनया कृपणतया कोद्वौदनो राद्धो न शापां पदलब्धि पदानुसारिणी लब्धि जनयति ॥ २१ ॥ उ ल्योदनः, ततस्तां ताडयितुमारेभे, सा च ताड्यमाना प्राहत०२६ श्र। किं मां ताडयसि. तवैव भगिनी कोद्रधौदनं मुक्या शाल्योपरिवतिग-परिवर्तत्रिक-न० । प्रत्रज्यापर्यायपरिवर्तत्रिके, दनं नीतवती. धनदत्तयाऽपि च भोजनार्थमुपविष्टस्य यः शाल्योदनः क्षमङ्करस्य दीयमान उद्धरितःस गौरवेण लदम्या तञ्च-छे दत्रिक, मूलत्रिकमनवस्थाप्यविकं च । व्य० १ उ०। परिवेषितः, ततस्तेन सा पृष्ठा-कुतोऽयं शाल्पादनः । ततः परियट्टिय-परावर्तित-न । साधुनिमित्ते कृतपरावर्ते, पि.।। कथितः सर्वोऽपि तया वृत्तान्तः, श्रुत्वा च तं वृत्तान्तं चुकोप श्राचा । यदि प्रतिवेशिकगृहे परिवर्त्य ददाति । श्राचा० २ धनदत्तो यथा हा पापे! किमिति तथा मानमेकं शाले पत्या श्रु.१चू१०० उ० । ग01 ध०। पं० सू०। पं० भा०। साधये शाल्पोदनो न दत्तो यत्परगृहादानयनेन मालिन्यअव संभवति दशमे उद्गमदोषे, पिं०।। मापादितं, ततस्तेनापि सा ताडिता, साधुना चायं वृत्ताअधुना परिवर्तितद्वारमभिधित्सुराह तो गृहदयवर्ती सर्वोऽपि जनपरम्परातः शुश्रुषे, ततो निशि सर्वारयपि तानि प्रतिबोधितानि, यथेस्थमस्माकंन कल्पते, परियट्टियं पि दुविई, लोइय लोगुत्तरं समासेण । परमजानता मया गृहीतम् , अत एव च कलहाऽऽदिदोषसं. एकेकं पिय दुविहं, तदधे अन्नदव्वे य ॥३२३ ॥ भवात् भगवता प्रतिषिद्धं ततो जिनप्रणीतं धर्म सविस्तरं परिवर्तितमप्युक्तशब्दार्थ समासनसंक्षण द्विविधम् । तद्य. कथितवान् जातः सर्वेषामपि संवेगो, दत्ता च दीक्षा ते. था-लौकिक, लोकोत्तरं च । एकैकमपि द्विविधम् । तद्यथा | षां सर्वेषामिति । सू सुगमम् , नवरम्-अवरोप्परतद्धये तद्व्यविषयं, अन्यद्रव्येऽन्यद्रव्यविषयं च । तत्र सज्झिलगा इति) लक्ष्मीदेवदत्ता बन्धुमतीधनद तो परस्पर तद्रव्यविषयं यथा कुथितं घृतं दस्खा सावुनिमित्त सुगन्धि सभिलगौ भ्रातरी, ते च द्वे अपि लक्ष्मीबन्धुमत्यौ। (अन्नघृतं गृह्णाति इत्यादि । अन्यद्रव्यावषयं यथा कोद्रवरं स-1 मन्नणं ति) अन्योन्यमपिसंबद्ध, देवदत्तस्य भगिनी लक्ष्मीर्धमर्पयित्वा साधुनिमित्तं शालोदन गृह्णातीत्यादि । इदं च नदत्तेन, धनदत्तस्यापि भगिनी बन्धुमती देवदत्तेन परिणीता लौकेकर : एवं लोकोत्तरमवि भावनीयम्। इत्यर्थः । (पोग्गलिय त्ति) पौरालिकस्य शाल्योदनस्य, संया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy