SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ परित्तजीव परिभाए परित्तजीव- परीतजीव - पुं० । प्रत्येकजीवे, “ जस्स जीवस्स परिप्पवंत परितवत् त्रि० । परिप्लवने, पाइ० ना० २६७ गाथा । भग्गस्स, समो भंगो य दिस्सए । परित्तजीओ से मूले, जेयावने तहाविद्दे ॥ १ ॥ " वृ० १ उ० २ प्रक० । परिप्पुय - परिप्लुत- त्रि । श्राप्लुते, स्था० ४ ठा० ४ उ० । परिया परिप्लुता स्त्री० पृताऽऽदिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिनो रङ्कवत् या सा तथोच्यते । प्रव्रज्यामेवे, स्था० ४ ठा० ४ उ० । परिष्कंद-पसियन्द पुं० [देशदेशान्तरप्रालि क्रिया दे, सूत्र० १ ० १ ० १७० । - । परिकन्परिक चिनिष्फले, डू० ३ ३० - म० । परिफासिय परिस्ट वि० ध्याते दश० ५ ० १४० परिम्भट्ठ- परिभ्रष्ट वि० संसारगांयां पतिते उ०७ परितोणि- परीतयोनि - पुं० परीता योनिर्यस्य स परी तयोनिः । प्रत्येकजीवे, नि० चू० १ उ० । परिचतिग- परीतत्रिक ८० प्रत्येक शुभा प्रत्येकत्रि ( ६२४ ) अभिधान राजेन्द्रः / के. कर्म० २ कर्म० । परित्तमीसिया - परीतमिश्रिका - स्त्री० । प्रत्येक वनस्पतिवनस्पतिवातमनन्तकार्थिकेन सह राशीकृतमवलोक्य प्रत्येकवनस्पतित्वं सर्वोऽपि चति भाषायाम् ११ पद परित्तसंसारिय परीवसंसारिक पुं० परीतः परिमितः स या मी संसारः परीतसेवा, सोउपारनीति परीतारिफ " अतोऽनेकखरावू " || ७ |२| ६ || ( हैम० ) इतीक राप्रत्ययः । सान्तसंसारे, परिमितसंसारे, प्रति० । दुबिहा रहा पणता । तं जहांपरित्तसंसारिया चेव, अपरित्तसंसारिया कोय" । स्था० २ ठा० २० । 67 परिम्भत देशी-निपिदे भी च० ना० ६ वर्ग ७२ गाथा । वेप्पं ।" प्रा० ४ पाद परिम्भविव परिभ्रान्त त्रिपटिने असमओ।" सङ्घा० १ अवि० १ प्रस्ता० । परिभव- परिभव- पुं० । जुगुप्सायाम्, गर्दीयाम्, सूत्र० २ परिदेवता परिदेवनता स्त्री० पुनः पुनः क्रिष्टभाषणे परिम्भमंत परिभ्रमत् त्रिपर्यटति "पत्थरमंती स्था० ४ ठा० १ उ० । श्रर्तध्यानलक्षणे, द० । परिदेवि परिदेवित- श्रि० चिलविते पाह० ना० १६६ गाथा । परिपासा - परिपार्श्वक पुं० । रात्रिक्षेत्ररक्षके, " परिपासउ त्ति छेते, जो पुरिसो सुनहराईए ।" पाइ० ना० २१६ गाथा । परिपिंडिय परिपिडितजि ऐक्यमापादितेषु बहुषु वः स्तुपु, आव० ३ श्र० । वन्दनदोषभेदे, न० "परिपिंडियं वयकरणवादि" परिचितिं प्रभूतानां युगपद्वन्दनम् य कुरुपरि दस्ती व्यवस्थाप्य परिपिडितकरचरणस्या व्यक्तसूत्रोच्चारणपुरस्सरं वन्दनम् । ध० २ अधि० । श्राः चू०| परिपिहिता - परिविधाय -अव्यः कुपित्वेत्यर्थे प्रायाः २ ध्रु० १ ० २ श्र० ३ उ० । परिपीलिय - परिपीडित - त्रि० । दुःखिते, निर्गलिते, प्रश्न० ३ - आश्र० द्वार । परिपीलिय- परिपीडय - अव्य० । यूपरुधिरादिकं निर्माल्ये त्यर्थे सू० १ ० ३ ० ४ उ० । परिपुष्ा परिपूर्ण त्रि० अनुपहते, उत० १ ० परिपुगिदिया परिपूर्णेन्द्रियता स्त्री अनुपहतचतुरादिकरणतारूये शरीरसंपदे, स्था० ८ ठा०| 1 Jain Education International परियूग-परिपूणक पुं० तीरगालने, सुगृहाभिधानवकाकुलाल नं० आ०म० विशे० सुगृद्दाटिकाविर विते नीडविशेषे, विशे० ॥ श्र० क० । परिपूय परिपूत- त्रि० गालिते, "दूसपट्टपरिपूर्य " वस्त्रपट्टगा लितमित्यर्थः । तं० | ज्यो० । श्र० । कल्प० । र निःसारे घरा आया 0 अ० । २ उ० । परिभवविशिवाय परिभवनिनिपात पुं० । पराभिभवसंप औ। परिशुसियसंपन्न - पर्युषितसंपन्न - पुं० पर्युषितं रात्रिपरिवसनं तेन संपन्नः पर्युषित संपन्नः । इदुरिकादी आहारभेदे, ता हि पचितकनीकृता आम्लरसा भयन्ति, आरमनास्थिताssम्रफलाssदि चेति । स्था० ४ ठा० २ उ० । परिभाईत - परिभाजयत् त्रि० । विभज्य ददत्ति, " परिभुजंताणि वा परिभाईाणि विच्छ्रमाणाणि वा । " श्राचा० २ श्र० २ चू० ११ श्र० । नि० चूर । ज्ञा । परिभाइज्मनाथ - परिभाज्यमानत्रिपामनाग्मनाम् दीयमाने, रा० आचार । जी० । परिभाइत्ता - परिभाज्य-श्रव्य० । विभागैर्दध्वेत्यर्थे, कल्प १ श्रधि० ५ क्षण । " परिपेलव-परिपेलय परिभाव्य - अय० । श्रालीच्येत्यर्थे, कल्प० १ अधि०५ क्षय । परिवाइव परिभाजित वि० पूर्वमेव पयःपरिक श्राचा० २ ० १ ० २ श्र० ३३० । १ ० १ ० २ उ० । परिपोसिज्र्ज्जत - परिपोष्यमाण- त्रि० । उपचीयमाने, पं० सू० परिभाएडं परिभाजयितुम् अव्य० । दायाऽऽदिषु विभज्य दा१ सूत्र । तुमित्यर्थे "पका दाई परिभाए।" परिभातयितुं दाया श्रु० २ श्र० । परिभवत् परिभवन ज० श्राभावपार्थपरहारेण पि यायाम् श्र० । परिमवशिग्ज परिभवनीय त्रि० । अनभ्युत्थानाऽऽदिभिः । ( शा० २ श्र० ३ ० ) अवज्ञायमाने, सूत्र ०१ श्रु० २ श्र० 1 Su - For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy