SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ परिणाम अन्निधानराजेन्द्रः। परिणाम द्विकसंयोगाश्चत्वारिंशत् । कथम् ?-पञ्चानां पदानां दशद्विक- ब्बे ते णपत्थ आताए परिणमंति। हंता गोयमा! पासंयोगाः, एकैकस्मिश्च द्विकसंयोगे पूर्वोतक्रमेण चत्वारो वि हाइवाए० जाव सब्बे ते णपत्थ आताए परिणमंति । कल्पाः, दशानां च चतुर्भिर्गुणने चत्वारिंशदिति । त्रिकसंयो जीवे णं भंते ! गब्भ वक्कममाणे कश्यपणे, कहांधे। एवं गे तु षष्टिः । कथम् ?-पश्चानां पदानां दश त्रिकसंयोगाः, एकैकम्मिश्च विकसंयोगे पूर्वोतक्रमेण पडिकल्पाः, दशानां च जहा वारसमए पंचमुद्देसए० जाव कम्मश्रोणं जए णो अ-. षडभिर्गुणने पष्टिरिति । चतुष्कसंयोगास्तु विंशतिः। कथम्?. कम्मतो विभत्तिभावं परिणए । सवं भंते ! भंते ! त्ति । पञ्चानां पदानां तु चतुष्कसंयोगे पञ्च विकल्पाः, एकैकस्मिंश्च (अहेत्यादि ) (ण राणत्थ श्रायाए परिणमंति त्ति) नापूर्वोक्नक्रमेण चत्वारो भङ्गाः। पञ्चानां च चतुर्भिर्गुणने विंशति- न्यत्रात्मनः परिणमन्त्यात्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, रिति । पञ्चकसंयोगे त्वेक पवेति । एवं षट्राऽऽदिसंयोगा अ. आत्मपर्यायत्वादेषां पर्यायाणां च पर्यायिणा सह कथपि वाच्याः, नवरं षटूसंयोग प्रारम्भसत्यमनःप्रयोगाऽऽदि- श्चिदेकत्वादास्मरूपाः सर्व एवैते नाऽऽत्मनो भिन्नत्वेन परिणपदान्याश्रित्य सप्तक संयोगस्त्वौदारिकाऽऽदिकायप्रयोगमा मन्तीति भावः । अनम्नरं प्राणातिपाताऽऽदयो जीवधर्माश्रित्य । अएकसंयोगस्तु व्यन्तरभेदान्, नवकसंयोगस्तु ग्रैवे. श्चिन्तिताः। अथ कथञ्चित्तद्धा एव वर्णाऽऽदयश्चिन्त्यन्तेयकदेवभेदान् , दशकसंयोगस्तु भवनपतिभेदानाश्रित्य वैकि. ( जीवे णमित्यादि)। जीवो हि गर्ने उत्पद्यमानस्तैजसकायशरीरकायप्रयोगापेक्षया समवसेयः। एकादशसंयोगस्तु सू- र्मणशरीरसहित औदारिकशरीरग्रहणं करोति,शरीराणि च त्रे नोक्तः, पूर्वोक्तपदेषु तस्यासम्भवात् । द्वादशसंयोगस्तु वर्णादियुक्तानि । तदव्यतिरिक्रश्च कश्चिजीयोऽत उच्यतेकल्पोपपन्नदेवभेदानाश्रित्य वैक्रियशरीरकायप्रयोगापेक्षयैवे (कतिवरणमित्यादि) “एवं जहा" इत्यादिना चेदं सूचितम्ति । ( पवेसणय लि) नवमशतसत्कतृतीयोद्देशके गाङ्गेया- "कतिरसं कतिफासं परिणामं परिणमंति ? । गोयमा ! पंचभिधानानगारकृतनरका दिगतिप्रवेशनविचारे कियन्ति त- घराणं पंचरसं दुगंधं अटफासं च परिणाम परिणमंति।" दनुसारेण द्रव्याणि चाच्यानीत्याह-(जाव असंखज त्ति) | इत्यादि । व्याख्या चाऽऽस्य पूर्ववंदवेति । भ. २ श०३ उ०। असङ्ख्यातान्तनारकाऽऽदिवक्तव्यताऽऽश्रयं हि तत् सूत्रम् । “ उप्पज्जंति चयंति य, परिणमंति य गुणा न दव्याई ।" इह तु यो विशेषस्तमाह । अणं ता इत्यादि) एतदेवाभिला श्रा०चू.१०। परिणमनं परिणामः । णिजन्ताद् घनपतो दर्शयन्नाह-(जाव अणंतत्यादि) प्रत्ययः । परिणामाऽऽपादने, क०प्र०१ प्रक० । कर्म० । 'कअर्थतेपामेवाऽल्पबहुत्वं चिन्तयन्नाह वोयपरिणामे ।' कपोतस्येव परिणाम श्राहारपाको यस्य एएसिणं भंते ! पागलाणं पोगपरिणयाणं मीसा. स तथा । कपोतस्य हि पाषाणलवानपि जठराग्निर्जरयति केवल श्रुतिः । औ० । "दोहे ठाणे हिं पाया परिणामेहपरिणयाणं वीससापरिणयाणय कयरे कयरोहतो. जाव देसेण वि सम्वेण वि।" परिणमयति परिणाम नयति खविसेसाहिया वा । गोयमा! सवत्थोवा पोग्गला पोग- लरसविभागेन भक्ताऽश्रयदेशस्य प्लीहाऽऽदिना रुद्धत्वात् परिणता मीसापरिणता अणंतगुणा वीससापरिणता अ- देशतः, अन्यथा सर्वतः । स्था०२ ठा०२ उ। तगुणा । सेवं भंते ! भंते ! त्ति । (११) जीवोऽकर्मतो विभक्तिभावं परिणमति(एएसि णमित्यादि) ( सवयोवा पोग्गला पोगपरि कम्मयोणं भंते! जीवोणो अकम्मयो विभत्तिभावं परिणय ति) कायाऽऽदिरूपतया जीवपुद्गल सम्बन्धकालस्य णमइ, कम्मोण जए णो अकम्पओ विभत्तिभावं परिणस्तोकत्वात् । (मीसपरिणया अणंतगुण त्ति) कायाऽऽदिन- मइ। हंता गोयमा! कम्मो णं तं चेव०जाव परिणमइ, योगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः। यतः णो अकम्मयो विभत्तिभावं परिणमइ,सेवं भंते ! भंते !त्ति । प्रयोगकृतमाकारमपरित्यजन्तो विम्रसयाये परिणामान्तरमु कर्मतः सकाशात् , नो अकर्मतः न कर्माणि विना जीवो पागता मुक्तकलेवराद्यवयवरूपास्तेऽनन्ताः । विनसाप विभक्तिभावं विभागरूपं नारकतिर्यग्मनुष्यामरभवेषु नाना. रिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमारवादीनां जीवग्रहण रूपं परिणाममित्यर्थः। परिणमति गच्छाते । तथा-(कम्मप्रायोग्याणामध्यनन्तानन्तत्वादिति । भ०८ श० १ उ.।। श्री णं जर न्ति) गच्छति ताँस्तानारकाऽऽदिभावानिति जअह भंते ! पाणाइवाए. मुसाबाए० जाव भिच्छादसण - गत् जीवसमूहो जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानः, सल्ले पाणाइवायवेरमणे. जाव मिच्छादसणसल्लविवेगे "जगन्ति जङ्गमान्याहुः।" इति वचनादिति। भ०१२श०५ उ० उप्पत्तिया० जाव पारिणामिया उग्गहे. जाव धारणा (द्रव्याणांशीतोष्णपरिणामः 'परिट्रवणा' शब्देऽस्मिन्नेव भागे ५७३ पृष्ठे उदकसंसृष्टाहारपरिष्ठापनाप्रस्ताचे प्रतिपादिउहाणे कम्मे बले बारिए पुरिसकारपरकमे णेरइयत्ते असु. तः) (निर्ग्रन्थानां परिणामद्वारम् ‘णिगांथ ' शब्दे चतुरकुमारते. जाव वेमाणिपत्ते पाणावरणिज्जे जाव अंत- र्थभागे २०४० पृष्ठे गतम् ) ( संयतानां च परिणामद्वातराइए करहलेस्सा० जाव सुक्कलेम्सा सम्मादट्ठीए ३ । रम् ‘संजय' शय्दे वक्ष्यते) (मूलप्रकृतेर्महदादिक्रमेण परिचक्खुदंसणे ४। आभिणियोहियणाणे. जाव विभंग णामः 'संख'शब्दे परीक्षिष्यते) स्वभावे , परिणामः पर्या यः स्वभावो धर्म इति यावत् । स्था०६ ठा० । अध्यवसाने, णाणे आहारसम्पाए ४ । ओरालियसरीरे ५। मणजोगे ३। स.११ अङ्ग । क० प्र० । पश्चा० । अध्यवसायविशेष, विशे०। सागारोवोगे अग्णागारोवयोगे, जे यावा तहप्पगारा स- । भावे, व्य०६उ । चित्तभावे द्वा०७द्वा०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy