SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ एसि ( ) Jain Education International (४०) अभिधान राजेन्द्रः । । तत्येव वंदिज्जा, एसेज्जा, सकारेज्जा, संयाज्जा, कलाणं मंगलं चेय पज्जुवा सेज्जा फासुएसरिज्जेणं असणपाणखाइमसाइमेणं पडिला भेजा, पारिहारिएणं पीढफलगसेज्जासंधारणं उननिमंतिज्जा । एवं च ताब तुमं पएसी ! एवं जाणासि तहाविघां तुमं मम वामं वामेणं जाव वट्टित्ता ममं एयम खामेत्ता जेणेव सेयंविया नयरी तोव पहारेत्थगमणा । ततेां से पदेसी राया के सिकुमारसम एवं बयासी - एवं खलु भंते ! मम इमेयारूवे अन्नत्थिए ० जामुपजत्था । एवं खन्नु श्रहं देवाप्पियाणं वामं वामेणं जान दिने, सेयं स्वलु से कलं पाठष्पभाए रपणी ए० जाव सेजसा जलते ते उर परियाझसद्धिं संपरिचुमे देवाणपिया ! बंदिता नमसित्ता एयमहं जज्जो जुज्ञो सम्मस्स विणणं स्वामिनाए त कट्टु नामेच दिसिं पाठब्भूपा तामेव दिसिं परिगए । तर एं से पदेसी राया कलं पाउपमायाए रयणीए० जाब तेयसा जयंते तुट्ट० जात्र हियए जब कूणिए तहेव निगच्छति अंडरपरियालसहि संपरिचुमे पंचविणं अभिगमेणं बंदर, नम॑सति एयमहं जुज्जो सुज्जो सम्मं विवरण खामे । तए णं केसी कुमारसमये पदेसिस्स रणो सूरियकंतपमुहाणं देत्रीणं तीसे णं महइमहालियाए महच्च परिसाए० जाब धम्मं सम्म देति । ततेां से पदेसी राया धम्मं सोचा निसम्म बढाए बडे, केलिकुमारसम चंद, नम॑सति, जेणेव सेयंबिया नयरी तेणेव पहारेस्थगमरणाए । तए णं केसी कुमारसमणे पदेसीरायं एवं बयासी-माणं तुमं पदेसी ! पुत्र रमणिज्जे नवित्ता पच्छा - रमणिज्जे नवेज्जासि जहा से वणसंडे वा नसालाई बा उक्खुवामेति वा खलवामेति वा । कहं णं जंते ! बणसंमे शुविरमणिज्जे वित्ता पच्छा अरमपिज्जे जवति ?! षदेसी ! जहा णं णसं पत्तिए पुष्पिते फलिते हरिते दरिसनमाला सिरीए अतीव उवसोभेमाला नवसोनेमाला चिडति तया णं वणसं रमणिज्जे भवति, जया णं वणसंडे मो पत्तिए नो पुष्किए नो फलिए नो हरिते नो हरितजपाथे सिरीए नो अतीव उवसोजेमाणे उब सोनेमाणे चिछड़, तया संडे अरमणिज्जे भवति । जया नट्टमालाए गिज्ज‍, वाइज्जइ, नञ्चिज्जइ, अभिणिज्ज, हसिज्जा, रमिज्जइ, तानसाला रमणिज्जा जवति, जया णं नसान्नाए नो गिज्जइ० जाव नो रमिज्ज तथा खं नट्टसाला नो रमणिज्जा भवति । जया णं इक्खवाडे छिज्जड़, भिज्जइ, पब्लिज्जइ, खज्जइ, पिज्जइ, तथा णं इक्खवाडे रमखिज्जे जवति, जया इक्खुवामे नो छिज्ज०जाव तया णं इक्खुवा मे अरमणिज्जे भवति । जया णं खन्नवामे बच्बुब्ज‍, उज्ज‍, खज्जड़, For Private एसि ( ) पिज्जइ, तया णं खलवामे रमणिज्जे जवति, जया पंखलवामे नो उच्छुभए०जाव अपणिज्जे नवति, से तेपट्टे देसी ! एवं बुच्चति-माणं तुमं पदेस ! पुवि रमणिज्जे नवित्ता पच्छा प्ररमणिज्जे भविज्जासि जहा वण्संडे बा० जाव खलवाडे वा । तए णं पएसी राया केसी कुमारसमएां एवं वयासी-नो खलु भंते ! अहं पुत्रि रमणिज्जे भविता पच्छा प्ररमणिज्जे भविस्सामि जहा से बणमं बा० जाव खलवामे वा । श्रहं णं सेयंबियापा मोक्खाई सत्तगामसहस्साई चत्तारि भागे करेस्सामि, एगे जागे वनवादणस्स दत्तस्सामि, कोडागारे दलइस्सामि, एगे भागे तेरस द इस्सामि, एमेणं भागेणं महत्महानियकूमागारसालं करिस्सामि । तत्थां बहूहिं पुरिसेहिं दिभत्तिभत्तवेयहिं विलं असणं पाणं खाइमं साइमं नवक्खडावेत्ता बहूणं समणमादण निक्खुषाणं पंथियपहियाय परिभएमा परिभएमाणे वहिं सीलपञ्चक्खाणपोलदोववासेहिं० जाव विहरिस्सामिति कट्टु जामेव दिसं पान्नु तामेव दिसं परुिगते । तते पदेसी राया कल्ले पायो जाव तेजसा जयंते सेयंवियापामोक्खाई सत्तगामसहस्सा बचारि पाए करेति, एवं जागं बचवाहणस्मदलइति०जाव कूमागारसालं करेति, तत्य णं बहूहिं पुरिसेहिं० जान बक्खडादेशा बहूणं समणमाहलाएं ण्जाव परिभोएमारणे विहरति । तते णं मे पदेसी राया समणोवासए जाए अभिनयजीबाजी दे०जाव विहरति । जपनिई च णं पदेसी राजा समोमासर जाए तप्पचि णं रज्जं च रहं च तं पाहणं च कोसं व कोठागारं च पुरं च अंतेडरं च जब अस्पादायमाणे विहरति । ततेां तीसे सूरियकंताए देवीए इमेयारूचे अग्नत्थिर समुप्पज्जित्था - जयभिइंच गं परसी रामा समणोबासए जाए तप्पनि च रज्जं रहुं बन्जाब अंतेनरं च० जाव समं च जाणवयं च / नादामा बाचि विहर, तं सेयं खलु मे पदेसीराय के य सत्यपयोगेण वा अपियोगेण वा तपओगेण वा उद्दाता सूरियत कुमारं रज्जे ववेत्ता सयमेव रज्जसिरिं करेमाणी विरित्त तिकट्टु एवं संपेद्देति, संपेहेतिना सूरियतं कुमारं सदावेति, सांवेत्ता एवं बयासी जम्पनि चणं पदेसी राया समणोवासए जाए तथ्यभिई चरज्ञं च रडं च० जाव अंडरं च जणवयं च मालुसर कामनोगे यणाहायगाणे यात्रि विहरति तं सेयं खलु तव पुत्तापदेसिंरा के सत्यप्पोगेण वाण्जाव उवेता संयमेव रज्जसिरिं करेमाएस्स पालेमापुस् विहरित । तते णं सूरियकंते कुमारे सूरियकताए देवीए एवं वृत्ते समाणे सूरियकताए देवीए एयम ना Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy