SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ परिणाम विहे पोमालपारेला से जापरिणामे गंध| तं परिणामे, रसपरिणामे, फासपरिणामे, संडासपरिणामेवपरिणामे भंते! कइबिहे पणते ?। गोयमा ! पंचविहे पत्ते । तं जहा - कालवम्मपरिणामे० जाव सुकिल्लवपरिणामे । एवं एएवं अभिलावेगं गंधपरिणामे दुबिहे, रसपरिणामे पंचविहे फासपरिणामे अडविहे परि खामे गं भंते ! कइविहे परणसे १ । गोयमा ! पंचविहे पते । तं जहा - परिमंडलसंठाणपरिणामे ० जाव था - संठापरिणामे || ( ५६७ ) अभिधान राजेन्द्रः । (परिमंडलापरिणामे सि) हद परिमण्डलसंस्थान teerssकारं । यावत्करणाच " वट्टसंठाणपरिणामे, तंससंडासपरिणामे चउरंससंठाणपरिणामे, त्ति दृश्यम् । 35 " भ० श० १० उ० । (६) वर्णगन्धरसस्पर्श संस्थान परिणताः पुद्गलाः 1 - से कि ते जीवपणा इत्यादि 'जीव' शब्दे प्रथमभा २०६ पृष्ठे "संठापरिणया इत्यन्तं गतम्) जे वरपरिखया ते पंचविहा पण्णत्ता । तं जहाकालपरिया नीलवम्मपरिणया लोहियवम्पपरिणया हादिपरिया सुपरिणया जे गंधपरिणा से दुविधा पाता । तं जरा सुम्भपपरिया प, दुपरिणयाय । जे रसपरिणया ते पंचविहा पष्मता । तं जहा - तित्तर सपरिया कडुयरसपरिणया कसायरस परिखया रिसपरिया महुररसपरिणया। जे फासपरिणया ते अवि पथना से जहा फक्डफासपरिणया म उपफास परिणया रुपफासपरिणया लहुबकासपरिणया सीयासपरिणया उसिफासपरिया सिद्धफासपरिण या लखकासपरिणया । जे संतालपरियया ते पंचविदा प ता से नहा- परिमंडलापरिया पट्टसंडास परियया तंसठाणपरिणया चरंससेदाखपरिणया आयत सेटापरिया || 33 परिया इत्यादि) ये परिवार पविचाः तथापरिणादिनील Jain Education International परीपादवन् सहितपरितालिका परिणता हरिद्राहिय णताः शङ्खाऽऽदिवत् । ये गन्धपरिणतास्ते द्विविधाः प्रशताः । तद्यथा - सुरभिगन्धपरिणताश्च, दुरभिगन्धपरिताश्च । बशब्दी परिणामभवनं प्रति विशेषाभावख्यापनार्थी तथा हि-यथा कथञ्चिदवस्थिताः सामग्रीवः सुरभिग रामं भजन्ते तथा कर्यावस्थता एवं सामी दुरभिगम्यपरिणाममपीति सुरभिगन्धपरिणाथ यथा श्री यः दुरभिगन्धपरिता लगुना । ये रस परिणतास्ते पञ्चविधाः प्रशप्ताः । तद्यथा-तिक्कर सपरिणताः कोशातवादिचत् कटुकरसपरिणताः शुवादित क पायरसपरिता अपककपित्थादेयत्र " ६५० परिणाम अम्लवेतसाऽऽदिवत् . मधुररसपरिणताः शर्कराऽऽदिवत् । ये स्पर्शपरिणतास्तेऽष्टविधाः शप्ताः। तद्यथा कर्कश स्पर्शपरि एताः पाषाणादिवत् मृदुपपरिणता दि गुरुकस्पर्शपरिणता बज्रादिवत् लघुकस्पर्शपरिता अर्क दलादिवत् शीतस्पर्शपरिणताला परिणता यादव विपरित वित् रूक्षस्पर्शपरिणता भस्मायत । ये संस्थापरिणाप ञ्चविधाः प्रशप्ताः। तद्यथा- परिमण्डलसंस्थानपरिणता वलयमत्. वृत्तसंस्थानपरिणताः कुलालचकादिय स्थानपरिणताः शृङ्गाटकाऽऽदिवत्, चतुरस्रसंस्थान परिणताः कुम्भिकाssदिवत् श्रयत संस्थानपरिणता दण्डाऽऽदिवत् । एतानि च परिमण्डलादीनि संस्थानानि घनप्रतरभेदेन ि विधानि भवन्ति, पुनः परिमण्डलमपहाय शेर्पा प्रदे राजनितानि युग्मप्रदेशजनिता मीति द्विधा । तत्रोत्कृष्टं परिमण्डलादिखमाणुनिष्पक्ष मष्पेषप्रदेशावगा - प्रिती जय तु प्रतिनियत परमात्मकम् 3. " निर्दितुं शक्यते इति विनेनानुप्रहावतदुपदर्श्यते तत्रौजःप्रदेशप्रतरवृत्तं पञ्चपरमाणुनिष्पन्नं पञ्चाssकाशप्रदेशावगाढं च । तद्यथा-एकः परमाणुर्मध्ये स्थाप्यते चत्वारः क्रमेण पूर्वाऽऽदिषु चतसृषु दिक्षु । स्थापनायुग्मप्रदेशप्रतरवृत्तं द्वादशपमायात्म द्वादशप्रदेशाय 10/01 1010/0/0 10101010 " गाढं च तत्र निरन्तरं चत्वारः परमाण्वगुकाराम देशेषु रुचकाऽऽकारेण व्यवस्थाप्यन्ते ततस्तत्परिक्षेपेण शेषा अष्टौ ३ प्रदेश पूर्ण सप्तप्रदेशं सप्तप्रदेशावगाढं च तचैवम् तसेच पञ्चप्रदेश प्रतर मध्यस्थितस्य परमाणेारुपरिष्टादधस्ताच्च एकैकोऽणुरवस्थाप्यते तत एवं सप्तप्रदेशं भवति ३. प्रदेश धनवृद्वात्रिंशदेशात्प्रदेशाचमा च सच्चेयम्-पूर्वोद्वादशप्रदेश! 3 अमकस्य प्रतरवृत्तस्योपरि द्वादश, तव उपरिष्टादश्चान्ये चत्वारश्चत्वारः परमाणव इति ० १। श्रजःप्रदेशं प्रतत्र्यत्रं त्रिप्रदेशं त्रिप्रदेशावगाढं च । चैवम् पूर्व तिर्यगव्यस्यते, तत श्राद्यस्याय एको उणुः । स्थापना०1० युग्मप्रदेश प्रतरत्र्यनं पदपरमाणु निष्पनं पद्मदेशावगाढं च । तत्र तिर्यग्निरन्तरं त्रयः परमाण्वः स्थाप्यन्ते, तत श्राद्यस्याध उपर्यधाभावेनायं द्वितीयस्याध एकोऽणुः । स्थापप्रदेश नव्य पञ्चमनिय प्रदेशाचा व तथैव ति | तराः पञ्च परमाणवः स्थाप्यन्ते तेषां वाधोधः क्रमेण तिर्यगेव चत्वारस्त्रयो द्वावेकश्चेति पञ्चदशात्मकः प्रतरो जातः। स्थाननननन । श्रस्यैव च प्रतरस्योपरि सर्वपक्तिय ////न्त्यान्यपरित्यागेन दश १०, तथैव तदुपर्यु01०1०] परि पलय एकश्चेति क्रमेणास्वः स्थाप्यन्ते । स्थापनानननननन 01010 For Private & Personal Use Only 101 01 एते मीलिताः पञ्चत्रिंशद्भवन्ति युग्मप्रदेशं घनत्र्यनं www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy