SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ परिवा बहरावी इंगाला. वन्धुलमादी सारी, जरा अदिरोगमरनागोया रोगपसमणत्थं जत्थ गाओ उन्मंति तं पायदा पति कुंभकार जत्थ बाहिरओ तुसे इति तं सा प्रतिवर्ष लगद्वारो ओर मुझे इति तं सदा । जे भिक्खू वासु गोलेरविपाशुपाशविया पा महियाखाली वा परिभुंनमाखियासु या अपरिअपरिभुं जमाखियासु वा उच्चारं वा पासवणं वा परिद्ववेई, परितं या सह ।। ७६ ।। ( ५८६ ) अभिधानराजेन्द्रः । इमो सुत्तन्धो 1 ऊसच्छा गात्रो, लिहंति भुंजीत अभिवा सा तु । मिले, एमेन य परिवाखाणी ॥६॥ जत्ध गावो ऊसच्छणा लिहंति, सा भुज्जमाणी शिरुद्धानया भरत, सत्य दोसा सचित्तमीसो पुढविकायो, श्रचियत्तं गोसामियरस वा वा तत्थ गाचो लेहचैति अंतरावदोस श्ररणत्थ वा लेवेति पुढविवहो, मट्टियाखाणीए वि सचित्त र्मासा पुढवी जणवयस्स श्रचियत्तं श्रगं वा खाणि पतति । जे भिक्खु से आसिया पंसि पापासिया, उच्चारं वा पासवां वा परिद्ववेइ, परिहवंतं वा साइज्जइ ||१५|| इमो सुतो- पंको पुण चिखल्लो, पणगो पुरा जत्थ मुच्छते ठाणे । सो कदमहुलो, श्रावयणं तस्स शिक्का तू ।। ६६ ॥ सचित्ताचित्तविसेस से पुणसद्दो, श्रायतनमिति स्थानं. पण उलीसेो जत्थट्टाणे संमुच्छति, तं पणगट्टाएं, कद्दमबहुलं पाणी सोश्रो भरस्ति, तस्स श्राययगं शिक्का । जे भिक्खू उंबरवचंसि वा, नग्गोहवच्चंसि वा, यासत्यवचंसि या पिलावा, पिप्पलीवयंसि वा डागवचंसि वा उपचार पासव वा परिवेश, परिहतं वा साइज ७७ उंबरस्स फला जत्थ किरिवडे उच्चविज्जति तं उंबरचच्चं भरणति एवं मीही बडी आसत्थे पि नंदो सो पुरा इन्थियाभिदाणा पिप्परी भरणति डागो पत्रसागो; एतेसां सुकंति फला जहिं चेव । एतेसाममतरे, थंडिल्ले जो तु वोसिरे भिक्खु । पासवचारं वा, सो पावति प्राणमादीणि ॥ १०० ॥ कंठा । 3 सूत्रम Jain Education International जेसिया, सालिसिया, कुभवणंसिया कप्पासप वा उच्चार पासवणं था, परिवे परिट्ठतं वा साइज्जइ ॥ ७८ ॥ जें भिक्खू मडंगवचंसि वा, सागवच्चंसि वा, मूलयवचंसि वा, कोत्थंभरिवर्णसिया, खारवयंसि वा जीविवच्सवादमलय वा मरुमवचंसि वा उच्चारं पास या प रिटुवेद परिर्वतं या साइनइ ॥ ७३ ॥ जे भिक्खू असोगवशंसिवा, संविवस वा गा चूयवरांसि वा अरण्यरेसु तहप्पगारे पत्तोसु पुण्फोवसु फलोपसावर उच्चारे वा पासणं या परिवे, परितं वा साइज्जइ ॥ ८० ॥ १४८ परिहवा देसाऽऽडिकेन जनपदप्रसिद्धा ज्ञेया । एते पुण सव्वे वि थंडिला तिविधे उवधाए पंडीतया संजम पत्रयण, तिविधं उवघाइयं तु गायव्वं । हिमादिंगालादी, मुसाखमादी जहा फमसो । १०१ । गिद्दे उवाघातो. तं सिंहं अपरिग्गहमितरं वा अपरिग्गहे मासल हुं, सपरिमहे चउलहुः गेण्डकादयो दौसा, एवं माऽऽदिवस वि सुसाणमादिएस पवयणोवघातो- श्रसुतिकापालिका असा प्रायस संजोधासियो उवउज्ज अपणा जो जत्थ उवघातो स तत्थ वतव्वो । इमे दोसाaढावण पंतावण, तत्थेव य पाडणाssदयो दिने । afts करणे, काया कायाण या उपरि ।। १०२ ।। गिहारिणं पोरिंता विज्जति पंताविरजति या तत्वापदांसा आदि पुरा अर रंगावादीहरुद्व करेति कार्यावराणा भवति तं बा सरणं कायाण उबारे बट्टेति । वितियपदमप्पो, भोगाई रोहराद्वासे । दुव्वलगहणि गिलाणे, जयगाए वोसिरेजाहि ॥ १०३ ॥ श्रण सित्ताऽऽदीए श्रोससमिति थिराय अपरिभीगाणं इरणं श्रयरियं सब्बो जो जन्थ वोसिरति रोगे वा असं थंडिलं णत्थि, श्रद्धाणपडिवो वा वोसिरति, दुलही या मंडला पदोसतरं तत्थ वोसिरति । एस जयगा । अथवा अरो अवलोपति, श्ररणो वोसिरति, पउरवेणं कुरुकुर्यं करोति । नि० चू० ३० । (३०) श्रागन्तारेषु परिष्ठापयति जे भिक्खु आगंतारेसु वा गाहाबदकुलेसु वा परियान वा उच्चारं पासव वा परिवेश, परिद्वर्वतं वा साइजइ ॥७०॥ इबादत्ता उच्चारेच्या जय महाले या महाग या उच्चारं पाव पनि सुन्या जहा अनुम देसगे, इह वरं उच्चारपासवण त्ति वत्तवं । एतेसु डाणे उच्चार निरंतर गाहायागंतारादि डागा, जेनियमेत्ता : आहिया मुने । सुवारादीगिं, आायरमाम्म आमाऽऽदी || २६२ || कंडा । पतंग आयाअसो परसदा विष्परिणामो तब य दुर्गुच्छा । आगंतरादीसुं, उच्चाराऽऽदीणि आयरतो ।। २६३ ।। सुखमापारी लोगा अधारबाहिरा अल उगाविसलगा लोगोचाणि अजिमाना विहनि, एचमादि यसो लोगाववादेश य यसोवहरसु ण कोइ पञ्चजति ति पवयणहाणी दंडिगादि घा णिवारेज, तारिसगं वा समा यारं द अविधम्मः सहसाऽऽदिविपरित संदे या परिणमिवाधिरीकरे महा णमज्झे दुर्गुछेज्ज, दुर्गुछार वा तं का परिडुविजा, तम्हा कम्पनि आयरिडं । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy