SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ (५८) अभिधानगजेन्जः। परिवया परिवणा उत्तरगणसुखं. एकर्षकं दुकं वा होजा, दुर्वक एकक वा 'गुरुमल' गर्यन्तिकेऽपि 'बसन्तः' निवसमाना अनु होजा, एवं मूलगुणे उत्तरगुणी होजा,उत्तगुणे, वा मूलगु- कलागेन भवन्त्येवरूणाम्, रतेष पदानाम्' उक्तलणो होजा. एवं चैव गाए वि होज्जा, पग चीवर निगाय क्षणानां, तुशब्दादन्येषां च, दूरं दूरेण ते भवन्ति. अविनीमूलगुणासद्धं जायं, दोहिं विणिग्गपहिं सुद्धं जाय, जे य तत्वात्तपां श्रुतापरिणतेरिति गाथाऽर्थः । श्राव०४ अ.। तहि वत्थपापहि परिभुंजिरहि दोला तेसिं श्रावत्ती भवर, (२७ ) गृहवीऽऽदिषु उच्चारप्रश्रवणे परिष्ठापयतिनम्हा जं भणियं ते तं न जुत्तं, तश्री कह दाउं विगिंचि. जे भिक्खू गिहसि वा गिहमुहंसि वा गिहदुवा रंसि वा यध्वं ?। श्रायरिया भणंति-मूलगुण असुद्धे वत्थे एगो गंठी करिइ, उत्तरगुणसुद्धे दोरिण सुद्धे तिरिण, एवं बत्ये, पाए गिह पडिदुवारंसि वा गिहलोयंसि वा गिहंऽगणंसि वा गिभूलगुणसुद्ध अंतो अटुप एगसरिहया रेहा कीरइ. उत्त हवच्चंसि वा उच्चारं वा पासवणं वा परिवेइ, परिवंतं र गुणप्रसुद्धे दोरिण, सुद्ध तिरिण रेहाओ, एवं णायं होइ, वा साइजइ ।। ७२ ॥ जाणपण कायवाणि,कहिं परिट्टवेयव्याणि ?-एगंतमणावाए थंडिल्लं उवघाती, गिह तस अगणीए पुढविसंबद्धं । सह पत्ताधरयत्ताणेण, असइ पडिलेहणियाए दोरेगा मुहे बझइ, उद्धमुहाणि उविजंति, असइ ठाणस्स पासल्लियं आज्वणस्सतीए, विभासितव्वं जहा सुत्ते ।। ६३ ।। उविजइ, जया वा आगमो तो पुण्फयं कीरइ एयाए बि थंडिलं तिविहोनघातियं आयपवयणे संजमगिहे श्राहीए विगिचिजइ, जइ कोइ श्रागारो पावर तहा वि बोसट्टा | उवधाओ, तसअगणि गुढविभाउवणस्सतिसंबद्धं संजमो. उहिगरणा सुद्धा साहुणो, जेहिं अमेहि साहूहि गाहेयाणि वघातिय, विभाषा विस्तारण कर्त्तव्या, जहा सुत्ते अायारजइ कारणे गहियाणि ताणि य सुद्धा जावजीवाए परिभु वितिगसुतक्खंधे थंडिलसत्तिक्कए । जंति, मूलगुणउत्तरगुणेसु उप्पराणे ते विगिचह । गतोपक इम्गे सुत्तत्थोरणपारिस्थापनिका। अंतोगिहं खलु गिह, कोट्टग सुविधी व गिहमुहं होति । अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते श्राह च- अंगण मंडवथाणं, अग्गद्दारं दुवारं तु ॥ १४ ॥ नोउवगरणे जा सा, चउनिहा होइ आणुपुब्बीए । गिहवच्चं पेरंता, पुरोहडं वा वि जत्थ वा वच्चं । उच्चारे पासवणे, खेले सिंघाणए चेव ।।८०॥ घरस्स शंतो गिह भपति, गिहगहणेण वा सब्वं चेव घरं व्याख्या निगदसिद्धव । घेप्पति। कोट्टयो अग्गिमालिदो सुविही छदारुश्रालिंदो,एते विधि भणति दो वि गिहमुहं गिहस्त अग्गतो अभावगासं, मंडवथाणं,अं. उच्चारं कुव्वतो, छायं तसपाणरक्खणढाए । गणं भमति,अग्गदारंपासितं तं गिहदुवारं भाति,गिहस्स, समंततो बच्चं भन्मति, पुरोहडं वा वच्चं पच्छंतं ति वुत्तं कायदुयदिसाभि-ग्गहे य दो चेव अभिगिराहे ॥१॥ भवति, जं वा वच्वं करेति तं वच्चं समोभूमी भवति । पुढवि तसपाणसमु-ट्ठिएहि एत्थं तु होइ चउभंगो। जे भिक्खू मडगगिहंसि वा मडगच्छारियंसि वा मडगपढमपयं पसत्थं सेसाणि उ अप्पसत्थाणि ॥ ८२॥ शूभियंसि वा मडगमयंसि वा मडगलेणंसि वा मडगथंडिइमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए वो. सिरियव्वं, केरिसियाए छायाए ?-जो ताव लोगस्स उव. लंसि वा मडगवचंसि वा उच्चारं वा पासवणं परिवेइ, पभोगरुक्खो तत्थ न बोसिरिज्जइ, निरुवभोगे वोसिरिज्जइ, रिटुवंतं वा साइजइ ।। ७३ ।। तत्थ वि जा सयाओ पमाणाश्रो निग्गया तत्थेव बोसिरि इमो सुत्तत्थोज्जा, असा पुण निग्गयाए तत्थेव वोसिरिज्जइ, असति मडगगिह मेच्छाणं, थूभा पुण विश्चगा होति ॥५॥ रुक्खाणं कारणं छाया कीरह, तेसु परिणएसु वश्चद, काया| छारो तु अपुंजकडो, छारचिताविरहितं तु थंडिल्लं । दोरिण-तसकाओ, थावरकाओ य । जर पडिलेहा बि पमजाऽषि तो पगिदिया बि रक्खिया तसा वि, मह पडिलेहो वचं पुण पेरंता, सीताणं वावि सव्वं तु ।। ६६ ।। म पमजा तो थावरा रक्खिया सा परिच्चत्ता, प्रह मडगगिहं णाम मेच्छाणं घरभंतरे मतयं छोदु विज्गति, म पडिलेहो पमज्जा थायरा परिवत्ता तला रफियया, माझति, तं मंडगगिहं, अभिणय अपुंजकय छारी इयरस्थ दोषि परिचत्ता, सुप्पडिलहियसुप्पमजिपसु घि भष्मति, गाऽदिठिया विचा थूभी भरणति,मडाएं प्रायो पढमं पयं पसत्थं, बिश्यताप. एकेकेण चउत्थं दोहि विप्र मडाऽऽश्रयः, स्थानमित्यर्थः । मसाणाऽऽसझे प्रणतुं माय प्पसत्थं, पढम पायरियब्धं, सेसा परिहरियब्धा । दिसाभि जस्थ सुट्यति तं मडासयं, मयस्स उरि जं देयकुलं तं लेणं ग्गहे-"उभे मूत्रपुरीपेच. विधा कुर्यावुदमुखः । रात्री द भापति, छारचितायज्जितं केवलं मडयं दशहाणं डिलं भ. क्षिणतश्चैव तस्य चाऽयुन हीयते ॥ १॥" दो चेष एयाउ पति, मध्यं पेरतं वयं भरणति, सव्यं था सीवाणं सी. अभिगएहति, उगलगहणे तहेव चउभंगी, सूरिए गाम एव ताणस्स या परतं यचं भएणति । नि० चू० ३ उ०। माह विभासा कायब्वा जहासंभवं । (२८)रात्री विकाले वा उच्चारं कृत्वा पाने स्थापयित्या प्रातः अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह- परिष्ठापयन्तिगुरुमूले वि वसंता, अनुकूला जे न होति उ गुरूणं । । जे भिक्ख सगपायंसि वा परपायंसि वा दिया वा राओ एएसिं तु पयाणं, दूरं रेण ते होति ॥८३ ॥ । वा वियाले वा उपाहिज्जमाणे सपायं गहाय परपाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy