SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ परिवा -न एस समणो, पेच्छह से नेवत्थं चोलपट्टकाsss. किं ब्रम्ह परिसंवत्थं ति ? | ग्रह तेण पुत्रं क्षेत्र ताणि नेच्छि याणि ताडे भरागाइ एस सर्व गिदीतलिंगी । ताहे सो भरण भावो मि एए-हि चेव पडिसेहो किं च ही तंतो । छलियकहाई कड्डूइ, कत्थ जई कत्थ छलियाई १ ।। १४ । पुव्वावरसंजुत्तं बेरग्गकरं सततमविरुद्धं । पोराणमद्धमागह- मासानिययं हवइ सुतं ।। १५ ।। जे सुतगुणा बुत्ता, तब्धिवरीयाणि गाहए पुब्बि । निच्छिमकारणाणं, सा चैव विचिणे जयणा ।। १६ ।। गाथात्रयं सिद्धं घर कमाई सो बहुसो रायमलो घान सक्कर विगिचिडे, तत्थ इमा जयणाकावालिए सरक्खे, तव्त्रयिव सहलिंगरूवेणं । बेग, काय विही वोसिरणं ॥ १७ ॥ (काय िसिं) वृथाभार्थापा न सह भवति, ( सरक्खो ति) सरजस्क झिङ्गरूपेण, भौतरुपेत्यर्थः) रक्तपरूपेण इथं ( बेडुंब गपच्चश्ए ) नरेन्द्राऽऽदिविशिष्टकुलोङ्गतो बेरुम्बगो भण्यते, तस्मिन् प्रवजिवे सति कर्त्तव्यं विधिना ' उक्तपाये ॥ १७ ॥ भावार्थस्य (५७६) अभिधान राजेन्द्रः । 4 निवल्लभवहुपक्वम्मवाचि तरुणवसहामि ति । भिना भट्ठा - घडइ इह वच्च परतित्थी ||८|| तुमए समर्ग आमंति निम्गओ भिक्खमाइलक्खेयं । नास भिक्खुकमासु छोरा तो वि विपलाइ ||१६|| गाथायं शिरसि एस नपुंसगविचिणामणिया । ( जड़भेदा: ' जड' शब्दे चतुर्थजागे १३०३ पृष्ठे गताः ) (३)ई: - एसोविन दिक्खिजइ, उस्सग्गेणमह दिक्खिओ होजा । कारणगए फेर, तस्थ विहिं उपरि बोच्छामि ||२८|| गाथा निगदसिया | तत्थ जो सो मम्मणो, सो पत्राविज्जर । तत्थ विडी Jain Education International भण्णइ मोनुं गिलाफ, दुम्मेहं पटियर जाव छम्मासा । एकेके छम्मासा, जस्स व दहं विचिया ॥ २६ ॥ एक कुले गणे संघे बम्माला पडिवरिज्जर, जस्स व टूबुं विचिणया जहुत्तस्स नवइ, तस्सेव सेो । श्रहवा जस्सेव द लडो जव तस्स सो होइन होइ तम्रो विचिणया । स. रीजडो जावज्जीवं पिपरियरिज्जन । जो 'पुरा करणे जट्टो, उफोर्स तस्स होति धम्मासा | कुलगणसंघनिवेयण, एवं तु विहिं तहिं कुआ ||३०|| श्य प्रकटार्थैव, एसा सचित्तमय संजय चित्रिणया । याणि चित्तसंजयाणं परिघावणविदी भाइ, ते पुण एवं इज्जा आकार गिलाणे, पच्चक्खाए व आणुपुत्रीए । अतिसंजया, पोच्छामि विहीद पोसिरयं ।। ३१ ।। परिडवणा करणं कारः, अचित्तीकरणं गृह्यते, आशु शीघ्रं कार आशुकारः, तकेतुत्वाददिविषविशुचिकाऽऽदयो गृह्यन्ते, तैर्यः खल्वनि संभूतः । (गिलाणे ति) ग्लानः मन्दश्च सन् य इति । प्रत्याक्या याऽनुपूर्च्छा कारणशरीरपरिकमैकरणानुक्रमेणा अफे वा प्रत्याख्याते सति योऽचित्तीत इति ज्ञावार्थः। एतेषामचि 'संयतानां, 'वक्ष्ये' अभिधास्ये, 'विधिना ' जिनोक्तेन प्र कारण, 'व्युत्सृजन' परित्यागमिति गाथार्थः॥ ३१ ॥ एव य कालगयम्मी मुलगा सुत्तत्यगहियसारेणं । न हु कायन्त्र विसाओ, कायव्व विहीऍ वोसिरणं ||३२|| पचपन प्रकारे सति मुनि अम्येन साधुना फिम्तेन गृहीतसारेण गीता " येनेत्यर्थः। ' नहु कर्तव्यविवाः सम्मोह इत्यर्थः । कर्तव्यं किन्तु 'विधिना' प्रवचनो केन प्रकारेण 'व्युत्सृजन' परित्यागरूपमिति गाथाऽर्थः ॥ ३२ ॥ श्राव०४श्र० । (४) कालगतसाधुपरिष्ठापनिकाभिक्खू व ओवा विवाले वा आहथ भिज, तंच सरीरगं केइ वेयावच्चकरे भिक्खू इच्छित्रा एगंते बहुफासुए थंडिले परिद्ववित्तए, अस्थि याई केइ सागारियसंतिए उवगरणजाए चित्ते परिहरणारिहे, कप्पर से सागारिकर्ड गहाय तं सरीरगं एते बहुकासुए पएसे परिद्वविचा तत्थेव उपनिविय सिया ।। २४ ।। 6 " अस्य संबन्धमाह - तिहि कारणेहि अर्थ, आयरिवं उदिसि तहिँ दुधि । तुं तइए पगर्य, वीसुंभयचजोगोऽयं ॥ ५६७ ॥ त्रिभिः कारणैरवसन्नताऽऽदिमिरन्यमाचार्यमुद्दिशेदित्युक्तं, त ss द्वे अवसन्नावधावितलको मुक्त्वा तृतीयेन कालगतरू पेण कारणेन प्रकृतं तद्विषया विधिरनेनाभिधीयते इति भावः । एष विष्वभवन सूत्रस्य योगः संबन्धः । अहवा संजमजीविय-भवगहणे जीविया उ विगए वा । गुरेसो बुत्तो इमं तु सुतं भवचाए ।। ५६८ ॥ अथवा संयमजीवित भवग्रहणे, जीविताद्वा विगते, अन्यस्याssचार्यस्योद्देशः पूर्वसूत्रे उक्तः, इदं तु सूत्रं नवस्य जीवितस्य प रित्यागविषयमारभ्यते । अनेन संबन्धेनाऽऽयातस्यास्य ( २४ सूत्रस्य) व्याख्याभिकुशादाबा विभूत जीव शरीराव पृथगृत मनु त्ति शरीर कि बहुप्राशुके कीटका परिष्ठापयितुमति चाचित्सागरकम कमि जी पहिराई परिभोगकरणजालं पानका मित्यर्थः । कल्पते (से) तस्य भिको: सत्काष्ठं लागारिककु सागारिकस्यैव समिति शरीरमेादेतच For Private & Personal Use Only > से गुदीकाठ पतिः। प्रतिनिििवस्तरः दव्याऽऽलोण नियमा गच्छे उपक्रमनिमित्तं । www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy