SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ (२६) अभिधानराजेन्द्रः । परिग्गहावंत धमतः पाणिपुर भोजिनो दिगम्बराः सरजरकपोटिकाद भावात् तदास्त तदभावादित्यसियो हेतुः । तथाहि सरजस्कानामस्यादिपरिग्रहाद्रोटि कानामपि पिछsऽदिपरिग्रहादन्ततश्च शरीराऽऽहागss परिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेत् तदितरत्राऽपि समानं किं दिगम्बरा35 अह्मदेयेति । एतचा पा35दिपरिमण परिषदवश्यमपरिषदाभिमानिनां था55हारशरीराऽऽदिकं महते अनथायेति दर्शयनाद (एतदेवेत्या दि) देवत्वादिपरिषदेस परिमवश्यमे परिग्रहवतां नरकाऽऽदिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत तद्वान् सर्वस्माश्च कति, यदि वैतदेव शरीराऽऽहाराऽऽदिकमपरस्या परिग्गहिय-परिगृहीत- त्रि० परिवेष्टिते, शा० १ ० १ ० । स्वीकृते, सूत्र० २ ० १ श्र० । आते, शा० १ ० १ ० । रा०| पृ० नि० = | ( परिगृहीतं प्रहणम् 'पलंब' शब्दे वदयते) परिग्गहिया परिग्रहिका श्री० परिग्रहो धर्मोपकरणवर्जवस्तुस्वीकारो धर्मोपकरणमूर्दा च स प्रयोजनं यस्याः सा पा रिग्रहिकी भ० १ श० २ उ० स्था० । क्रियाभेदे, सा च " जीवे परिगिएहर अजीवे परिगिरहइ ।” श्र० चू० १ श्र० । नि० चू० । | पस्यापि पात्रत्वा वाणाऽऽदेर्द्धमोंपकरणस्याभावात् गृहिगृ हे सम्यगुपायाभावादविधिनाऽशुद्ध माहारा33विकं भुजान रूप कर्मबन्धजनितमदाभयहेतुत्वात् महाभयं तचैतत् धर्म रीरं समस्ताssच्छादनाभावाद्वीभत्सं परेषां महाभयं तन्नि रवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो मदाभषमतोऽपदिश्यते- (लोग इत्यादि) लोकरूपासंयत लोकस्य वित्तं द्रव्यमपाऽदिविशेषणविशिष्टं चशब्दः पुनःश ब्दार्थे, एमिति, वाक्यालङ्कारे, लोकवित्तं लोकवृत्तं वा आहा रभयमैथुनपरिग्रहास्कटात्म के महते भयाय पुनरुत्प्रेक्ष्य ज्ञात्वा शपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेत् । तत्परिहर्तु वत्स्यात्तदाह पर संगत्यादि) रतान् अल्वाऽऽदि द्रव्यपरिग्रहसङ्गान् शरीराऽऽहाराऽऽदिसङ्गान् वा श्रावजानतोऽकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् । किञ्च - से सुपविद्धं नीति यथा पुरिसा परमपवखु चिप रिकमा, एते चैव भरं ति बेमि, से सुयं च मे अश्झत्य यं च मे बंध मोक्खो अज्झत्थेव, एत्थ विरते अणगारे दीहरायं तितिक्खए, पत्ते बहिया पास, अपमत्तो परिव्वए, एतं मोणं सम्मं अणुवासिञ्जासि ति वेमि ।। १५० ।। (ख) तस्य परिपरि सुष्ठु प्रतिवद्धं सुप्रातवर्य, सुष्ठ पनीतं सुपनीतं ज्ञानाऽऽदि इत्येतत् ज्ञात्वा हे पुरुष ! हे मा- परिघेत्तन्त्र परिग्राह्य - त्रि० । परिग्रहीतव्ये. श्राचा० १ ० ४ नच ! परमं ज्ञानं चतुर्थस्वाऽसौ परमच तुमदी दृष्टिर्वा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति । अथ किमर्थं पराक्रमणोपदेश इत्यत श्राह - ( पतेसु चे व इत्यादि) य इमे परिग्रहविरताः परमय पश्चैते ध्येयप रमार्थतो ब्रह्मचर्ये नान्येषु. नवविधब्रह्मचर्य गुप्त्यभावात् य दिपा ब्रह्मचयोऽऽख्योऽयं श्रुतस्कन्धः, एतद्वान्यमपि ब्रह्मचर्य तदेतेष्वेवापरिग्रहवत्स, इतिरधिकारपरिसमाप्तौ, ववीम्यहम्, पर्क मा च सर्वशोपदेशादित्याह से सुधं च मे" इत्यादि. तत् कथितं यच कथयिष्यामि तच्छ्रुतं च मया तीर्थकर सकाशात्, तथा आत्मम्यधि अध्यात्मं ममे तच्चेतसि व्यवस्थितं किं तदध्यात्मनि स्थितमिति पूर्ण यति -बन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा अध्यात्म म्येव ' ब्रह्मचर्ये व्यवस्थितस्यैवेति । किं च' इत्थ' इत्या दि.'' अनि परिग्रहे जिक्षित विरता कोसी ?नास्यागारं गृहं विद्यत इत्यनगारः स एवम्भूतो 'दीर्घराचं' यावज्जीवं परिवद्दाभावात् यत् क्षुत्पिपासाऽऽदिकमा | अ० १ उ० । ' Jain Education International परिचिय 1 गच्छति तत् ' तितिक्षेत' सङ्केत पुनरप्युपदेशदानाचा 55इत्यादि प्रमशान-विषयाऽऽदिभिः प्रमादडि र्द्धर्मावस्थितान् पश्य गृहस्थतीर्थकाऽऽदीन् । दृष्ट्रा च किं कुर्यादिति दर्शयति-श्रप्रमत्तः सन् संयमानुष्ठाने परिब्रजे दिति । किं च' एय' मित्यादि, 'एतत् पूर्वोक्तं संयमाउष्ठानं मुनरिदं मीनं सर्वशोकं सम्य अनुवासये: प्र विपास इति अधिकारपरिसमाप्ती प्रधीमीति पूर्ववत् । आचा० १४०५ ० ३ उ० " " 6 परिगहि ( )- परिग्रहिन्- त्रि० । परिग्रहयुक्ते सूत्र० १० ६ अ० । परिपट्टण परिपनन० बहिरन्तो या निर्माण, नि०० १ उ० । परिपट्टिया परिपट्टिता श्री० संस्पृष्टायां (बीणायाम) जी०३ प्रति०४ अधि० । वरशाणयेव पाषाणप्रतिमावत् कृत परिपट्ट परिपृष्ट वि० परिवर्षे, रा० जी० । परिधाय परिघात पुं० निघतने प्र० १५ द्वार परिघासिय- परिघर्षित - वि० । कृतपरिघर्षे, आचा० २ ० १ चू० १ ० ३ उ० । परिघासे-परिवासयितुम् धन्य०। साधुभोजनार्थे, आचा १ श्र० ८ श्र० २३० । परिघोलन - परिघोलन - न० । विचारे, नं० । श्रा० म० । परिघोलेमारा परिघूर्णत् भि० परिभ्रमति नं० | - त्रि० । । J परिचत्त - परित्यक्त - त्रि० । परिहृते, पञ्चा० १० विव० । विमुक्ते, पञ्चा० ११ वि० ०" तेण व परिव श्रो। " नि० चू० ११ उ० । “ परिचतणिस्सील कुसीला । निःशीला गृहस्थाः कुशलारस्वम्यतीर्थिकाः पार्श्वस्थादयो वा ते परित्यक्ता येन साधुना स परित्यक्तनिःशीलकुशीलः । सूत्र० १ ० १ ० १ उ० । ० परिवितिय परिचिन्तित पुं० मनसेसिते, विशे - । । परिचिय परिचित त्रि० । अभ्यस्ते, प्रश्न० २ श्राश्र० द्वार । साङ्गतिके, स्था० ४ ठा० ३ उ० । व्य० । श्रव० । अभ्यस्तै, व्य० १ उ० । पुनः पुनः कृते, औ० । “जो उ गंधवं च से अतिपारोचयं।" आव० ४ श्र० । “सगनामं व परिचियं, उक्क For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy