SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ परिग्रल अभियानगजेन्द्रः । परिक्वेव हरा" ॥ १६२॥ इति सरेण गमधातोः परिजल-परिकम्मिञ्जमाण-परिकम्मेमाण-त्रि० । क्रियमाणशोधनार्थोपरिब'आदेशौ भवतः । 'परि मलइ । परिअलह ।' गच्छति। | पक्रमे, भ० ६श ३ उ० । प्रा०४ पाद। परिअली-त्रं देशी स्थाले, भोजनना एममिति यावत दे. परिकम्मिय परिकर्मित-त्रि० । सुष्ठुकृतपरिकणि, व्य०१ उ. शाााहितसंस्कारे विशे० परिकम्मियजच्चकमलको ना०६ वर्ग १२ गाथा। मलमाइयसोहंतलट्टउटुं ।" पारकर्मितं कृतपरिकर्म यज्जात्यपरिआइत्ता-पर्यादाय-अन्य । समन्ताद गृहीत्येत्य, स्था. कमलं तद्वत् कोमली माविको प्रमाणोपपन्नी शोभमानानां १०। मध्ये लष्टौ मनोशौ श्रोष्ठौ दशनच्छदौ यस्य स तथा तम् । भ० परिबाल-वेष्टि-घा. वेलेः परित्रातः" ॥ ४॥५१॥ ११ श० ११ उ। शति सूत्रेण परिजाल' प्रादेशः । वेधुने, प्रा०४ पाद । परिकम्मोवघाय-परिकर्मोपघात-पुं० । परिकर्म वस्त्रपात्राss. परि उत्था-स्त्री० । देशी-प्रोषिते, दे० ना.६ वर्ग १३ गाथा । । दिसमारचनं, तेनोपधातः । स्वाध्यायस्य श्रमाऽऽदिना शरीपरिएसिजमाण-परिवष्यमाण-त्रिका दीयमानाऽऽहारेण भो.] रस्य संयमस्य वापघातः परिकोपघातः । उपघातभेदे, ज्यमाने, प्राचा०२ श्रु० १ ० १ ०२२० । स्था० १० ठा। परिकंखिय-परिकाचित-त्रि० । प्रतीक्षित, सस०७०।। परिकर-परिकर-पुं० । सन्नाहे, शा०१ श्रु०८१०। परिगृहीते, गा० । इ, उत्त...। परिकल्ल-परिकल्य-न० । अलाञ्छितमुद्रिते, " परिकल्ला - परिकहलिय-परिकर्षित-वि० । एकत्र पिरामीकते, पिं०। । रेत्ता, किलिजकडहि पिहिताई।" (परिकलाई ति) यानि परिकड़िऊण-पाकृष्य--01 प्रारम्भ कृत्ये त्वथै, "परिक नापि लाग्छितानि नापि मुदितानि कि तु तदुभयप्रकारबाविऊण पडिकमणं ।" पं० व.२ द्वार। ह्यानि कृत्वा विवक्षितप्रदेशे स्थापयित्वा किलिम्जकटेरेव मेव स्थगितानि तानि पिहितान्युच्यन्ते । बृ०२ उ०। परिकड्रेमाण-परिकर्षत-त्रि.पार्श्वभागे समाकर्षिते, नं०। । परिकहणा-परिकथना-स्त्री० । प्रज्ञापनायाम् , नि० चू० १७०। परिकप्पिय-परिकल्पित-त्रि० । कल्पनामात्रनिर्मितशरीरे, समन्तात् कथनायाम् , श्रा० म०१०। नी. १६ विव० समन्तानिष्पादित, मूत्र०१ श्रु०७ १०। परिकिम्म-परिकीर्ण-त्रि० । परिवृत्ते, उत्त० ११ १० । व्याप्ते, परिकप्पियंगमंग-परिकल्पिताङ्गोपाङ्ग-वि० जावयवे, प्रश्न मा०म०१०। ३ अ श्रद्वार। परिकलेस-परिक्लेश-पुं०। बाधोत्पाइने, औ० । उपतापने, परिकम्म (ए)-परिकर्मन्-ज। द्रव्यस्य गुणविशेषपरिणा आचा. १०६ १०३ उ०। परितापने, प्रश्न १ सम्ब० मकरणे. प्रा. म. १०। व्य० । स्था०। अवस्थितस्यैव व द्वार । " परिकिलेसकिच्छ दुक्खसझं।" परिक्लेशेन महामास्तुनो गुणविशेषाऽऽधाने, आत। "पारेकम्मं किग्यिाए, नसाऽऽयासेन कृच्छ्रदुःखेन च माढशरीराऽऽयासेन ये साध्यवत्थूण गुणविसेसपारेणामो ॥” (१२३ ) परिकोच्यते. न्ते वशीक्रियन्ते तथा । भ० ६ श०३३ उ० । किम् ?, इत्याह-क्रियया क्रियाविशेषेण यो वस्तूनां गुणविशेषपरिणापो गुणविशेषाऽधानामेत्यर्थः । विशे । (प्रत्र वि- परिकुंठिय-परिकुण्ठित-त्रि० । जडीभूते. विशे०। शपः 'उपकर'शदे द्वितीयभागे ८७० पृष्ठादारभ्य दर्शितः) परिकविय-परिकुपित-त्रि० । समन्ताद्दर्शितकोपविकारे, भ. ("पाणिपाडाहेण य, सवेल-निश्चलो जहा भविया।" ७ श०६ उ० । सर्वथा क्रुद्ध, स्था० १० ठा। इति पाणिप्रतिग्रहविषयं परिकर्म 'जिणकप्प' शदे च. परिक्खण-परीक्षण-न० । द्रम्माऽऽदीनां परीक्षायाम् , प्रव. तुर्थभाग १५७१ पृष्ठे व्याख्यातम् ) योग्यताऽऽपादने तद्धेतौ शाखेचा पूर्वगतानुयोगसूत्रापारकर्मग्रहणयोग्यतासंपादन ३८ द्वार। समर्थाने परिकर्माणि । यथा-गणितशास्त्रे संकलनाऽऽद्यादी. परिक्खभासि (ण)-परीक्ष्य भाषिन्-त्रिका भालोचितवक्करि, नि । नं01('दिग्विाय' शदे चतुर्थभागे २५१५ पृष्ठे परि दश ७ अ.। कर्मप्ररूपकाणि सूत्रारापुकानि ) संकलिताऽऽयनेकविधे ग- परिक्खा-परीक्षा-स्त्री० । विचारणायाम् , पं० व० ४ द्वार । णितशप्रसिद्ध गाणते. तेन संख्येयस्य पारेगणने च । स्था० नि० चू। विशेायुक्तविचारणायाम्, पाया. १ श्रु० ४ १० ठा। तुलनायाम् , भावतायाम् , विशे। (शिष्यपारे- अ०१ उ. परमासाऽऽदिकालमानविनया-दिभिस्तदयोग्यकर्म 'एगलविहार ' शब्दे तृतीयभागे २३ पृष्ठे उक्लम्) तानिरूपणायाम् ,पञ्चा० १० विव०। श्रदाऽऽदीनां शिक्षापणे.नि००१ उ०। सीवने,बृ०३ उ परिक्खाविहिदविदद्ध-परीक्षाविधिदर्विदग्ध-त्रि० । अधिकृनिचू। तगुणविशेषपरीक्षण विधौ दुर्विदग्ध पण्डितंमन्ये, स्या। परिकामणा-परिस्मगा-स्त्री०। उपधेः प्रमाणन संयतप्रायो परिक्खित्त-परिक्षिप्त-त्रिका परि सामस्त्येन क्षितं यत् परिक्षिग्यकरण, नि: चू०५ उ०। तम् । श्रा०म०१० सर्वतो व्याप्ते,रा । ०। वेष्टित शा. परिकम्मसंखाण परिकसंख्यान-न०। परिकर्म सङ्कलिताऽऽ | १४०१६ अ०। विपा० ।औ० । कृतपारवेशे, "कयपरिवेसं बनेकविधं गणितप्रसिद्धं, तेन यत्संख्येयस्य संख्यानं परि परािक्खत्ते।" पाइ० ना०१६ गाथा । मशनम् । संस्थानभेदे, स्था० १० ठा० । परिक्खेन-परिक्षेप-पुं० । परिरये , जी. ३ प्रति० ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy