SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ (५४६) परहियद्वकारि (ण) अभिधानराजेन्डः। पराणंद फसा से ण ते ! सवणे किं फले । नागफले । से गं भंते । सात्मीकृतप्रवृत्तिश्च, तदुत्तीर्णाऽऽशयेति च ॥ २६ ॥ माणे किं फले। बिना एफले।सेणं भंते ! विमाण कि फो। (समाधाति) परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाण लक्षणम. पकवाणफले । से ण भते! पश्चक्खाणे किं फो। संजमफले। से गं भंते ! संजमे किं फले । अणाहयफल । एवं अणए हए त. माध्यासक्ता, उदासनेन समापासनेन विवर्जिता, सामीक. तप्रवृत्तिश्च सर्वाङ्गीणकत्व परिणतप्रवृत्तिश्च,चन्दनगन्धयायेन । घफले, नये वोदाणफल, वोदाम अकिरियाफले । से ण भते ! तदुसीऽऽशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताअकिरिया कि फलासिद्धिपज्जवसाफमा पत्ता गोयमा!! नावेन ॥ २६ ॥ द्वा० २४६० गाहा-सवणे नाणे पविनाणे, पश्चखाणे य संजमे । श्रण एहए नवे चेव, बोदाणे प्रकिरिया चेव ॥१॥" पराअ-पराग-पं० । रासि, "रेणू पंसू रमो पराम्रो य।" अस्य सूत्रस्य वृत्तिः- (तहारुचं इत्यादि) तथारूपमुचितस्वनावं, पाइ० ना० १३७ गाथा। कञ्चन पुरुवं श्रमणं वा तपोयुक्तम्, उपलपात्वादस्थोत्तरगुणब. पराइय-पराजित-त्रिः । पराभग्ने, संथा । प्रा०म० । सूत्र०। तमित्यर्थः। माहनं धा स्वयं हनननिवृत्तस्वात् परं प्रति मा हति निराकृते, स्था० १० ठा० । वादिनम् उपलकगास्वादेव मूलगुणयुक्तमितिनावः । वाशब्दा पराइयसत्तु-पराजितशत्रु-त्रि०ा पराभग्नशत्रौ,यद्विधविजयवसमश्ये । अथवा श्रमणः साधुः, माहनः श्रावकः, श्रवणफले. बात (स्था०६ ठा0) तद्विधराज्योपार्जने कृत सम्भावनानति सिद्धान्त श्रवणफला-(नाणफल ति) श्रुतहामफ,श्रवणा ङ्गान् शत्रूनकृत । ०। सूत्र० । रा०। द्धि शुतज्ञानमवाप्यते । (विराणाणफत सि) विशिष्टज्ञानसं, श्रुतकानाकि हेयोपादेयविवेककारि विज्ञानमुत्पद्यते एव । परागम-पराऽगम-पुं० । उत्कृष्धाऽऽगमे, जैनशास्त्रे, पराक्ये (पक्वाण ति) बिनिवृत्तिफन्ने, विशिष्टज्ञानो हि पापं प्रत्या कापिनाऽऽदिशास्त्रे च । अष्ट० १६ अष्ट। कथाति । (संजभफल त्ति) कृतमत्याख्यानस्य हि संयमो प्रब- परागार-परागार-न । परगृहे, दश०० अ०। स्येव । अणराइयफ लि) अनाश्रयफलसयमधान् किल न पराघाय-पराऽऽघात-पुं० । गर्तपाताऽऽदिसमुत्थे पुःखे, स्था. बकर्म नोपादत्त । (तवफल सि) अनाश्रयो हि लघुकर्मत्वा. ७० सपस्थतीति । (बोनागफल लि) व्यवदान कमानरग, तपसा हि पुगतनं कर्म निर्जरयति ।। अकिरियाफ सि । योगनिरो. पराघायणाम (ण)-पराघातनामन्-न । नामकर्मभेदे, यधफलं, कर्मनिजरातो दियोगनिरोधं कुरुते । सिद्धिपत्नय दुदयात परेषामुपघातको भवति जीवः। स० ४२ समः। सायफल त्ति) सिकिसक पर्यवसानफल, सकलफल पर्यन्त. प्रथा उत्त" परघा उदया पाणी, परेभि बलिण पि हो। बति फर्म यस्याः सा तथा । (गाह ति)संग्रहगाधा। पनहल करिसो।(४३)" परानाहन्ति परिभवति, परैर्वा न हवणम्-विषमातरपादं चेत्यादि छन्दःशास्त्रप्रसिमिति। श्रीध.. न्यते मानिभूपते इति पराघातं, तन्निबन्धनं नाम पराघातनामंदासगणिपूज्यैरुपदेशमालायामप्युक्तम्-"वंदर पमिपुच्छर प. म । ततः पराधासोदयात्पराघात नामकर्मविपाकामाण। जन्तुः जुवासप सानुणो य सयमेव । पढरसुणे गुणइ य, जणस्स परेषामन्येषां यलिनामपि बलवतामपि, अाम्तां बंनानामिधम्म परिकडे॥१॥" इति। त्यपिशब्दार्थः । भवति जायते दुर्धर्षोभिभवनीयमन्तिः । फिविशिष्टः सनित्पाह-निरीहचित्तो निःस्पृहमनाः, स. अयमर्थः-बदुरबापरेषां दु:मों महै।जस्वी दर्शनमात्रेण बास्पृहो हिशुस्मार्मोपदेशऽपि न प्रशस्यते । तथा चो. कुसष्टयेन मा महाभूपसभामपि गतः सयानामपि कोममा. पादयति, प्रतिपकप्रतिताप्रतिघात च करोति तत्पराघातनामराम-" परलोकातिगं धाम, तपः श्रुतमिति यम् । सनेवार्थित्वनिलुप्त-सारं तृणलवायते ॥ १ ॥" किमि. त्यर्थः । कर्म०१ कर्म । ५० सं० । श्रा० । स्येचविध इत्याह--महासवइति करवा, यतः सखाताममी - पराजय-पराजय-पुं० । अभिसवे, विजये, मावा०१ श्रु० २ णा: संजयन्ति । तथाहि-"परोपकारैकरतिनिरीहता, विनीतता __ अ०१० । निषिशे० । सत्यमतुच्छचित्तता । विद्याविनोदोऽनुदिनं न दीनता, गुणा पराजिणित्तए-पराजित्य-अन्य० । परानभिवितुमित्यर्थे, भ. इमे सचवतां भवन्ति ॥१॥"व०र०१ अधि०२० गुणा । (भी गुण । (मी- ७ श०ए उ०। मकुमारकथा 'नामकुमार' शब्द वदयते) परहियणिरय-परहितनिरत-त्रि० । परोपकाराभिरते, षो० ५ पराजिणित्ता-पराजित्य-प्रध्य० । भृशं जिस्वेत्यर्थे, परिमल वि. प्राप्त्यर्थं च । स्था० ३ ०२०। आ० म०। पराजेतृरिपरहियरय-परहितरत-त्रि० । परे श्रात्मव्यतिरिक्ता जीवास्तेषां | युबला जज्यमाने, स्था० ४ ० २ उ०। हितं सम्यक्त्वाऽऽदिगुणाऽऽधान, नथ रतश्चासक्तः । परो. पराजिय-पराजित-त्रि० । पराभिभूते, उत्त० १३ अ०। वशी. पदेश।उसके, जी०१ प्रति०१ अधि। कृते, प्राचा.१०२.४ ० । सब०। परनाथाय प्रथपर-परभृत-युं० । परेण स्वपितृव्यतिरिक्तन भृतः पोषितः। मभिकादायके, श्रा० म० अ०। अपराजित इति नाम सं. " उहत्वादो" ॥८।१।१३१ ॥ इति फारस्योकारः । प्रा० नाव्यते । सः। १ पाद । भस्य हः । कोकिले, कल्प.१ अधि०३क्षण। पराणंद-पराऽऽनन्द--नपर आनन्दाऽस्मिन्निति पराऽऽनन्द. पाना। ज्ञा०1०। म । परब्रह्मणि, षो. १५ विव०। परा-परा-स्त्री०। योगाष्टिभदे, द्वा। पराऽऽनन्ध-न०। परैरानन्धमनिनन्दनीयं तत्प्राथितिः श्लाघ. समाधिनिष्ठा तु परा, तदासङ्गविवर्जिता। नीय, रोचनीयमित्ति यावत् । परब्रह्मणि, पो०१५ विव० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy