SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ परवादिवया थ, गृहस्थप्रेरणादनुमानाच्च ततेो भवन्तस्तरकारिणस्त प्रद्वेषिणश्चेत्यापन्नमिति ॥ १६ ॥ श्रपि च (५४७) अभिधानराजेन्डः | सव्वाहिं अणुजुत्तीहिं, अचयंता जवित्तए । 3 ततो वार्य गिरा किया, ते जो वि पगम्भिया ॥ १७ ॥ ने गोशालानुसारिणो दिनमा सर्वाजिरथानुगता निकिमि सर्वरेव हेतु मानुचन्तः स्व पक्के आत्मानं यापयितुं संस्थापयितुं ' ततः तस्माद्युक्तिनिः प्रतिवासिमाबाद निराकृत्य सम्यहेतुह प्रतियो बाटो जल्पस्तं परित्यज्य ते नार्थिका भूयः पुनरपि वादपरित्यागे सत्यपि प्रगलिता धृष्टतां गता इदमूचुः, तथथा-" पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । श्राज्ञासिकानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ " अन्यश्च -किमनवा दिया गुरुधामागादिकवाऽत्र धर्मपरी विधेये कर्त्तव्यमस्ति यतः प्रत्यक्ष एव बहुजनसंमतत्वेन राजाऽऽद्याश्रयणाच्चायमेवास्मादनिप्रेतो धर्मः श्रेयान्नापर इत्येयं त्रिदरम्-नानादिसाररहितं बहुना Sपि प्रयोजनमस्तीति । उक्तं च " एककहराती, जहां य गोसीसचंदनपलस्स । मोल्ले न ढोज सरिसो, कित्तियमेत्तो गणिज्जतो ॥ १ ॥ तह चि गणणातिरेगो, जह राम्री सो न चंदनसरिन्छ । सह निव्विाणमढा-जणो वि मोने विसंवयति ॥ २ ॥ एको चक्खुगो जह, ग्रंधत्रयाणं सहिँ बहुएहि । दो नहुने पाता ॥ ३ ॥ एवं बहुगा वि मूढा, ण पमाणं जे गइ ण याणंति । संसारगमणगुबिलं, णिउणस्स य बंधमोक्खस्स ॥ ४ ॥ " इत्यादि । अपि च रागदोसाभिभूयप्पा, मिच्छत्ते अभिदुता । उस्से सरणं जंति, टंकरणा इव पव्वयं ॥ १८ ॥ रामश्य प्रीतिको परीक्षण ताज्यानभित श्रात्मा येषां परतीर्थिकानां ते तथा, 'मिथ्यात्वेन, ' विपर्य स्ताव बोधेना तत्त्वाऽध्यवसायरूपेण अनिद्रुताः ' व्याप्ताः लघुकिन कर्ताकोशान् नरूपांस्तथा दण्ममुष्ट्यादिभिश्च हननव्यापारं 'यन्ति' आश्रय ते । अस्मिन्त्रार्थे प्रतिपाद्य दृष्टान्तमाह यथा 'टङ्कणाः' म्लेच्छविशेषदुवा] यदा परेण वा स्थानीकाऽऽदिनाऽमन्ते सदा से नवमः सन्तः प अलीराज किलपत् बहुगुणप्पगप्पाई, कुजा असमाहिए। Jain Education International पदपथास्थितनिवेदि वेदितं वशात्परमतं च निराकृत्य, विभि ज्ञानस्य अपटोरपरस्य नित्या 35 दिकं कुर्यात् कथं कुर्यादेतदेव विशिनष्टि स्वतो ऽप्यग्ज्ञानतया यथाशक्ति समा हितः समाधि प्राप्त इति । इदमुकं भवति यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति तथा यथा तस्य च नानस्य समाधिरुत्पद्यते तथा पिएकपाताऽऽदिकं विधेयमिति ॥ २० ॥ - किं कृत्वैतद्विधेयमिति दर्शयितुमादसंखाय पेसले पन्ने, दिद्विनं परिनिष्णुडे । उवसग्गे नियमिता, आमोक्खाए परिव्यय ॥ २१ ॥ ( संखाप इत्यादि) संख्यायकःस्या, कंध तारा रूपभेदनिनं पेशलम इति मुष्टिं प्राखिनामासादिप्रवृत्या प्रीति कारणं किंभूतमिति दर्श यदि सिद्दार्थगता सम्यग्दर्शनमित्यर्थः सा विद्यते यस्याऽसौ दाष्टमान् यथावस्थित पदार्थपरिच्छेदवानित्यर्थः तथापरिनिर्वृतो रागद्वेषविरहाच्छान्ती भूतस्त देव धर्म परिसंख्याय दृष्टिमान् परिनिर्वृत उपस गतिकूलाभिपसोड - तोऽसमञ्जसं विदध्यादित्येवम । श्रभोकाय ' अशेषकर्मकपरिसमन्तात् वयमनुष्ठानको भवेद परिव्रजेत् ॥ २१ ॥ सूत्र० १ ० ३ ० ३ ३० । हतदृष्टय आक्रोशाऽऽदिकं शरणमाश्रयन्ते, न च ते दमकल परवाय परवाद पुं० 1 मिथ्यादृष्टीनां मतबाद, आचा० १ य्य प्रत्याक्रोष्टाः, तद्यथा-" श्रक्को सहणणमारण-धम्मभंसाबालसुलभाणं खानं मन्त्र पीरो, जडुचराणं मनाय ॥ १ ॥ " ॥ १८ ॥ श्र० ४ ० २३० ॥ परविम्हावग - परविस्मापक-पुं० । परचितविभ्रमकारके, ० । यो विरुज्जा, तेण तं तं समायरे ॥ १६ ॥ " बहवो यो गुणाः कृमिपरमा स्वास् नवगुणानिति हेतु लोपनयनिगमनादी. " नि माध्यस्थ्य वचनप्रकाराणि वा अनुष्ठानानि साधुवादकाले श्रन्यदा वा कुर्यात् ' विदध्यात् स एवं विशिष्यते-आत्मनः समाधिश्चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः । एतदुक्तं जयति येन येनोपन्यस्तेन हे तुहन्ताऽऽदिना आत्मसमाधिः स्वपक्षसिद्धिलक्षणो माध्यस्थ्य वचनाऽऽदिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति तथा येनाऽनुष्ठितेन वा जाषितेन वा अन्यतीर्थिको धर्मश्रवणाऽऽदौ वाऽन्यः प्रवृत्तो 'नविये विरोध से पराविरोध द्धमनुष्ठानं वचनं वा' समाचरेत् ' कुर्यादिति ॥ १६ ॥ तदेवं परमतं निराकृत्योपसंहारद्वारेण स्वमतस्थापनायाऽऽहइमं च धम्ममादाय, कासवे पवेयं । कुञ्ज भिक्खू गिलाणस्स, अमिलाए समाहिए ॥ २० ॥ ( इमं चेत्यादि ) इममिति वक्ष्यमाणं दुर्गतिधारणाम आदाय उपादाय आयामोपदेशेन गृहीया, काश्यपेन श्रीमन्महायानस्वामिनेश्वदिव्यज्ञानेन सदेवमनुजा परविम्हावा - For Private & Personal Use Only 6 " " अथ पर विस्मापकमाह सुरजालमाइएहिं तु विम्हि कुरा तहिजणस्स । तेसु न बिम्हयइ सर्प, आकुडएहिं वा ॥ ५०३ ।। www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy