SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ ( ५४० ) अभिधानराजेन्द्रः । परमाउ परमाउ - परमायुष्-न० । संपूर्णाऽऽयुषि, " अड्डाइज्जाई वासस याई परमाउयं पालइत्ता ।" विपा० १ ० १ ० । परमाणंद- परमाऽऽनन्द-पुं० । प्रकृष्टाऽऽहादे, - " परमाऽऽनम्हरूपं तद् गीयते ऽम्यैर्विचक्षणः ।" प्रकृष्टाऽऽहादस्वभावं तदिति मोक्षसुखं गीयतेऽभिधीयते श्रन्यैराईतैः परैर्विचक्षणैः पण्डितैः । हा० ३२ श्रष्ट० । द्वा० । 46 परमाऽऽनन्द इति यामाहुः” यां समरसापति परमाऽऽनन्द इत्यनेन शब्देन ब्रुवते वेदान्तवादिनः । प० १४ वि० 1 परमाणंदकंदभू-परमाऽऽनन्दकन्दभू-श्री० परमाऽऽनन्दकपस्य कन्दस्योत्पत्तिस्थाने, द्वा०८द्वा० । परमार्थदचच्चा- परमानन्दचर्चा श्री० । महोदयमीमांसायाम्, द्वा० ३२ द्वा० । परमाणंदसुहसंगय-परमाऽऽनन्दसुखसङ्गत- न० । परम श्र नन्दो यस्मिन् सुखे तेन सङ्गतं युक्तम् । निर्वाणे, पो०१५ विव०। परमाणंद सूरि- परमानन्दसूरि - पुं० । विक्रमसंवत्सराणां त्रयोदशशतके जाते सोमप्रभसूरिशिष्ये, ग०३ अधि० । परमा नन्दसूरिभयदं शिष्योगाचार्यकृतविका कृत् । जै० इ० । परमाणु - परमाणु- पुं० परमाखावात्यन्तिकोऽथ सूक्ष्मः परमाणुः । द्व्यणुकाऽऽदिस्कन्धानां कारणभूते श्रप्रदेशे पुनले " एगे परमाणू । " परमाणुः स्वरूपत एक एवाऽन्यथा परमारेवाली न स्यादिति । अथवा प्रत्येकानामपि त स्वरूपापेक्षयैकत्वम् स्था० १ डा० केषाञ्चिनादिके सं बन्धात्परमाणोरप्येकता असंगतैवा हवा । 1 १ केन युगपद्योगा- परमाणोः पशता " सम्म १ फाड । परमाणुर्द्विविधः सूक्ष्मो. व्यावहारिकश्चसे किं तं परमाणु, परमाणू दुविहे पत्ते तं जहा सु. हुमे अ, बवहारिए । तत्थ से जे से सुदुम से उप्पे, त स्थणं जे से बवहारिए से णं अताणताणं सुहुमपोग्ग लाणं समुदयसमिति समागमेयं बवहारिए परमाणुपोग्गले निष्फल से गं भंते! असिधारा सुरधार वा ओ11 गाजा ? | हंता श्रोगाहेज्जा । से गं तत्थ छित्रे वा, भिजेज वा । यो इगा समझे, नो खलु तत् सत्यं कमइ । से भंते ! अगणिकायस्त मज्भं मज्भेणं वीइवा ? हंता बीएल से ये भंते तत्थ रहेजा ? | गो इट्ठे समट्ठे, यो खलु तत्थ सत्थं कमइ । से गं भंते! पुक्खरसंवट्टगस्स महामेहस्स मकं ममे बीइवएज्जा ? । हंता बीइवए । से गं तत्थ उदउल्लेसिया ।। नो इट्ठे सम, यो खलु तत्थ सत्थं कमइ । से गं भंसे! गंगाए महापदीए पटिसोयं हन्यमागच्छेजा ? | हंता हव्यमा गच्छेजा । मे णं तत्थ विणिघायमा जेजा १ । नो इट्टे समझे, यो खलु तत्थ सत्यं कम से थे भंते उदगावत्तं वा उदगबिंदु वा श्रगाहेज्जा ? । हंता श्रोगाहेज्जा, । Jain Education International परमाणु से णं तत्थ कुच्छेज वा, परियावओअ वा १। यो इण्डे समड़े, नो खलु तत्थ सत्यं कमइ, सत्वेण सुतिस्खे वि छि भेनुं च जं फिर न सका तं परमाणुं सिद्धा पर्यति । परमाणुर्द्विविधः प्रज्ञप्तः - सूक्ष्मो, व्यावहारिकश्च । तत्र सूक्ष्मस्तत्स्वरूपाऽऽख्यानं प्रति स्थाप्यः, अनधिकृत इत्यर्थः । (से कि हारिए इत्यादि) ननु कियद्भिः पिकपरमाणुमिरेको व्यावहारिकः परमाप श्रोत्तरम् - ( श्रताणमित्यादि ) अनन्तानां सूक्ष्मपरमाणुपुलानां संबन्धिनो ये समुदायाः इत्यादिसमुदायाऽऽत्मकानि वृन्दानि तेषां पाः समितयो बहूनि मीलनानि तासां स मागमः संयोग एकीभवनं समुदयसमितिसमागमः तेन व्यावहारिकपरमाणुपुल एक निष्पद्यते इदमुक्रम्भपतिनिश्चयनयः कारणमेव तदस्यं सूक्ष्मो नित्य भवति प रमाणुः । एकरसवर्णंगन्धो, द्विस्पर्शः कार्य्यलिङ्गश्च ॥ १ ॥" इत्यादिलक्षणसिद्धं निर्विभागमेव परमाणुमिच्छति । यस्त्वेतैरनेकैजयते तं सांशन्यात् स्कन्धमेव व्यपदिशति व्ययहारस्तु तदनेकतानिष्यन्नोऽपि वा शस्त्रच्छेदाग्निदाहादिविपयो न भवति तमद्यापि तथाविधस्थलताप्रतिपत्तेः पर मात्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यवहारिकः परमाणुरुक्तः, न च वक्तव्यम् - श्रयं तर्हि विषय भवति तनिषेधार्थमेव प्रक्ष मुत्पादयति - ( से गं भंते ! इत्यादि ) स भदन्त ! व्यावहारि कः परमाणुः कदाचिदसि सह तारांपा. पुरो नापितो पकरणं तद्धारां वा श्रवगाहेत श्राक्रामेत् ? । अत्रे (त्तरम् - (हंतावगाहेतेति ) इन्तेति कोमलाऽऽमन्त्रणे । श्रभ्युपगमद्यातने वा । ( श्रवगाहेतेति ) शिष्यपृष्टार्थस्याभ्युपगमवचन. म् । पुनः पृच्छति स तत्रावगाढः संश्छिद्येत वा द्विधा कि. येत. भियेत वा अनेकथा विदायैत, सूच्यादिनादि द्वा सच्छिद्रः क्रियते ? उत्तरमाह-नायमर्थः समर्थः, नैतः देवमिति भावः । श्रत्रोपपत्तिमाह-न खलु तत्र शस्त्रं क्रामति । इदमुकं भवति-पद्यप्यनन्तेः परमाणुभिर्निष्यन्ना काठा555यः शस्त्रच्छेदाऽऽदिविषया दृष्टास्तथाऽप्यनन्तकस्यानन्तभेत्यतात्मानैव परमारायनन्तकेन निष्पकोऽसी व्याप दारिकः परमाशुयात्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्या शस्त्राऽऽदिविषयतामासादयतीति भावः पुन रप्याह-स भदन्त ! अनिकायस्य वह्नेर्मध्यं मध्येनान्तरे व्यतिमजेच्छेत्तेत्यादुत्तरं पूर्ववत् नवरं शत्रमिहानि प्रायम् पुनः पृच्छति से गं भंते! पुरेत्यादि) इदमपि सूत्रं पूर्ववद्भावनीयं नवरं पुष्करसंवर्तस्व महामेघ स्वयं प्ररूपण चिरावामेकर्विशतिवर्षसहस्रमाने दुःखमदुःषमालक्षणे प्रथमारकेऽतिक्रान्ते द्वितीयस्याऽऽदौ सक जनस्याभ्युदयार्थ कमेणामी पश्च महामेघाः प्रादुर्भविष्यन्ति, यथा- पुष्कर संवर्तक उदकरसः प्रथमः द्वितीयः क्षीरोदः, तृतीय पृतोदः चतुर्थोऽमृतोदः पञ्चमी रसोइः । तत्र पुष्क रसंवर्तोऽस्य भरतक्षेत्रस्य पुष्करं प्रचुरमपि सर्वमशुमानुभा वं भूमिरूक्षतादाहाऽऽदिकं प्रशस्तोदकेन संवर्तयति नाशयति । एवं शेष नेपथ्यापारोऽपि प्रथमवगन्तव्य (उदर उ खियति) उइकेनाऽऽई स्यादित्यर्थः । शस्त्रता पात्रोदकस्याव सेवा ( से णं भंते गंगा इत्यादि) For Private & Personal Use Only , www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy