SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ (५२७) परदारगमण अभिधानराजेन्द्रः। परदारगमण तेहि भणियं-अम्हे बालभाये एगंतरं मेहुणं पचक्खायं,अनया अनमो णत्थि नीसारं, मंदिरोवरि संठिया ।। अम्हाणं कह बि संजोगो जाओ, तं च विषरीयं समाषडियं, पहियर्स एगस्स बंभचेरपोसहो तदिवसं धीयस्स पारणगं, आसममंदिरं असं, लघित्ता गंतुमिच्छुगा । एवं अम्हे जरं गयाणि चेष कुमारगाणि चेष । धिजाइ मणसा पि तहेव जा-ता व पज्जलिया दुवे ॥ श्रो संबुद्धो। एए इहलोए गुणा, परलोए पहाणपुरिसत्तं, नियमभंगतियं सुहमं, तीए तत्थ ण निदियं । देवते पहाणाम्रो अच्छराओ, मणुयते पहाणाम्रो माणु- तनियमभंगदोसेणं, दुम्भेत्ता पढमियं गया ।। सीओ, घिउला य पंच लक्खणा भोगा य पियसंपश्रीगा य, भासरणसिद्धिगमणं चेति । " इदं चातिचाररहितमनुपा एवं नायं सुडुमं पि, नियम मा विराहिह । लनीयम् ॥३॥ जं छिज्जा अक्खयं सोक्खें, अणंतं च भणोवमं ।। तथा चाह तवसंजमे वएसुं च, नियमा दंडमागया । सदारसंतोसस्स समणोवासएणं इमे पंच अइयारा जाणि तमेव खंडमाणस्स, ण वए णोवसंजमे ॥ यव्वा, ण समायरियव्वा । तं जहा-इत्तरियपरिग्गहिया आजम्मेणं तु जं पावं, बंधिज्जा मिच्बंधगा । गमणे १, अपरिग्गहियागमणं २,अणंगकीडा ३, परवीवा वयभंग काउमाणस्स, तं चेवऽद्वगुणं मुणे ।। हकरणे ४, कामभोगतिव्वाभिलासे ५॥४॥ सयसहस्सं सलद्धीए, जोवसामित्तु निक्खमे । स्वदारसंतोषस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्याः, वयतियमखंडतो, जं सो तं पुन्नमज्जिणे ॥ न समाचरितव्याः। तद्यथा-इत्वरपरिगृहीतागमनं १,अपार पवित्ती य नियत्ती य, गारत्थीसंजमे तवे । गृहितागमनं २, अनङ्गक्रीडा ३, परविवाहकरणम् ४, काम जमणुट्ठिया तयं लाभ, जाव दिक्खा ण गिरिहया ।। भोगतीवाभिलाषः । आव०६ अ० । पञ्चा०४ विव० । श्रा० चू० । ध० । (अपरिगृहीतागमनम् 'अपरिग्गहियाग ताव साहुणिवग्गेणं, विनायव्वमिह गोयमा!। मण ' शब्दे प्रथमभागे ६०० पृष्ठे गतम ) इत्वरपरि- जेसिं मोत्तूण ऊसासं, नीसासं नाणुजाणियं ॥ गृहीतागमनम् । इत्तरपरिग्गहियागमण ' शब्दे द्विती- तमवि जयणाए ण सव्वहायभागे ५८४ पृष्ठे व्याख्यातम् ) ( अनङ्गक्रीडावर्जनम् अजयणाए ऊससंतस्स,को धम्मो को तवो॥ 'अणंगकिडा' शब्दे प्रथमभागे २५६ पृष्ठे दर्शितम् ) (परविवाहकरणस्वरूपं, तर्जनं च 'परविवाहकरण 'शब्दादव भयवं! जावइयं दिटुं, तावइयं कह णु पालिया। गन्तव्यम्) ("कामभोगतिब्वाभिलास" शब्दे तृतीयभागे जे भवे अविइयपरमत्थे, किच्चाकिञ्चमयाणगे। ४४३ पृष्ठे तत्पदव्याख्यानं गतम्) एगतेणं हियं वयणं, गोयम ! दिस्संति केवली । मैथुनदोषमुक्त्वाऽऽह यो बलवोंडीइ कारेंति, हत्थे घेत्तूण जंतुणो॥ तारिसो विणिवित्तंसो, परदारस्स जइ करे । तित्थयरभासिए वयणे, जे तह त्ति अणुवालिया। सावगधम्मं च पालेइ, गई पावेइ मज्झिमं ॥ सेंदा देवगणा तस्स, पाएहि य णमंति हरिसिया । भयवं! सदारसंतोसे, जइ भवे मज्झिमं गई । जे अविइयपरमत्थे, किच्चाकिच्चमजाणगे। ता सरीरे वि होमंतो, कीस सुद्धिं ण पावइ ? ॥ अंधो अंधीए तेसि समं, जलथलंगद्ददिकुरं (१)॥ सदारं परदारं वा, इत्थी पुरिसो व गोयमा!। गीयत्थो य विहारो, वीश्रो गीयत्यमीसश्रो । रमंतो बंधए पावं, णो णं भवइ अबंधगे । समणुनाओ सुसाहूणं, नत्थि तइयं ठियप्पणं ।। सावगधम्मं जहुत्तं जो, पाले परदारगं चए । गीयत्थे जे सुसंविग्गे, अणालसी दढब्बए । जावजीवं तिविहेणं, तमणुभावेण सा गई । अखलियचारित्ते सययं, रागदोसविवजिए । णवरं नियमविहूणस्स, परदारगमणस्स उ । निद्वविय अट्ठमयट्ठाणे, समयकसाए जिइंदिए । अणियत्तस्स भवे बंध, णिवित्तीए महाफलं ॥ विहरिजा तेसि सद्धिं तु, ते छउमत्थे वि केवली ।। घेत्ता णं पि निवित्तिं, जो मणसा वि विराहए। सुहुमस्स पुढविजीवस्स, जत्येगस्स किलामणा । सो मओ दुग्गई गच्छे, मेघमाला जहजिया ।। अप्पारंभं तयं बिंति, गोयमा ! सबकेवली ॥ मेघमालजिया नाहं, जाणिमो भुवणबंधव । सुहुमस्स पुढविजीवस्स, वावत्ती जत्थ संभवे । मणसा वि अणुनिवित्तिं जा, खंडितुं दुग्गई गया । महारंभं तयं विति, गोयमा ! सबकेवली ।। वासुपुजस्स तित्थम्मि, भोलाकालगच्छे वि । पुढविकाइयं एकं, दरमले तस्स गोयमा। मेघमालजिया आसी, गोयमा ! मणदुब्बला ॥ आसाय कम्मबंधे, दुहुविमोक्खे समुखिए । सा नियमा सपक्खं, दात तिक्खा य निग्गया। एवं च आउ तेऊ, वाऊ तह वणसई । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy