SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ परकिरिया अन्निधानराजेन्द्रः। परच्छेद सा वयसा कारण।" (२१ गाथा) मेधावी मर्यादावर्ती, तापच्याऽभिपूयेत्यथै, सूत्रः १ श्रु०१०१ उ० । श्रासेव्येपरस्मै स्यादिपदार्था क्रिया परक्रिया, तां च शानी विदित. त्यथै, दश० ८ ०। वेद्यो , वर्जयेत् परिहरेत् । एतदुक्तं भवति-विषयोपभोगो. परग-परग-न । तृणवनस्पतिभेदे, सूत्र २ श्रु० २ पाधिना नान्यस्य किमपि कुर्यान्नाऽप्यात्मनः खिया पाद- मानायेन तणविशेषेण पुष्पाग्राणि प्रथ्यन्ते । श्राचा० १ ० । धावनाऽऽदिकमपि कारयेत् । एतच्च परक्रियावर्जनं मनसा वचसा कायेन वर्जयेत्। तथाहि-औदारिककामभोगार्थ मन श्रु०१ चू०२ १०३ उ । सा न गच्छति,नान्यं गमयति, गच्छन्तमपरं नानुजानीते। ए. परगाणच्चिया-परगणीया-स्त्री०। परगणसत्कायां निर्ग्रन्थ्या. वं वाचा, कायेन च सर्वेऽप्यौदारिके नव नव भेदाः । एवं म्,स्था. ५ ठा० २ उ० । परगणे या साधी सा परसिस्सिणी दिव्येऽपि । सूत्र०१ श्रु०४ श्र०२ उ० परसत्कस्य ज्ञाना55. परगच्छे णातव्या परगणिच्चिया। निचू०८ उ०। वरणीयाऽऽदिकर्मणि, पिं०। परगरिहमाण-परगर्हाध्यान-नः । परस्य गही परसमक्ष दो. परकिरियासत्तिक्कय-परक्रियासप्तकक-पुं० । परक्रियाप्रतिपा- पोखट्टनं, तस्या ध्यानम् । संघसमक्ष दुर्वलिकापुष्पमित्रं गहदके आचाराङ्गस्य द्वितीयश्रुतस्कन्धे सप्तककानां पष्टे एका माणस्य गोष्ठामाहिलस्येव दुर्ध्याने, पातु । केऽध्ययने, स्था०७ ठा। परगरिहा-परगहा-स्त्री० । ६ त० । परसमक्षं दोपोट्टने, परक्क-पराक्य-त्रि०। परकीये, विशे० । "द्वे वाससी प्रवरयो आतु। षिदपायशुद्धा, शय्याऽऽसनं करिवरस्तुरगो रथो वा। काले | परगेह-परगेह-न० । गृहस्थगृहे, सूत्र.१ श्रु०६ श्रा भिषा नियमिताऽऽसनमानमात्रा, राज्ञः पराक्यमिव सर्वगः परधरप्पवेस-परग्रहप्रवेश-पुं०। गृहान्तरप्रवेश, धर० । वेहि शेषम् ॥ १॥" श्राचा०१ श्रु. ११०१ उ०। तत्र प्रवेशनिषेधमाहपरकंत-पराक्रान्त-न । तपोऽध्ययनयमनियमाऽऽदावनुष्ठिते, संप्रति द्वितीयं परगृहप्रवेशवर्जनरूपं भेदमभिधित्सुर्गाथोसूत्र०१ श्रु०८०। त्तरार्द्धमाह पगिहगमणं पि कलं-कपकमलं सुसीलाणं । (३६) परक्कम-पराक्रम-पुं० । परेषामाक्रमः पराक्रमः । परपराजये, परोच्छेदे, श्रा० म०१ अ । ते च परे कषायाऽऽदयः । श्रा० परगृहगमनमन्यमन्दिरगमनम्. अपिशब्द उपरि योदयते, चु०६०। श्राचा० । परेषां क्रोधाऽऽदिशत्रूणां क्रमणं विक्षे-। कलङ्कोऽभ्याख्यानम् । स एव शुद्धस्वरूपस्य पुरुषस्य मपणं पराक्रमः । विशे० । वीर्य, " धीरियं ति वा बल त्ति वा लिनत्वोत्पादकत्वात्पङ्क: कर्दमः, तस्य मूलं निबन्धनम्सामत्थं ति वा परक्कमो ति वा थामो त्ति वा एगट्ठा।" कलङ्कपडूमूलम्,अभ्याख्यानप्राप्तिमूलमित्यर्थः । सुशीलानामनि चू०१ उ० । योगः, पराक्रमः, स्थाम इत्येते एकार्थाः । पि सुदृढशीलानामपि, धनमित्रस्येव । इत्थं सामायारी-"सापं० सं०५ द्वार । विशे० । सूत्र। सामर्थ्य, उत्साहे, चेष्टा वगो जइ वि वियत्तं तेउरपरधरप्पवेसो वन्निज्जइ, तहावि याम् , “ उच्छाह परक्कमो तहा चेट्टा सत्ती सामत्थं ति य तेण पगागिणा असहारण परगिहे न पविसियवं, कजे जोगस्स हवंति पजाया।" प्रा० चू० १ ०। श्रा० म० । वि परिणयवो सहाश्रो चित्तब्वे ति।" ध०र०२ अधि. २ श्राचा० । साधितस्वाभिमतप्रयोजने पुरुषकारे, सू० प्र० २० लक्ष०। (अत्र धनमित्रोदाहरणम् 'धणमित्त' शब्दे चतुपाहु० । निष्पादितस्वविषये अभिमानविशेष बलवीर्ययोा . र्थभागे २६५५ पृष्ठे गतम्) पारणे, स्था०३ ठा० ३ उ० । परेषां वा शत्रूणामाक्रमणं, त- परचक्क-परचक्र-न०। अपरसैन्ये, प्राचा०२ श्रु० १ चू० ३ तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति उन्नत- अ०२ उ०। श्राव। विपर्ययः । सर्वत्र प्रणतत्वभावनीये, स्था० ४ ठा० १ उ०। मा० । विपा० । निचू० । बलं शारीरं सामर्थ्य, वीर्य जीव. परचक्करञ्ज-परचक्रराज्य-न० । अपरसैन्यनृपती, शा० १ शक्तिः,तदुभयमपि दर्शनस्य फलं पराक्रमः । बृ० ६ उ० । शत्रु शु.६अ। विनाशनशक्ती, ज. ३ वक्ष० । संयमानुष्ठाने उद्योगे, श्राचा परचित्तणाण-परचित्तान-न० । पराचत्तसाक्षात्करण, प्र१श्रु०३ १०१ उ० । सामर्थ्य विवक्षितदेशगमने, सूत्र०२ त्यये परचेतसः।" प्रत्यये परकीयचित्ते केनचिन्मुखरागा55श्रु० २ अ। दिना लिनेन गृहीते परवेतसो धीर्भवति,तथा संयमवान् स. परक्कमएणु-पराक्रमझ-त्रि० । विवक्षितदेशगमनशे, सामर्थ्यशे, । रागस्य चित्तं वीतरागचेति परचित्तगतान् सर्वानेव धर्मान् श्रात्मक्षे, सूत्र० २ १० १०। जानातीत्यर्थः । तदुक्तम्-" प्रत्ययस्य परचित्तज्ञानम्।" (३-१६) "न च सालम्बनं,तस्याविषयीभूतत्वादिति । (३२) परक्कममाण-पराक्रममाण-त्रि। परानिन्द्रियकर्मरिपून् आक्र लिङ्गाञ्चित्तमात्रमवगतं, न तु नीलविषयं पीतविषयं वा तममाणे, प्राचा० ११० ६ श्र. १ उ० । नि। दिति, अज्ञात श्रालम्बने संयमस्य कत्तेमशक्यत्वात्तदनबगपरक्कमियब-पराक्रान्तव्य-न। शक्तिक्षयेऽपि तत्पालने,विधेये। तिः । सालम्बनचित्तप्रणिधानोत्थसंयमे तु तदयगतिरपि उत्साहातिरेके, स्था. ८ ठा० । कर्तव्ये सिद्धिफले, पुरुष- भवत्येवेति भोजः। द्वा० २६ द्वा०। स्वाभिमाने, भ०६ श० ३३ उ०।। परच्छेद-परच्छन्द-त्रि० । पराभिप्राये, स्था०४ ठा०४ उ०। परक्कम्म-पराक्रम्य-श्रव्य० । समीपमागत्य शीलस्खनयोग्य- पराधीने, पाइ० ना० १८ गाथा । १३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy