SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ (५१२) परंतम अभिधानराजेन्दः। परंपरय परंतम-परतम-पुं। परं शिष्याऽऽदिकं तमयतीति परतमः। पाहुडिपाहि कया, तेसिं सवसि नामाई पत्तर लिहिऊण घ डए छुढाणि । ततो वरिसे वरिसे जस्स मामं बालपण प्राकृतत्वादनुस्वारः । परस्मिन् तमोऽशानं क्रोधो वा यस्य सः । परग्लायके पुरुषजाते, स्था०४ ठा०२ उ०।। अयाणमाणेण कडिजमाणं निग्गच्छा तेण चित्तेयव्यो । ए वं कालो वश्च । अन्नया कयाइ कोसंबिओ चित्तकरदा. परंदन-परन्दम पुं० परं दमयति शभवन्तं करोति शिवपति रको घरातो पलाइउं तत्थाऽऽगतो सिक्खगो, सो भमंतो वा परन्दमः। शिष्यस्याऽभावा दमके, स्था०४ ठा. २ सागेयस्स चित्तगरस्स घरं अल्लीणो, सो वि एगपुत्तगो उपरानन्यान् दमयन्ति न्यत्कृत्याभिमतकृत्येषु प्रवर्तयन्ती- थेरीपुत्तगो, सो से मित्तो जातो। एवं तस्स तत्थ अत्थंति परन्दमाः। उत० पाइ०७०। परपीडाकारके, आत्मा तस्स कालो वञ्चइ।बह तम्मि वरिसे तस्स थेरीपुत्तस्स वारर्थपरजीशेपघातके, उत्त०७०। श्रो जातो, पर-छा सा थेरी बहुप्पगारं करुणं रुयइ तं रुयमापरंपर-परम्पर-त्रि०। परे च परे चेति वीप्सायाम्-"पृषोदरा- णि थेरि दटूण कोसंबको जातकरुणा भणइ-कि अम्मो! ऽऽदयः" ।।४।६३ ॥ (हेम०) इति परम्परशब्दनिष्पतिः। रुयसि । ताहे कहियं-जहा पुत्तस्स चारा जातो । सो परेषु परेषु, नं। भणइ-मा रुयह, अहं एयं जक्खं चित्तिस्सामि ताहे सा परंपरखेतोवगाह-परम्परक्षेत्रागाह-पुं० । प्रात्मक्षेत्रान्तरक्षे- भणइ-तुमं मे पुत्तो किं न होहिसि? तेण भणिय-सच्चं त्राद् यत्परं क्षेत्र तत्रावगाढे नैरथिकाऽऽदी वैमानिकपर्यन्ते, तव पुचोऽई, तहा वि अहं चित्तेमि, अत्थह तुम्भे असो. भ०६ श० १० उ.। गाओ । ततो तेण छ?भत्तं काऊण अहतं वत्थजुयलं प. रिहित्ता अट्टगुणाए पोत्तीए मुहं बंधिऊण चोक्रोण पयपरंपरखेदोववनग-परम्परखेदोपपन्नक-पुं० द्वित्रादिसमयता सेण सुधभूषण नवएहिं कलसेहिं राहावित्ता नवगेहिं कु. खेदेनोपपत्र उत्पादो थेवा ते परम्परखेदोपपन्नकाः । खेदप्रधा. चोहि नवगेहि मल्लसंपुडेहिं अलस्सहिं वन्नेहिं चित्तिऊनोत्पतिद्वितीयाऽऽदिसमयवर्तिषु नरथिकाऽऽरिपु, भ० १४ ण पायवडियो भाइ-खमह मए जमवरद्धं । ततो तुदो श०१उ०। जक्खो भण-घरैहि वरं । सो भणइ-एयं चेव मम परंपरगय-परम्परगत-पुं० । परम्परया ज्ञानदर्शनचारिश्ररू- वरं देहि मा लोग मारेह । जक्खो भण-एवं ताव पया मिथ्याष्टिमास्वादनसम्यमिथ्याश्यावरतसम्य- ठियमेव जं तुम न मारिश्रो, एवमन्ने घिन मारेमि। अनं ग्दृष्टिविरताविरतप्रमत्तनिवृत्तिषादरसूचोपशान्तक्षीणमोह- मण । सो भणइ-जस्स एगदेसमवि पासामि दुपयस्स सयोग्ययोगिगुणस्थानभेदभिन्नया गता मोक्ष प्राप्ताः । ल। वा, चउप्पर स्ल वा, अपयरस वा, तस्स तयणुरुवं रूपं पुण्यधीजसम्यक्त्वज्ञानचरणक्रमा.तिपरयुपाययुक्तत्वेन सि. निव्वत्तमि । एवं होउ त्ति दिलो परो । ततो सो लद्धवरो खेषु, रा . म०। मिथ्यादृस्यादिगुणस्थानकानां मतुः | रसा सकारिता समाणी गतो कोसंवि नगरि। तत्थ सया. पाऽदि सुगतीनां च पारभ्यर्पण भवाम्भोधिपारं प्राते, भ० गीतो नाम राया, सो अनया कथाइ सुहासणगतो दूर्य २२.१ उ०। पुर छह-किं मम नत्थि, जं अन्नराईणं अस्थि । तेण भणियं. परंपरपजत-परम्परापर्याप्त-पुं० । धादिसमयपर्यातके, स्था० चित्तसभा नत्थि, "मणसा देवाणं वायाए पत्थियाणं ति" त क्खणमेत्तमेव आणता चित्तगरा, तेहिं सभात्रावासा विभ. १० ठा। इत्ता पचित्तिया । तस्स वरदिनगस्स जो रन्नो अंत उरे किपरंपरप-परम्परक-न० । पारम्पर्ये, प्रा० मा १ अ परम्प अपदसो सो दिनो। तेण तत्थ तयाणुरुवेसु निम्मिरसु रको विधा-द्रव्यतो भावतश्च । द्रव्यपरम्परक इष्टकानां पु. कयाइ भिगावईए जालफडगंतरण पायं पुतो दिटो, उव. रुषपारम्पर्येणाऽऽनयनम् । (श्राव०) भावपरम्परका त्वियमे- माणेण नायं, जहा-एसा भियावई । तेग पायंगुटुगाणुसाव उपोवातनियुक्तिरेव । (श्राव०) ननु द्रव्यस्य इष्टकालक्ष- रेण देवीए रूवं निब्वात्तयं, तीसे चक्खुम्मि उम्मिल्लिजंत ए. णस्य युक्त पारम्पर्येण श्रागमनं, भावस्य तु श्रुतपर्यायत्वात् गो मासिविन्दु ऊरू अंबरे पडितो,तेण फुसिओ पुणो वि जातो, वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणाऽगमनाउनुपपत्तिरि एवं तिन्नि वारा पच्छा तेण नार्य-एपण एवं होयब्वमेव । ति।नव तबीजभूतस्य अर्दद्गणधरशयस्यागमनमस्ति.त. तत्ती चित्तसभा निम्मिया । ततो राया चित्तसरुवं पलोस्य श्रुत्यनन्तरभेवोपरमादिति । अत्रोव्यते-उपवाराददोषः यंतो तं पएसं पत्तो जत्थ सा देवी, तेण सो वि. यथा कार्यापणाद् घृतमागतं, घटाऽऽदिभ्यो वा रूपादिवि दू बिटुं। तं दठूण रुट्ठो. एएण मम पत्ती धरिसिकानभिति । (८७ गाथा) श्राव०१०। या इति काऊण । ततो बज्झो आणत्तो। चित्तगररीणी उ. तत्र द्रव्यपरम्परक इदमुदाहरणम् ट्रिया-सामि! एस वरलद्धो ति ततो से खुलाए मुहं "सायं नाम नगरं, तस्स उतरपुरच्छिने विसीभागे सुर- दाइयं, तेण तयाणुरूवं निव्वत्तियं, तहावि तेण संडासमो प्पिो नाभगो जमखो तस्साययण। सो य सुरप्पियो जक्खो छिदाधितो निय्विसश्रो प्राण तो । सो पुणो जक्वस्त सनिहियपाडिहरो, सो वरिसे वरिसे चित्ति नह, महो य से उपवासेण ठितो, भणितो य-वामेण विनिहिसि सयापरमो किनर, सो य वितितो समारणोतं चेव वित्तगरं णीयस्स पदोसं गतो। तेण चितिर्य-पजोतो पयस्ल अधीई मारेड, अह न वित्तिजद तो पभूयजणमारिं करेह ततो ठवेजा। ततोऽणेण मिगावतीए चित्तफलए स्वं चित्तेऊण चित्तगरा सव्वे पलाइउमारद्धा । पच्छा रगणा नायं-जह पजीयस्स उयट्ठियं, तेण दिह, पुच्छितो य तेण कहियं सविसब्वे पलाइस्संति तो एस जश्खो अचित्तिजंतो अम्ह सेस, ततो पजोपण सयाणीयस्त दूतो पेसियो, मिगावई घहार भविस्सह । ततो तेय वित्तकरा सव्ये संकलियबदा | दो सिग्घं पट्टवेह, जहन पटुवेसि ततो सब्यसामग्गीय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy