SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ (५०६) पयाग अभिधानराजेन्द्रः। पयारित श्रेष्ठिनै केन तस्याभू-तत्र मैत्र्यमथान्यदा । तां ततोऽत्तमयच्चके, खेदं च परमं गुरुः ॥ ६२॥ भुञ्जानेन गृहे तस्य गृहीतव्य जनाः पुर ॥१८॥ शान्यूचे मा सा खियचं, केवलं घोऽध्यदूरगम् । आपादमस्तकं तेन, दृष्टा तस्य स्वसाऽन्विका । गङ्गामुतरतां भावि. तब्छत्वाऽऽशूस्थितः प्रभुः ॥१३॥ तद्रको मार्गयत्तां स तान्यूचुर्यदि तिष्ठाले ॥६६॥ गङ्गाया नावमारूढो, यत्र यत्रात स्थितिम् । अपत्पजन्म यावत्त- इयः स स्वीचकार तत् । ततस्ततो मजति नौ-मध्ये सर्वोअप माति ॥४॥ उदूहा सा स्थितस्तत्राऽऽपन्नसत्त्वाऽथ साऽभवत् ॥७॥ लोकैः सोऽथाऽम्भसि क्षिप्त-स्तस्य कोऽप्यमरस्तदा । अथान्यदा पितुले ख-स्तस्याऽऽयातोऽभिवाच्य तम् । तत्राऽऽसीत्प्राग्भवाऽरातिः, स त्रिशूल मथो दधौ ।। ६५ ॥ मुश्चमभूणि पृष्टः स, कान्तयाऽऽख्यन फिश्चन ॥ ७१॥ तद्विद्धो विभहन् पीडा, केवलं प्राप्य निर्वृतः। साऽथ स्वयं तदादाय, वाचयामास तद्यथा। देवश्च महिमा चक्रे, गाऽथ प्राप तीर्थताम ॥ ४६॥" तवाऽदर्शनतोऽस्माक-मान्ध्यं जो ऽभिर्टशः ॥७२॥ प्रा० क०४०। श्रावासंथापा००(अत्र विशेषः जीवन्तौ प्रेतसे चेलो तदेयाः लेखदर्शनात् । 'अरिणयाउत्त' शब्दे प्रथमभागे ४६५ पृष्ठे गतः) तद् ज्ञात्वातमथो च सा, मा स्म प्राणेश!खिद्यथाः ॥७३॥ तया खपित्रोराख्यातं, ताभ्यां स सप्रियोऽप्यथ । पयाण-प्रतान-पुं० । प्रतननं प्रतानः । विस्तारे, तद्रूपे याथाविसृष्टोऽर्द्धपथे याते, सूते स्म सुतमन्विका ॥ ७४॥ तथ्ये. तदस्मिन् वा स्वप्ने भ० १६ श ६ उ०। दास्यतः पितरी नामे त्युकोऽसावन्धिकासुतः। प्रदान-न । प्रवितरणे, प्रदानलक्षणभिद-"यः सम्प्राप्तो यातानां तत्र कालेना-ऽदातांउतनाम तावपि ॥७५ ॥ धनोत्तो, उतमाधममध्यभः । प्रतिदान तथा तस्य, गृहीशैशवातिक्रमे सोऽथ. त्यक्तभोगोऽग्रहीदतम् । तस्याऽनुमोदनन् ॥२॥" स्था०३ ठा०३७० श्राव० उपा। वार्द्धके विहरन् गला-तटेऽस्थान सपरिच्छदः ॥ ७६ ॥ भयाण-न० । गमने, झा० १ श्रु० ३ अ० । पुष्यभद्रपुरेऽथासी-त्युष्पकेतुश्च तत्र राट् । तस्य पुष्पवती भार्या-ऽपत्ययुग्मं च युग्मजम् ॥ ७७॥ पपाणकाल-प्रदानकाल-पुं० । साधुदानावसरे,पश्चा०१३विवः। पुष्पचूलः पुष्पचूला, चात्वन्योन्यानुरागभाक् । प्रयाणकाल-पुं० । अन्तसमये, वाच । दध्यो राजा वियोगो हि, मृत्युः स्यादनयोन्ततः ॥७८॥ मिथो विवाहयाम्थेता-विति पप्रच्छ नागरान् । पयाणुफपि (ण)-प्रजानुकम्पिन्-त्रि०। प्रजायन्ते इति प्रजाः यदलोत्पद्यते रत्नं, तद्वशे कस्य जायते ? ॥ ७६ ॥ जन्तवस्तदनुकम्पी । जन्तूनां संजारे पर्यटतामनुकम्पनीले, ऊखुस्ते त्वदशे देव!, पुष्पके तुस्ततो मिथः । सूत्र०२ श्रु० ६ अ०। राश्या निविध्य मावोऽपि, परिणाययति स्तो ॥८॥ पयाणुसारि [ण् ] पदानुसारिन्-पुं। पदेन सूत्रावयवेनैकेदेवी निर्वेदतस्तस्मा-त्प्रव्रज्य त्रिदिवं ययौ। नोपलब्धेन तदनुकूलानि पदशतान्यनुसरतीति पदानुसामृवे राशि तथोरेवा- भूद्राज्यं पुष्पचूलयोः ॥ ८१॥ री । ओ०। ये गुरुमुखादक सूत्रपदमनुसृत्य शेषमपि भूयस्तमातृदेवः सुतां ज्ञात्वा-ऽधिकस्लेहां प्रिये ऽवधेः । रपदनिकुरम्बमवगाहन्ते तेषु. वृ.१ उ०१ प्रक०। मा गाबरफमेधेति, स्वप्रान्तस्तानदर्शयत् ॥१२॥ भीता साऽकथपद्राज्ञ स्तेन पापागबनोऽखिलाः। जो सुत्तपएण बहुँ, सुयमणुधावइ पयामुसारी सो [१५१७] पृष्ठा प्रभाते नरक-स्वरूपं ते न्यवेदयन् ॥८३॥ योऽध्यापकादेकेनापे सूत्रपदेनाधीतेन बहुपि सूचं स्वप्रशतेषां सर्व विसंवाद्य-थान्विकपुत्रसूरयः । याभ्यूह्य तदवस्थमेव गृह्णाति, स पदानुसारी लब्धिमान् । तत्पृष्टान्नरकानाख्यन् . सोचे स्वप्नाद्य घोऽप्यभूत् ॥४॥ (१५१७ गाथा) प्रव० २७० द्वार । पा० । औ०।नं। ग०। जिनोपदेशभाहुस्ते-- उज्यदा सा स्वर्गमैतत। • (पदानुसारिणः 'लद्धि' शब्दे दर्शयिष्यन्ते)" पयाणुतमप्यन्ये:न्यथा चख्यु-यथावते तु सूरयः ॥५॥ सारि नभंसामि" इति गाथा 'अजपाइर' शब्दे प्रथामागे सोचे प्राप्याः कथममी, न गतिर्नरके कथम् । २१८ पृष्ठे गता) साधुधर्ममथाऽऽख्यस्ते. साऽथ बुद्धाऽवदन्नुपम् ॥८६॥ पयाणुसारिणी-पदानुसारिणी-स्त्री०। बुद्धिभेदे, या पुनरेकमवतं गृहामि सोऽवादी दत्रस्था मद्गद्देऽशनम् । चि सूत्रपदमवधार्य शेषमभ्रतमपि तदवस्थमेव भूतभयगाहते चेददात्त तदाऽऽदत्स्व, प्राधाजीत्त प्रपद्य सा ॥८॥ सा पदानुसारिणी। प्रज्ञा०२१ पद । नं०। जइबाषलपरिक्षीणा-स्तत्राऽऽस्थस्तेऽथ सूरयः। कृत्वाऽवार्य गणोऽन्यत्र, विहाँ प्रेषितोऽखिलः ॥८॥ पयाम-देशी श्रानुपये, दे० ना.६ वर्ग : गाथा । पाइल्ना०। सरुजां साउनय-तेषां, भिक्षामन्त पुराततः। पयायंत-प्रजायमान-न। प्रसवं कुर्वाण, तं०। अन्यदा सा शुमध्याना-त्केवलशानमासदत् ॥८६॥ पयायसाल प्रजातसाल-त्रि० । प्रजातशाखे उत्पन्नडाले,दश० पूर्व प्रवृत्तं विनयं, केवलीन भनति यत् । ७०। तरिष्टं भकमानिन्येऽ-वर्धत्यप्यन्यदायुदे ॥१०॥ तेऽभ्य चुः कथमानिन्ये, वर्षत्यायें त्वयाऽशनम् । पधार-प्रकार-पुं० । भेदे, ज्ञा०१ श्रु०१ अाअनु। सोचेऽचित्तं जलं यत्रा-पतत्तेनाध्यनाऽगमम्॥ ६१ ॥ प्रचार-पुं० । प्रकर्षगमने, दश १ श्रा। गुरुरूवे कथं चेत्सि?, वेनिशायिकसंविदा। पयारित-प्रतारित-त्रि० । छलिते, पाइ० ना० १८७ गाथा। १२८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy