SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ (४६१) पमेज्जरयगामंजपा अभिधानराजेन्डः। पमेज्जरयामंजसा म्त्यमङ्गलं तु "समणे जगवं महावीरे मिहिजार णगरीए।" भूयादयं सुजगतानिधिरिष्ठसिध्यै ॥ ३॥ इत्यादिनिगमनसत्रे श्रीमहावीरनामग्रहणमिति । तस्यैव शिष्य. तस्य प्रभोः स्थविरवृन्दपरम्परायां प्रशिष्यादिपरम्परया अपवच्छेदार्थम्नन्विदं सम्यएकान. तनोल्लसत्कुलगणाऽवसिसम्नवायाम् । रूपत्वेन निर्जरार्थत्वात् , अथवा-"जो जं पसत्यमत्थं, पुन्छ जाता क्रमाष्टगणेन्तपस्विसूरेः, तस्स रपसंपत्ती।" इति निमित्ताने द्वीपसमुद्राभिधानग्रह- श्रीमांस्तपागण इति प्रथितः पृथिव्याम ॥४॥ णस्य परममलत्वेन निवेदनादस्य द्वीपप्ररूपणाऽऽत्मकत्वात् पश्नावतीवचनतोऽज्युदयं विभाव्य, स्वयमेव सर्वाऽऽत्मना मङ्गलं,कि मसान्तरोपन्यासन?,अनवस्था यत्सूरिसंस्तवनसप्तशती स्वकीयाम् । प्रसमात, मैवम । मङ्गलतया हि परिगृहोतं शास्त्रं मालमिति सूरिजिनप्रन नपप्रदे (2) प्रथायै, व्यवहियते,फलद च भवति साधुवत्, अन्यथोपहासनमस्कारा. सोऽयं सतां तपगणो न कथं प्रशस्यः ॥५॥ ऽऽदेरपि मङ्गलव स्यात्। न हि लोकेऽपि स्वरूपमतां दधि - तत्राउनेके पनुवुः सुविहितगुरवः श्रीजगबम्जमुख्या:, दीनां द्रव्यमङ्गलस्वं, किंतु मजलाभिप्रायेण प्रयुक्तानाम् ।अ. दोषायां वा दिवा वा सरसिरहसि वा स्वक्रियास्वेकभाषाः। न्यथा तद्विषयकदर्शनस्पर्शवाऽऽदीनां निर्मूलकताऽऽपातात् । भादिकोमैरिबोर्वी वृजिनभरगता :प्रमादावमन्ना, शहाऽस्य शाखस्य फलादि निरूपितं तदनुयोगस्य षष्टव्यम् , पैक वितः स्वपरहिवकृते सक्रियासस्कियाहीः ॥ ६॥ तयोः कश्चिद मेदादिति ॥ ३॥ अर्थदानी समुदायार्थश्चिन्त्यते- अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, तत्र समुदायः सामान्यतः शास्त्रसंग्रहणाय पिलस्तपोऽर्थों व- प्रमादाद्वैमुख्य प्रवचनविधेः सरकथकता। कन्या किमुक्तं भवति ?-अवयपविजागनिरपेक्कतया शास्त्रगत- गुणौ घो यस्येत्थं न खलु खलदुर्वाक्यविषयः, प्रमेयं प्रकरनीयं, तब वर्कमानाऽदिवसपार्थनामतो भवति, क्रमादासीदस्मिन् परमगुरुरानन्द विममः॥७॥ तत्रैव समुदायाधपरिसमाप्तेः, न तु पलाशाऽऽदिवदयथार्थना- अन्तर्वाह्यमिति द्विधाऽपि कुमतं श्रद्धावतां खागतं, मतः,मित्थाऽऽदिवदर्थशून्यनामतश्च प्रस्तुते व जम्बूदीपप्रज्ञप्ति निःश्रद्धेस्तु यथाशयप्रकटितं विध्वस्यतेऽस्य प्रभोः । रिति नानः कः शब्दार्थः १, इत्युच्यते-जम्वा सुदर्शनापरना. बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, म्यानारतदेवावासभूतयोपत्रतितो द्वीपो जम्बूढीपा(जं.) ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः संरक्ष्यतेऽधस्तमः ॥८॥ (अतोऽग्रे'जंबूदीवपत्ति ' शब्द चतुर्थभागे १३७६ पृष्ठे उ स्वगच्छे स्वस्मिश्च प्रथयतितरां स्म प्रथमतक्तम) अथवा जम्बूदीपं प्रान्ति परयन्ति स्वस्थित्येति ज. स्तथा साधोश्चर्या ध्रुवसमय एव प्रस्तुतरसे। महीपप्राः जगतीवर्षवर्षधराऽऽया,तेषां कृप्तिस्याः सकाशा यथा सैतत्पट्टाऽधिपतिपुरुष संयतगणे, न सा जम्बूद्वीपप्राप्तिरिति साम्बर्थशास्त्रानामप्रतिपादनेन ज. कमावुर्वी गुवी प्रजनितयशस्का तु ववृते (?)॥॥ म्बूद्वीपप्रफ्याः पिएमाओं दर्शिता, अत पवानिधेयशून्यता. तत्पह-भूषणमणिः सुगुरुप्तधर्ममाकलयातः शान्ता पत्र प्रवृत्ती मा मन्दायन्तामित्यतिधेयस. वीज-प्रवर्द्धन-पटुर्भरतक्षमायाः। चाऽपि कृवैव । नामनिपचिन्ता तु द्वितीपानुबोगयोजनायां सूरीश्वरो विजयदानगुरुर्बभूव, करिष्यत इति समुदायार्थः ॥ ४ ॥ ज०१ वक। इति सा. के वादिनो विजयदा न बभूवुरस्य ॥१०॥ तिशयधर्मदेशनारससमुहासविस्तपमानऐवंयुमीन नराधिपति-- नालीकनीर-निधि-निर्जर-सिन्धु-सेवां, चकवर्तितमान-श्रीप्रकापरसुरत्राणप्रद सपारमासिकसर्वत्रजा. चक्रुश्चतुर्भुज-चतुर्मुखचन्द्रचूडाः। ताजयप्रदानशत्रुजयाऽऽरिकरमोचनस्फुरन्मानप्रदानप्रभृति- यस्य प्रताप-परिताप-भृतो न भीता बहुमान युगप्रधानापमान-साम्प्रत-विजयमानश्रीमत्तपागच्छा. एते जडाऽऽश्रयिण इत्यपवादतोऽपि ॥ ११ ॥ धिराज-श्रीहरिविजयसूरीश्वर-पदपमोपासनाप्रवणमहोपा-- तत्पर गुरुवर्यहीरविजयो विभ्राजयामासिवान्, ध्याय श्रीसकलचन्द्रगणि-शिष्योपाध्यायधीशान्ति बह-ग. जामद्भाग्यनिधिः प्रियाऽऽगमविधिश्वारित्रिणांचाऽवधिः । जिविरचितायां जम्बूद्वीपमइतिवृत्तौ रत्नप्रधानाम्न्यां ज्यो यं संप्राप्य जगत्त्रयैकसुभगं मुको मिथी मत्सरः, तिकाधिकारवर्णनो नाम सप्तमो वकस्कारः समाप्तः, श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि ॥१२॥ तत्समाप्तौ च समा श्रीजम्बूद्वीप-प्रज्ञप्युपाङ्गवृत्तिः। सौभाग्यं यस्य नाम्नो नृपसदसि गुणिवादितायां प्रसिद्धः, "श्रेयाश्रीप्रतिप्रसूततपसा यो मोहराजं रिपुं, सौभाग्यं देशनाया अकबरनृपतिः पादयोः पादुकाऽ। सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ दबसे सहसाऽऽश्रितो गतमलझानं च यः केवलम। सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ॥१३॥ यो जुएश्व सदा त्रिविष्पसदोवृन्दैस्तथा तथ्यवाक, इदानीं तत्पट्टे गुरु-विजयसेनो विजयते, यस्तीर्थाऽधिपतिः श्रियं स ददगं श्रीवीरदेवः सताम् ॥१॥ कला काले मूर्तः सुविहितजनाऽवारनिचयः । महत्स्विवात्र निखिलेषु गणाधिपेषु, विरेजे राजन्वान् शशधरगणो येन विभुना, नान्यदेव व यो विदितो जगत्याम। गुण ग्रामो यस्माद् भवति विनयेनैव सुभगः ॥ १४ ॥ भाइयनाम दधदद्भुतलब्धिधाम, खलास्तेजाराशिं चरणगुण-राशि सुविहिताः, श्रीगौतमोऽस्तु मम पूरितसिलिकामः॥२॥ विनेयाश्चिद्राशि प्रतिवचन-राशि कुमतिनः। यं पचम प्रथमतोऽपि रतापये मे, कविः कीर्ते राशि वर-विनय-राशि च गुरुवो, श्रीवीर-पट्ट-पटु लक्ष्मि-सरोरुहा।। विदुः स्थाने जाने शुचिसुकृतराशि पुनरमुम् ॥ १५ ॥ रुद्राऽधितेषु गणभृत्सु सुधर्मनामा, गुरोरस्य श्रुत्वा श्रवणमधुरं चारुचरितं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy