SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ पमायहागा बा, सुषितायां हि दुःखपरिहाराय विषयसेवनादिप्रयोज नखम्भव इति भावः कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीन एच स्पा. अच्यते तत्प्रस्पयम् ' उक्त रूपप्रयोजननिमितं. पाठान्तरतः तत्प्रत्ययाद्यच्छति, शब्द स्वैयकारार्थत्वाच्छत्येष कोऽर्थः १ तत्सत एव. रागी रागवान् उपलक्षणत्वात् द्वेषी च सन्, रागद्वेपयोरेव सकलानर्धपरम्पराकारण त्यादिति वार्थः ॥ किमिति रागद्वेषवत एव सकलाऽप्यनर्थ 3 " परम्परोच्यते ?, इत्याशक्याऽऽह-विरमाणस्स य इंदियस्था, सदाइया वायपगारा । न तस्स सव्वे विमनयं वा, निव्वतयंती मनय वा ॥ १०६ ॥ (४EK) अनिधानराजेन्ः | 4 विरज्यमानस्येति. उपलक्षणत्वाद् द्विषतश्च, 'चः र, ततो विरज्यमानस्य द्विषतथ पुनः इन्द्रियाथी शब्दाऽऽदिकाः। पाठान्तरतो पर्णाऽऽदिका था। तावन्त प्रति यावन्तो लोके प्रतीताः प्रकाराः खरमधुराऽऽदिभेदा येषां ते तावत्प्रकाराः बहुप्रभेदा इत्यर्थः । न ' तस्य ' इति म नुजस्य, सर्वे वे' समस्ता अपि मनोशतां वा निर्व र्नयन्ति ' जनयन्त्यमनोज्ञतां वा निर्वर्त्तयन्ति । किन्तु राम चहि रूपाय नमनाइ तां वा कर्तुमात्मनः कुमाः, किं तु रक्तेनरप्रतिपत्रध्यवसायवशात् । उच्यते वान्यैराये" परिवादकामुकशुना मे -मेकस्यां प्र. महातनी । कृष कामिनी यमिति तिखो विकल्पमा ॥ १ ॥ ततो बीतरागस्वभावाची मोहनामा चि कथं विषय नाप्रियजनोत्पतिः पूर्वम 35 एवं ससंकष्पविकप्पणासु, संजायई समयमुवद्विपस्स । अत्थे च संकम्पयच तथ से, पीय कामगुणेसु तरहा ।। १०७ ।। Jain Education International " समानामामुरूम, छह तु मनोज्ञत्वामनत्वे अपि तादृशस्य न भवत एवेत्यु मयत इति पूर्वमशेषतः। तदेवं यहा "जे जे उपाया पडिवजियव्वा" इति प्रतिज्ञा तदा गोमोहस्य च परस्पराऽऽयतनत्वेऽपि रागदेषयोरतिहस्यमय प्रतिपत्तव्यतिरूप्य यदा तु " जे जे श्रवाया परिवजिया " प्रतिपाठः तारखांनपेक्षणाऽऽई पापानुकम्यायोऽभिधा योपसंहरन्नाह पुन 'म्' उक्तप्रकारेण, स्वस्थ-आत्मनः, सङ्कल्पाः- प्रक्रमाड़ागद्वेषमेादरूपाध्यवसायाः तेषां विकल्पनाः-लकक्षदोषमूलखापावसाला स्पस्थितस्य तद्य तस्येति सम्बन्धः । ' किमित्याह-' संजायते 'समुत्पद्यते, (सअर्था न्, रूपाऽऽश्वस्य निक्रमत्वानू, मङ्कल्पयतश्च यथा नैवैतेऽपायहेतवः, किं तु रागाऽऽदय पचेत्युक्तनीत्या विन्तयतः, यदि पमायहाण " वा-समता- परस्परमध्यत्र सायतुल्यता, मा चाऽनिवृतिवादर सम्पराय गुणस्थान एव एतत्प्रतिपदि बहूनामध्येक एवाभ्यवनाय त्यनयै नडु लक्ष्यते । तथा-' अर्थात् ' जी. चयन शुरुभ्यानविषयवस्त ततः ' इति समतायाः (से) तस्य जन्तोः ( साधोः 'प्रहीयते प्रकर्तेन हानि यानि कण्डनकामगुणेषु रूपाऽऽदेषु 'तृष्णा' अभिलाषो लोभ इति यावत् । समताय हिमप्राप्तायामुतरो सगुणस्थानावा 3 एत्र लोन इति । अथवा पत्रम् उकप्रकारेण, 'समकम् ' एककालस्, 'उपस्थितस्य ' उद्यनस्य, रागाऽऽशुरूरणोपाये. विति प्रक्रमः । यदि बा--' समयम् एतदभिधायकम्, सि प्रति इति शेषः उपस्थितस्य तदुकानुष्ठानांत स्येत्यर्थः । मिया नाम आत्मसा विशेषणा 4 " सम यांच करने करणे तथा । औपम्ये चाधिवासे च कल्पशब्द विदुः ॥ १॥ निश संज्ञायते भवति । पात-" कवकपणालो "ति । तथा " अत्थे अ संकाय तो " ति । तत्र च स्वस्थ श्रात्मनः संकल्पः अध्यवसायस्तस्य विकल्पा- रागादयो भेदास्तेषां नाशः अभावः स्व सङ्कल्पविकल्पनाशः तथा च को गुगुः १ इत्याह--अर्थान्' रूपाssवीन् सङ्कल्पयतः रागाऽऽदिविषयतयाऽनध्यवस्यतः 'ततः" इति स्वयंपाका (से) तस्य प्रहीय कामगुणेषु तृतिर्थः । ततः स कीराः सन् किं विधते १, इत्याहसो बीयरागो वसन्चो, ads नाणाssवरणं खयं । तदेव जं दंसणमावरे, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥ 9 5 'सः' इति दीनतृष्णो ' बीतरागः ' वितरागद्वेषो भव ति दिपायगुणस्थानापामि रिति तथा कृतकृत्य व कृतकृत्य प्राप्तायादमेन मुक्तः । ' कृपयति ' कयं नयति ' कानावरणं वदयमाणस्परूपं कृणेन समयेन तथैव यद्दर्शनं कु शनाऽऽदि 'आवृणोति' स्थगयति दर्शनावरणमित्यर्थः, य ' अन्तरायं' दानाऽऽदिलब्धिविघ्नं प्रकरोति 'कर्म' अन्तरायनामकमित्युकं भवति स हि कपितमोहनीयस्तीर्णमहासागर व श्रमोपेतो विश्रम्यान्तर्मुहूर्त्त तद् द्विचरमसमये निषा प्रगत्यादिनापयति समये माssवरणादित्रयमिति सूत्रार्थः । ननु तत्कयाश्च के गुणमवाप्नोति ? इत्याहसतच जागा पासई य For Private & Personal Use Only 9 अमोहो होह निरंतराए । भास झाणसमाहिजुनो, आउवखए मुकखगुवे मुद्दे ।। १०६ ।। 'सर्व' निरवशेषं, 'तनः' ज्ञानावरणाऽऽविक्रयात् 'जाना'ति' विशेषरूपतयाऽवगच्कृति, पश्यति च सामान्यरूपतया, चः समुचयार्थः तत् समुचयस्य 3 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy