SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ (४९३) पमायट्ठाण अभिधानराजेन्द्रः । पमायेहाण चराचरे हिंसइऽणेगरूवे। सोदुमशक्नुवन् बिलानिष्कामति ३। 'जिह्वायाः' जिह्वेन्द्रिचित्तेहि ते परितावेइ बाले, यस्य, रस्यते आखाद्यत इति रसस्तं ' मनोशं' मधुराऽऽदि, 'अमनोशं 'कटुकाऽऽदि, तथा बडिशं प्रान्तन्यस्ताऽऽमिषो पीलेइ अत्तट्ठ गुरू किलिडे ॥ ३॥ लोहकीलकस्तेन विभिन्नकायो-विदारितशरीरो बडिशविभावाणुवाएण परिग्गहेणं, भिन्नकायः, 'मत्स्यः ' मीनो यथाऽऽमिषस्य मांसाऽऽदेर्भोगः उप्पायणे रक्खणसनिओगे। अभ्यवहारस्तत्र गृद्ध आमिषभोगगृद्धः ४ । काय इह स्पर्शवए विओगे य कहं सुहं से, नेन्द्रियं,सर्वशरीरगतत्वख्यापनार्थ वाऽस्यैवमुक्तं, तस्य,स्पृसंभोगकाले य अतित्तलाभे॥३३॥ श्यत इति स्पर्शस्तं 'मनोशं' मृदुप्रभृति, 'श्रमनाशं' कर्क शाऽऽदि,शीतं शीतस्पर्शवजलं--पानीयं,तत्रावसनः अवमग्नः भावे अतित्ते य परिग्गहे य, शीतजलावसन्नो, अहिः-जल वरविशेषगृहीतः--कोडीकृतो सत्तोवसत्तो न उवेइ तुडिं। ग्राहगृहीतो महीष इवारण्ये, वसतौ हि कदाचित्केनचिदुअतुहिदोसेण दुही परस्स, न्मोच्येतापीत्यरण्यग्रहणम् ५। 'मनसः'चेतसो भावः श्रलोभाऽऽविले आययई अदत्तं ।। ६४ ॥ भिप्रायः, स चेह स्मृतिगोचरस्तं. 'ग्रहणं' ग्राह्यं वदन्तीन्द्रि याविषयत्वात्तस्य । 'मनाशं मनोज्ञरूपाऽऽदिविषयम् 'अमनोतएहाऽभिभूयस्स अदत्तहारिणो, शं' तद्विपरीतविषयम् । एवमुत्तरग्रन्थोऽपि भावविषयरूपाभावे अतित्तस्स परिम्गहे य । ऽऽद्यपेक्षया व्याख्येयः। यद्वा स्वप्नकामदशाऽऽदिषु भावोपस्थामायामुसं वड्डइ लोभदोसा, पितो रूपाऽऽदिरपि भाव उक्तः,स मनसो ग्राह्यः स्वमकामद शाऽऽदिषु हि मनस एव केवलस्य व्यापार इति।कामगुणेषु' तत्थावि दुक्खा न विमुच्चई से ।। ६५ ।। मनोज्ञरूपाऽऽदिषु 'गृद्धः' श्रासक्तः (करेणुमग्गावहिए व मोसस्स पच्छा य पुरत्थो य, णागे इति) इवार्थस्य चस्य भिन्नक्रमत्वात् करेएवा करिपोगकाले य दुही दुरते। ण्या, मार्गेण-निजपथेनापहृतः- आकृष्टः करेणुमार्गापड़तः, एवं अदत्ताणि समाययंतो, 'नाग इव' हस्तीय । स हि मदान्धोऽप्यदूरवर्तिनी करेणुमभावे अतित्तो दुहिनो अणिस्सो ॥ ६ ॥ पदर्य तद्रूपाऽऽदिमोहितस्तन्मार्गानुगामितया च गृह्यते.सं ग्रामाऽऽदिषु च प्रवेश्यते,तथा च विनाशमामोतीति दृष्टान्तभावाणुरत्तस्स नरस्स एवं, त्वेनोक्तः । श्राह-एवं चतुरादीन्द्रियवशादेव गजस्य प्रवृत्तिकत्तो सुहं होज कयाइ किंचि। रिति कथमस्याऽत्र दृष्टान्तत्वेनाभिधानम् ? । उच्यते, पवमेतत्थोत्रभोगे वि किलेसदुक्खं, तत्, मनःप्रधान्यविवक्षया त्वेतन्नेयम्। यदि वा-तथाविधकानिव्वत्तई जस्स कए ण दुक्खं ॥ ७॥ मदशायां चक्षुरादीन्द्रियव्यापाराभावेऽपि मनसः प्रवृत्तिरिति एमेव भावम्मि गओ पोस, न दोषः। इह चानानुपूर्व्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुप न्यास इत्यष्टसप्ततिसूत्रावयवार्थः। उवेइ दुक्खोहपरंपराओ। उक्तमेवार्थ सहक्षेपत उपसंहारव्याजनाऽऽह-- पदुद्दचित्तो य चिणाइ कर्म, एविंदियत्था य मणस्स अत्था, जं से पुणो होइ दुहं विवागे ॥ ६८॥ दुक्खस्स हेउं मणुयस्स रागिणो। भावे विरत्तो मणुओ विसोगो, ते चेव थोवं पि कयाइ दुक्खं, एएण दुक्खोहपरंपरेण । न वीयरागस्स करिति किंचि ॥ १० ॥ न लिप्पई भवमझे वि संतो, एवम् उक्तन्यायेन, 'इन्द्रियार्थाः 'चक्षुरादिविषया रूपाऽऽदजलेण वा पोक्खरिणीपलासं ॥६६॥ यः,चशब्दो भिन्नक्रमः। ततो मनसोऽर्थाश्च-उतरूपाः, उपलनवरं 'श्रोत्रस्पेति' श्रोनेन्द्रियस्य,शब्द्यत इति शब्दो-ध्वनि- क्षणत्वादिन्द्रियमनांसि च दुःखस्य (हेउं ति) हेतवो मनुजस्तं, 'मनाझं' काकलीगीताऽऽदि, अमनोशे' खरकर्कशाऽऽदि, स्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । विपर्यये गुणमाहतथा (हरिणभिय व्व मुद्धे त्ति) मृगः सर्वोऽपि पशुरुच्यते, 'ते चैव' इन्द्रियमनोऽर्थाः 'स्तोकमाप' स्वल्पमपि. कयदुक्तम्-"मृगशीर्षे हस्तिजाती, मृगः पशुकुरङ्गयोः।" इति । दाचिद् दुःख (न) नैव वीतरागस्य, उपलक्षणत्वाद्वीतद्वेषहरिणस्तु कुरा पवेति तेन विशेष्यते, हरिणश्चासी मृगश्च स्य, कुर्वन्ति 'किञ्चिदिति' शारीरं मानसं चेति सूत्रार्थः। हरिणमृगः, 'मुग्धः' अनभिज्ञः सन्, 'शब्दे' गौरिगीताss- ननु न कश्चन कामभोगेषु सत्सु वीतरागः संभवति, त्मके तृप्तः-तदाकृष्टचित्ततया तत्रातृप्तिमान् । 'घ्राणस्य' सन्कथमस्य दुःखाभावः ?, उच्यतेइति । घ्राणेन्द्रियस्य, गन्ध्यते घ्रायत इति गन्धस्तं 'मनोशं' न कामभोगा समयं उविंति, सुरभिम् , 'अमनोज्ञम् 'असुरभिम् ,तथौषधयो-नागदमन्या न यावि भोगा विगई उविति । दिकास्तासां गन्धस्तत्र गृद्धो-गृद्धिमानौषधिगन्धगृद्धः सन् (सप्पे विलाप्रो विव त्ति) इवशदस्य भिन्नमत्वात्सर्प जे तप्परोसी य परिग्गही य, इव बिलानिकामन् , स ह्यस्यन्तप्रियतया तनन्धं सो तेसु मोहा विगई उवेइ ॥ १०१ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy