SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ( २८ ) अभिधान राजेन्द्रः । एसि (यू ) एसि (ए) - प्रदेशिन- पुं० । स्वनामख्याते श्वेताम्बिकानग राजे प्राच्यभवे सूर्यामदेवे, रा० । तत्कथा महिनिए महज्जुतीए महाजसे महासोक्खे महाणुजागे सूरियाने देवे । श्रहो णं भंते! सूरियाने देवे महिडिए० जाव महापुजावे, सूरियाजेणं जंते ! देवेनं सा दिव्वा देवकी सा दिन्वा देवजुई दिन्वे देवाणुभागे किष्मा किमा पत्ते किवा अभिसममागते, पुत्रभवे के आसि, किंणामए बा, किंगुत्तरणं वा कयरंसि वा गामंसि वा जाव सम्मिसंसि वा किं वा दच्चा किंवा भुच्चा किं वा समायाता कस्स वा तहारूनस्स वा समएरस वा माहणस्स ना अंतिए एगमवि आय सोच्या सिम्म तेरा सूरियाने देवे वा दिव्या दे डी०जाव देवानागे बद्धे पत्ते अनि समागते । मोयमादिसणं जगवं महावी: भगवं गोयम ति श्रमंतेचा एवं बयासी एवं खलु गोमा ! तेणं कालेणं तेणं समां see ii दीवे माहे वासे केकयछे लाम जवए होत्या रिकित्थिमियममि तत्थ णं केकयके जलवए सेयंबिया णामं गर । होत्था रिकित्थिमिवसमिका ० जाव परिरूवा । तीसे णं सेयंबियाए पयरीए बहिया उत्तरपुरच्छिमे दिसीनाए एत्य णं भिगवणे जामं उज्जाणे होत्या रम्मे दवणगासे सन्वोज्यपुष्फफलसमि सुहसुरभिसं बनाए छायाए सन्नतो चेव सम व पासादी०जाब परिरूत्रे तत्थ णं सेयंबियाए एगरीए पएसी पाम रामा होत्या महया हिमवंत जात्र विहरति थपिए अघमिट्ठे अधम्मक्खाई अथमाए अधम्पपलोई अधम्मपजणणे धम्मसीससमुयारे अश्रमेण चैव वित्ति कप्पेमाणे हा बिंद जिंद पवत्तएपावे कोपे के रोदे खोड़े मोहिनपाली साहसिए उकंचणवंचएमायाणियमिकूरुकवडसं प ओगबहुले पिस्सीले - व्वणिग्गुणिम्प्रेरे णिपचक्खालपोस होवना से बहुलं - पच उपयामियपसुपक्खिसरीसवाणं घाताए वहाए उच्छेrore म्प समुद्दि गुरूणं जो अजुट्ठेति पो विजयं पजइ, सयस्स वि गं जणवयस्स शोस करं वा भरंवा वित्तिं पव्वते । तस्स लं पदेसिस्स रखो सूरियकंता णामं देवी होत्या सुकुमालपाणिपाया, धारिणीवस । परसिया रास असुरना० जाव विहरति । तसणं पदेसिस्स रपो जेढे पत्ते सूरियकताए देवीए अत्तए सूरियते । मं कुमारे होत्या सुकुमालपाणिपाए जान पकिरुवे । से गं सूरियकं ते कुमारे युवराया कि होत्या । पए Jain Education International एसि (यू ) सिस्स रखो रज्जं च रक्षं च बलं च वाहणं च कोर्स च कोडागारं च पुरं च ते उरं च जग्वयं च यमेत्र पच्चु - क्खमाणे परचुक्खमाणे विहरति । तस्स णं पदेसि - स रखो जेटुभावसर चित्रे ग्रामं सारी होत्या - वे० जात्र बहुजणस्स अपरिनूर सामभयदं उप्पयाप्रत्थसत्यईहामइत्रिमारए उप्पत्तियाए वेलइयाए कम्प्रियाप् पारिणामियाए चन्निहाए बुद्धीए नवत्रेते एसिस्स रणो बहु कब्जे य कारणेसु य कुकुंबेसु य मंदमु य गुज्जेसु म रहस्ते यच्छिएस य ववहारेसु आपु पिज्जे पडि पुच्छणजे मेढीपमाणे आधारे आलंबणे च खूनूए सब्बडागसव्वभूमियासु लखपच्चए विदिष्यत्रिय र रज्जधुर चिंतर यात्रि होत्या । तेणं कालेणं तेणं समयेणं कुणाला सामं जव दोत्था रिद्धि त्थिमियसमिद्धे । तत्थ णं कुणालाए tray सावत्थी णामं पयरी होत्या रिष्टि थपियममि[फा०] जान पढिरूदा । तीसे णं सावत्थीए गरीए बढ़िया उत्तरपुरच्छ दिसीनाए कोइए णामं चेइए होत्या पोरा० जाव सुरम्मे पासादीए दरिस णिज्जे । त्थ सावत्यre rate परमिस्स राम्रो अंतेवासी जियसत्तू लाम राया होस्था, मझ्या हिमवंत व्जाव विहर तए णं पदेसी राया या कया महत्वं महम्यं मद्दरिहं निजलं रायारिहं पाहु लज्जा सज्जता चित्तं सारहिं सांइ, सदा वेत्ता एवं बयासी - गच्छहणं तुमं चित्ता ! सावत्थिं गगरि, जियस तुम रो इमं महत्यं ● जात्र पाहुडं उवणे जाई तत्थ रायकाणि य रायणिउत्ते य रायववहारे य ताइं जियस - ससियमेव पच्चुत्रेक्खमाणे पच्चुवेकनमाणे विहराहितिक विसज्जिते । तए एं से चित्ते सारही पए सिहरछा एवं वृत्ते समाणे हडतुट्ट ०जाब परिसुणित्ता तं महत्थं जाव पाडुरं गिद्दड़, पएसिस्स रखो अंतियाओ परिणिक्खम, परिक्खिमित्ता सेयंविं गुगारं म मज्जेणं जेणेव सए गिहे तेणेव जवागच्छ उवागच्छित्ता तं महत्० जाव पाडु वेइ, कोकुंचियपुरिसे सद्दात्रेति, सदावेइता एवं बयासी खिप्पामेव जो देवाप्पिया ! सत्यं जाब चारघंटं आसरहं जुतामेव उबडवेह ० जाव पच्चपिण । तेते ते कोनुं वियपुरिसा चित्तसार हिस्स एयम विrej पाडेसुति, परिसुणेड़ता हडतुड० नाव हियया विप्पामेव सत्यं जाव जुद्धसज्जं चाउ आसरहं जुत्तामेव उति, तमाणत्तियं पच्चपिणंति । ततेां से चिने सारही कोकुंबियपुरिसेणं अंतिए एवम सोच्चाणिसम्म हट्ट जाव हियए एढाए कयबलिकम्प कयको य मंगलपायच्छत्ते संपवरून म्मियकवय उप्पीझेय सरास For Private Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy