________________
पमायट्ठाण
माभिधानगजेन्डः।
पमायहाण
ह्यते । असंख्यातानामसंख्यातभेदत्वात् । प्रग्रहस्थानं तु-प्र- ते संसारमणंत, हिंडंति पमायदोसेणं ।। ५२५ ।। कर्पण गृह्यतेऽस्य वचनमिति प्रग्रहः-उपादेयवाक्योऽधिपति
'येपां'प्राणिनां, ' तुः' पूरणे, प्रमादेनोपलक्षितानां 'गबेन स्थापितः,स च लौकिको,लोकोत्तरश्चातस्य स्थानम् । त
च्छति' जति, कालः 'निरर्थकः ' निष्ययोजनः, क्व?च लौकिकं पञ्चवा-राजयुवराजमहत्तरामात्यकुमारभेदात् ।
• धौ' धर्मविषये, धर्मप्रयोजनरहित इत्यर्थः । प्रमादतो हि लोकोत्तरमपि पञ्चधैव-प्राचार्योपाध्यायप्रवृत्तिस्थावरगणा
नश्यन्त्येव धर्मप्रयोजनानि । ते. किमित्याह-संसारम् 'अवच्छेदकभेदात् । 'योधस्थानम्' अालीढाऽऽदि ।' बलस्थानं
नन्तम् ' अपर्यवासितं, ' हिण्डन्ते' भ्राम्यन्ति, प्रमाददो निश्चलस्थितिरूपं,तत्र सादिसपर्यवसिताऽऽदि परमारवादी
घेण' हेतुनेति गाथार्थः। नाम् । गणनास्थानम्-एककाऽऽदि । सन्धानस्थानम-द्रव्यतः
___ यतश्चैवं ततः किं कर्त्तव्यमित्याहकमचुकाऽऽदिगतम्। भावस्थानम्-औदयिकाऽऽदिको भावस्तिष्ठन्त्यत्र जन्तव इति कृत्येति गाथात्रयार्थः ।
तम्हा खलु प्पमाय, चइनणं पंडिएण पुरिसेणं ।
दसणनाणचरित्ते, कायव्वो अप्पमायो उ ॥ ५२६ ॥ सम्प्रति येनात्र प्रकृतं तदुपदर्शयन्नुपदेशसर्वखमाह
तस्मात् ' खलु' निश्चयेन, प्रमादं त्यक्त्वा , 'पाण्डतेन' भावप्पमायपगयं, संखाजुत्ते अ भावठाणम्मि।
बुद्धिमता पुरुपेण, उपलक्षणत्वात् स्यादिना च । दर्शनं च चइऊण इय पमायं, जइयव्वं अप्पमायम्मि ।। ५२२ ॥
शानं च चारित्रं चेति समाहारस्तस्मिन् मुक्तिमार्गतया प्रा. भावप्रमादेन उक्तरूपण प्रकृतम्-अधिकारः,तथा(संख त्ति)स- गभिहिते, 'कर्तव्यः 'विधेयः, 'अप्रमादः ' उद्यमः, ' तुः' इन्ख्यास्थानं,ताक्लेन,चस्य भिन्नक्रमत्वाद्भावस्थानेन च । कोऽ. अवधारणार्थ इत्यप्रमाद एव, न तु कदाचित्प्रमादः, तस्यैथः ?,संख्यास्थानेन भावस्थानेन च,सर्वत्र सुख्ख्यत्ययेन सप्तमी। वं दोषदुएत्वादिति गाथार्थः । इत्यवासतो नामनिष्पन्नपात्र हि गुरुवृद्धसेवाऽऽद्यभिधानतः, प्रकामभोजनाऽऽदिनि. निक्षेपः। पंधतश्च भावप्रमादा निद्राऽऽदयोऽर्थात्परिहर्तव्यत्वेनोच्यन्ते, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयम् तच्चेदम्ते चैकाऽऽदिसंख्यायोगिन औदयिकमावस्यरूपाश्चेति भावः।
अचंतकालस्स समूलयस्स, त्यक्त्वा विहाय,इतीत्वयंप्रकारं प्रमाइन। किमित्याइ-"यति
सव्यस्स दुक्खस्स उ जो पमोक्खो। तव्यं " यत्नो विधेयः, क ? ' अप्रमादे' प्रमादप्रतियोगिनि, धर्म प्रत्युद्यम इति गाथार्थः ।
तं भासओ मे पडिपुन्नचित्ता, अस्यैवार्थस्य दृढीकरणार्थमुत्तमनिदर्शनमाह
सुणेह एगग्गहियं हियत्थं ॥ १ ॥ वाससहस्सं उग्गं, तवमाइगरस्स आयरंतस्स ।
अन्तमतिक्रान्तोऽत्यन्तो, वस्तुनश्च द्वावन्तौ-श्रारम्भक्षणः,
समाप्तिक्षणश्च । तथा चान्यैरप्युच्यते-" उभयान्ता परिजो किर पमायकालो, अहोरतं तु संकलिग्रं ॥५२३।।
च्छिन्ना बस्तुसत्ता नित्यतेति । " तोहाऽऽरम्भलक्षणाबारसवासे अहिए, तवं चरंतस्स बद्धमाणस्स ।
न्तः परिगृह्यते, तथा चात्यन्तः अनादिः कालो यस्य जो किर पमायकालो, अंतमुहुत्तं तु संकलियं ॥५२४॥
सोऽयमत्यन्तकालस्तस्य, सह मूलेन-कपायाऽऽदिविरतिवर्षसहस्रमिति कालात्यन्तसंयोगे द्वितीया । ततश्च वर्षस
रूपेण वर्तत इति समूलकः प्राग्वत्तस्य । उक्नं हिहरप्रमाणं कालं यावत् 'उग्रम्' उत्कटं तपः 'अनशनाss
"मूलं संसारस्स उ, हुंति कसाया अविरती य।" 'सर्वदि 'श्रादिकरस्य'ऋषभनाम्नो भगवत प्राचरती यः कि
स्य ' निरवशेषस्य, दुःखयतीति दुःखं संसारस्तस्य, अलेति परोक्षाऽऽसवादसूचकः।' प्रमादकालः' यत्र प्रमादोऽ
सातं चेह दुःखं गृह्यते, अत्र च पक्षे मूलं रागद्वेषा यः भूत् , यत्तदोरभिसंबन्धात् सोऽहोरायं तुः ' अवधारणे ।
प्रकर्षण मोक्षयति-मोचयतीति प्रमोक्षः-आत्मनो दुःखाप
गमहेतुः. पूर्वत्र तुशब्दस्यावधारणार्थस्येह संबन्धात् प्रमोक्षततोऽहोरात्रमेव, किमयमेकावस्थाभाविनः प्रसादस्य काल उतान्ययेयाशयाऽऽह-सङ्कलितः।किनुकं भवति?-अप्रमा
एव । तं ' भाषमाणस्य' प्रतिपादयतः, यदि वा-प्रमोक्षः दगुणस्थानस्यान्तर्मोहसिकन्वे नानेकशी पिप्रभावशाप्ती नदव
अपगमस्तं भाषमाणस्येति । कोऽर्थः ?-यथाऽसौ भवति स्थितविषयभूतस्यान्तमहतस्यायदत्वा तेपामतिसूक्ष्म
तथा प्रवाणस्य ( मे ) मम प्रतिपूर्ण विषयान्तरागम
नेनाखण्डितं विसं चिन्ता वा येषां ते प्रातपूर्णाचत्ताः, तया सर्वसङ्कलनायामप्यहोगात्रसेवाभूत् । तथा द्वादशवर्षारयधिकानि तपश्चरती बर्द्धमानस्य यः किल प्रमाद
प्रतिपूर्णचिन्ता चा।' शृणुत' अाकर्णयत, एकाग्रस्य एका
ऽऽलम्बनस्यार्थाश्चतसी भाव एकात्र्यं ध्यानं, तच्च प्रक्रमाकालः प्राग्वत्सोऽन्तर्मुहूर्तमेव सङ्कलितः, इहाप्यन्तर्मुहूर्ता नामसंख्येयभेदत्वात् प्रमादस्थितिविषयान्तर्मुहर्तानां सू.
द्वाऽऽदि,तस्मै हितमेकाग्रहितं पाठान्तरत एकान्तहितं धमत्वं, सङ्कलनान्तर्मुहर्तस्य च बृहत्तरत्वमिति भावनीयम् ।
वा, हितः तत्वतो मोक्ष एव, तदर्थमिति सूत्रार्थः । अन्ये त्वेतदनुपपत्तिमीत्या निद्राप्रमाद एवायं विवक्षित इति
यथा प्रतिज्ञातमाहव्यावक्षत इति गाथाद्वयार्थः ।
णाणस्स सच्चस्स पगासणाए, इत्थमुत्तमनिदर्शनेनाप्रमादानुष्ठाने दायमापाद्य विपर्यये
अन्नाणमोहस्स विवज्जणाए । दोषदर्शनद्वारेण पुनस्तदेवाऽऽपादयितुमिदमाह
रागस्स दोसस्स य संखएणं, जेसिं तु पमाएणं, गच्छा कालो निरत्थो धम्मे । । एगंतसुक्खं समुवेइ मोक्खं ।। २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org