SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ पमागणदोस (४७६) अभिधानराजेन्दः । पमाय माहारमाहारयतः प्रासैषणादोषे. प्राचार २ श्रु०१ चू०१ अथ क्रमेण दृष्टान्तमाचक्षते. अ० उ० । याषता यस्योदरं पूर्यते तावद् वा प्रमाणं,तदति. यथा सन्निकर्षाद्यस्वसंविदितपरानवभासकझानदर्शनावरिक्तभोजनदोषे, जीता। पर्ययसंशयानध्यवसायाः ॥२५॥ पमाणपक्ख-प्रमाणपक-पुं० । वर्षमासाऽऽदिप्रमाणकारिख शुक्ले कृष्णे वा पने, कल्प० । [पमाणपक्खंतरायलेहं अत्र सन्निकर्षाऽऽदिकमज्ञानात्मकस्य दृष्टान्तः, अस्वसंधिति।] प्रमाणपक्षी वर्षमासाऽऽदिमानकारिणौ यो पक्षौ शु दितज्ञानमनात्मप्रकाशकस्य, परानवभासकशानं बाह्यार्थाssक्लकृष्णपक्षौ, तयोः (अंत त्ति ) अन्तर्मध्ये पूर्णिमाया पलापिज्ञानस्य, दर्शनं निर्विकल्पकस्य, विपर्ययाऽऽदयस्तु मित्यर्थः । तत्र (राय ति ) राजन्त्यः शोभमानाः (लेहं ति) समारोपस्येति ॥२५॥ लेखाः कलाः यस्य स तथा । कल्प०१ अधि० ३ क्षण।। कथमेषां तत्स्वरूपाऽभासता? इत्यत्र हेतुमाहुःपमाणपत्त-प्रमाणप्राप्त-त्रि० । अन्यूनातिरिक्त, कल्प० १ तेच्या स्वपरव्यवसायस्यानुपपत्तेः ॥२६॥ अधि०६क्षण | द्वात्रिंशत्कवलमात्राऽऽहारिणि,भ०।"वत्तीसं यथा चैतेभ्यः स्वपरव्यवसायो नोपपद्यते, तथा प्रागुप. कुकडिअंडगप्पमाणमत्ते कवले आहारमाहारमाणे पमाणप- दर्शितमेव ॥२६॥ रत्ना०६ परिः। से।" भ०५श.७ उ०। पमाणीकय-प्रमाणीकृत-त्रि० । प्रमाणत्वेनाभ्युपगते, प्रति०। पमाणसंवच्छर-प्रमाणसंवत्सर-पुं० । प्रमाणं परिमाण दिव. साऽऽदीनां, तेनोपलक्षितो नक्षत्रसंवत्सराऽऽदिः प्रमाणसंव पमाय-प्रमाद-पुं० । प्रकर्षण माद्यन्त्यनेनेति प्रमावः । उन्सरः । संवत्सरभेदे, स्था। त्त० ४ अ० । सूत्र० । प्रमादतायाम् , स्या०। विषयक्री डाभिष्वङ्गे, आचा० १ श्रु०२ अ० ३ उ० । प्रमादोऽयल पमाणसंवच्छरे पंचविहे पलत्ते । तं जहा-णक्खत्ते १, इति, श्रारब्धेऽप्यनुत्थानशीलता । द्वा० १६ द्वा० । उत्त० । चंदे २, उऊ ३, आइच्चे ४, अभिवड्डिए ५॥ प्रचुरकर्मेन्धनप्रभवनिरन्तराविध्मातशारीरमानसानेकदुःप्रमाणसंवत्सरः पञ्चविधः । तत्र नक्षत्र इति नक्षत्रसंव- खहुतवहज्वालाकलापपरीतमशेषमेव संसारवासगृहं पश्यसरः, स च उक्कलक्षणः, केवलं तत्र नक्षत्रमण्डलस्य च. स्तन्मध्यवर्त्यपि सति च तन्निर्गमनोपाये वीतरागप्रणीतन्द्रभागमात्र विवक्षितमिह तु दिनभागाऽऽदिप्रमाणमिति । धर्मचिन्तामणी यतो विचित्रकर्मोदयसाचिव्यजनितात्प. तथा चन्द्राभिवर्द्धितावप्युक्तलक्षणावेव किं तु तत्र युगाव- रिणामविशेषादपश्यन्निव तदुभयमविगणय्य विशिष्टपरलोयवतामात्रमिह तु प्रमाणमिति विशेषः। ( उऊ इति ) कक्रियाविमुख एवाऽऽस्ते जीवः स खलु प्रमादः । तस्य च ऋतुसंवत्सरस्त्रिंशदहोरात्रप्रमाणैर्द्वादशभितुमासैः साव- प्रमादस्य ये हेतवा मद्याऽऽदयस्तेऽपि प्रमादाः । तत्कारणनमासकर्ममासपर्यायैर्निष्पन्नः पष्ट्यधिकाहोरात्रशतनयमा. त्यात् । उक्तं च-"मजं विषयकसाया, निदा विगहा य पंचमी न इति ३६० ।(आइञ्चति ) श्रादित्यसंवत्सरः, स च त्रि. भणिया । एए पंच पमाया, जीवं पाडेति संसारे ॥१॥" शहिनान्यर्द्ध चेत्येवंविधमासद्वादशकनिष्पन्नः पदयष्ट्यधि- एतस्य च पञ्चप्रकारस्यापि प्रमादस्य फलं दारुणो विपाकः। काहोरात्रशतत्रयमान इति ३६६॥ स्था०५ ठा०३ 70 । उक्तं चजं० । सू०प्र०।०प्र०।। "धेयो विषमुपभोक्त, क्षमं भवेत् क्रीडितुं हुताशेन । पमाणसोभंत -प्रमाणशोभमान-त्रि० । यथोक्तमपोभमा- संसारबन्धनगतै-- तु प्रमादः क्षमः कर्तुम् ॥१॥ ने . कल्प०१ अधि०२क्षण । अस्यामेव हि जाती, नरमुपहन्याद्विषं हुताशो चा । आसेवितः प्रमादो, हन्याज्जन्मान्तरशतानि ॥२॥ पमाणाभाव-प्रमाणाव-पुंप्रमाणानुत्पत्ती, "प्रत्यक्षा या प्रयान्ति पुरुषाः, स्वर्ग यश्च प्रयान्ति विनिपातम् । देरनुत्पत्तिः, प्रमाणाभाव उच्यते ।" सम्म० २ काण्ड । तत्र निमित्तमनार्यः, प्रमाद इति निश्चितमिदं मे ॥३॥ पमाणाभास-प्रमाणाऽऽभास-पुकाप्रमाणस्य स्वरूपाऽभा संसारबन्धनगतो, जातिजराव्याधिमरणदुःखार्त्तः । से, रत्ना । यत्रोद्विजते सत्वः, सोऽप्यपराधः प्रमादस्य ॥४॥ प्रमाणस्य स्वरूपाऽऽदिचतुष्टयादिपरीतं तदाभासम् ॥२३॥ आशाप्यते यदवश-स्तुल्योदरपाणिपादवदनेन । पूर्वपरिच्छेदप्रतिपादितात्प्रमाणसंबन्धिनः स्वरूपाऽदिचतु कर्म च करोति बहुविध-मेतदपि फलं प्रमादस्य ॥५॥ प्यात्स्वरूपसंख्याविषयफललक्षणाद्विपरीतमपरं स्वरूपाss इह हि प्रमत्तमनसः, सोन्मादद्वदनिभृतेन्द्रियाश्चपलाः । दिचतण्याभासं स्वरूपाभासं संख्याऽभासं विषयाभा यत्कृत्यं तदकृत्वा, सततमकार्येवभिपतन्ति ॥ ६॥ सं, फलाभासं चेत्यर्थः। तद्वदाभासत इति कृत्वा ॥२३॥ तेषामभिपतिनाना-मुभ्रान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दाणः, वनतरवश्वाम्युसेकन ॥ ७॥ । तत्र स्वरूपाऽऽभासं तावदाहुः दृक्षाऽप्यालोकं नैव विश्रंसितव्यं, अझानाऽऽत्मकानात्मप्रकाशकस्खमात्रावभासकानार्वकल्प तीरं नीता भ्राम्यते वायुना नौः। कसमारोपाः प्रमाणस्य स्वरूपाभासाः ॥ २४ ॥ लब्ध्वा वैराग्यं भ्रष्टयोगप्रमादाद्, अशानाऽऽत्मकं च, अनात्मप्रकाशकं च, स्वमात्रावभासकं भूयो भूयः संसृतौ वम्भ्रमन्ति ॥८॥" इति । च, तिर्विकल्पकं च, समारोपश्चेति प्रमाणसंबन्धिनः स्व- ।। नं. । आय० । प्राचा. । उत्त। सूत्रपा०।०। रूपाऽऽभासाः प्रमाणाऽऽभासाः प्रत्येयाः ॥ २४ ॥ पञ्चा० । जीवा० । १० । श्रातु० । पालस्ये, औ० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy