SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ पमागा भनिधानगजेन्द्रः। पमाथा नुपपत्तेरनुमानरूपत्वात् । न च सपक्षसद्भावासद्भाव अथात्राऽऽशक्य व्यभिचारमपसारयन्ति-- कृतोऽनुमानार्थापल्या दः, पक्षधर्मतासहितादनुमानात्त उपादानबुद्धयादिना प्रमाणाद्भिन्नेन व्यवहितफलेन हेतोद्रहितस्य प्रमाणान्तरत्वानुषङ्गात् । न च पक्षधम्मत्वव. मध्यमनुमानमेव नास्तीति वाच्यम्-" पित्रीश्च ब्राह्मणत्वे व्यभिचार इति न विभावनीयम् ॥ ७॥ न, पुत्रव्राह्मणनाऽनुमा । सर्वलोकप्रसिद्धान, पक्षधर्ममपे- प्रमाणफलं च भविष्यति. प्रमाणात् सर्वथा भिन्नं च भक्षते ॥३॥" इति भट्टेन स्वयमेवाभिधानात् । रत्ना०२ परि०।। विष्यति, यथोपादानबुद्धयादिकमिति न परामर्शनीयं योगभगवतीपञ्चमशतके चत्वारि प्रमाणान्युक्तानि, रत्नावतारि रित्यर्थः ॥ ७॥ कायां तु द्वे कथम् ?. इति प्रश्ने उत्तरम्-रत्नावतारिकायां तु अत्र हेतुःपरोक्षप्रमाणे ऽनुमानोपमानाऽऽगमलक्षण प्रमाणत्रयस्यान्तर्भा- तस्यैकप्रमातृतादात्म्यन प्रमाणादभेदव्यवस्थितेः ॥८॥ वविवक्षया प्रमाण द्वयमुक्तमस्तीति बोध्यम्॥१२॥ही०२प्रका। एकप्रमातृतादात्म्यमपि कुतः सिद्धमित्याशयाऽऽहु:प्रत्यक्षानन्तरं परोक्ष लक्षयन्ति प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिपअस्पष्टं परोक्षम् ॥१॥ तीतेः ॥४॥ प्राक्मावतस्पष्टत्वाभावभ्राजिष्णु यत् प्रमाणं तत्परोक्ष : यस्यैवाऽऽत्मनःप्रमाणाऽऽकारेण परिणतिस्तस्यैव फलरूलक्षयितव्यम्। पतया परिणाम इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः ॥६॥ अथैतत् प्रकारतः प्रकटयन्ति एतदेव भावयन्तिस्मरणप्रत्यभिज्ञानतकोनुमानागमभेदतस्तत्पश्चप्रकारम् ॥२॥ यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वस्पष्टम् ॥२॥ रत्ना० ३ परि० । सम्म० । सूत्र संव्यवहारिभिरस्खलितमनुभवात् ॥ १० ॥ (११) प्रमाणफलम्-एवं प्रमाणस्य लक्षणसंख्याविषयाना ख्याय फलं स्फुटयन्ति न खल्वन्यः प्रमाता प्रमाणपर्यायतया परिणमतेऽन्यश्चोयत्प्रमाणन साध्यते तदस्य फलम् ॥१॥ पादानहानापेक्षाबुद्धिपर्यायस्वभावतयेति कस्याऽपि सचेतयद् वक्ष्यमाणमशाननिवृत्यादिकं प्रत्यक्षाऽऽदिना प्रमाणेन सोऽनुभवः समस्तीत्यर्थः ॥१०॥ साधकतमेन साध्यते तदस्य प्रमाणस्य फलमवगन्तव्यम् ॥१॥ यथोक्तार्थानभ्युपगमे दूषणमाहुःअथैतत्प्रकारता दर्शयन्ति इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्ज्येत ।११। इतरथेत्येकस्यैव प्रमातुः प्रमाणफलतादात्म्यानङ्गीकारे इमे तद् द्विविधम् आनन्तर्येण, पारम्पर्येण च ॥२॥ प्रमाणफले स्वकीये, इमे च परकीये इति नैयत्यं न स्यादिति तत्राऽऽद्यभेदमादर्शयन्ति भावः । तदित्थमुपादानाऽऽदौ व्यवहिते फले प्रमाणादभेदस्यानत्राऽऽनन्तर्येण सर्वप्रमाणानामझाननिवृत्तिः फलम् ॥३॥ ऽपि प्रसिद्धेन तेन प्रकृतहेतोर्व्यभिचार इति सिद्धम् ॥ ११ ॥ अज्ञानस्य विपर्ययाऽऽदेर्निवृत्तिः प्रध्वंसः स्वपरव्यवसिति अथ व्यभिचारान्तरं पराकुर्वन्तिरूपा फलं बोद्धव्यम् ॥ ३॥ अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिन्न साक्षात्फलेन अथापरप्रकारं प्रकाशयन्ति साधनस्यानेकान्त इति नाऽऽशङ्कनीयम् ।। १२ ।। पारम्पर्येण केवलज्ञानस्य तावत्फलमौदासीन्यम् ॥ ४॥ प्रमाणफलं च स्यात्, प्रमाणात् सर्वथाऽप्यभिन्नं च स्याद्यऔदासीन्यं साक्षात्समस्तार्थानुभवेपे हानोपादाने थाऽज्ञाननिवृत्तिरित्यनयो कान्तिकत्वं प्रमाणफलत्वान्यथाच्छाविरहान्माध्यस्थ्यमुपेक्षेत्यर्थः । कुत इति चेत् । उच्यते- उनुपपत्ततोरिति न शङ्कनीयं शायः॥ १२ ॥ सिद्धप्रयोजनत्वात् केवलिनां सर्वत्रौदासीन्यमेव भवति, कुत इत्याह-- हेयस्य संसारतत्कारणस्य हानादुपांदयस्य मोक्षतत्कारण- कथश्चित्तस्यापि प्रमाणाद्भेदेन व्यवस्यानात् ॥ १३ ॥ स्योपादानात सिद्धप्रयोजनत्वं नासिद्धं भगवताम् ॥ ४॥ । कथञ्चिदिति वक्ष्यमाणेन प्रकारेण ॥ १३ ॥ अथ केवलव्यतिरिक्तप्रमाणानां परम्पराफलं प्रकटयन्ति तमेव प्रकार प्रकाशयन्तिशपप्रमाणानां पुनरुपादानहानोपेक्षाबुद्धयः ।। ५ ॥ साध्यसाधनभावन प्रमाणफलयोः प्रतीयमानत्वात् ।१४। पारम्पर्यण फलमिति संबन्धनीयम् । नत उपदिये कुमका ये हि साध्यसाधनभावेन प्रतीयते । ते परस्परं भिद्यते, मिनीकर्पूग दावथै ग्रहणवुद्धिः,हेये हिममकराङ्गाराऽऽदी प.. यथा कुठारच्छिदे, साध्यसाधनभावन प्रतीयते च प्रमाणाऽ. रित्यागधुद्धिः, उपेक्षणीयेऽर्थानाप्रसाधकन्वेनोपादानहाना- ज्ञाननिवृयाख्यफले ॥१४॥ नहें जरतृणादौ वस्तुन्युपेक्षाबुद्धिः पारम्पर्येण फलमिति ॥५॥ अस्यैव हेतोरसिद्धतां परिजिहीर्घवः प्रमाणस्य साधनतां प्रमाणात्फलस्य भेदाभेदकान्तवादिनी योगसौगतान्निराक- तावत्समर्थयन्तेतुं स्वमतं च व्यवस्थापयितुं प्रमाणयन्ति प्रमाणं हि करणाऽऽरव्यं साधनं, स्वपरव्यवसिती साधतत्प्रमाणतः स्याद् भिन्नमभिन्नं च प्रमाणफलत्वान्य- कतमत्वात् ॥ १५ ॥ थाऽनुपपत्तेः ।। ६॥ यत् खलु क्रियायां साधकतमं, तत्करणाऽऽख्यं साधनं, यथा तदिति प्रकृतं फलं परामृश्यते ॥६॥ परश्वधः, साधकतमं च स्वपरव्यवसिता प्रमाणमिति ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy