SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ पमाण यादे सानिमा कसिद्विशेषः । यथाऽन्यदेशा ऽऽचवास्थितमा कारं कुतश्चि भ्रमनिमित ज्ञानं दर्शयति तथा दत्यन्तासन्तमपि किन दर्शयति ? । तथा च कथं शून्यवादान्मुक्तिः ? । तथा परतः प्रामाण्यमपि मिथ्यात्वाऽऽशङ्कायां कस्य चित् ज्ञानस्य बाधका नावान्वेषणाद्वक्तव्यम् । तदम्वेषणे च ना. का प्रमाणानामपहातो न कस्यचि ज्ञानस्य मिया कामाकारार्धप्रतिभाखो माऽपि बाधकाभावापेक्षा वान्तानिमतेषु तु तथा उपपदेश स्मृतिमात्। तथाहि एवं रजतमिति प्रतीताविरो रजतमिति पूर्ववरजतस्मरणं सा माताबभासते कृति स्मृतिप्रमोष उच्यते । यत्र स्मरामीति प्रत्ययस्तत्र स्मृतेरो स्मृतियेऽपि परामीति रूपवेद कारणात, स्मृतिप्रमोऽभिधीयते । अस्मिन्मते रजतमिति यत्फ लसंवेदनं; तत्किं प्रत्यकफलस्य लतः, किं वा स्मृतेः ? | यदि प्रत्यक्क फलस्य तदा ययेदमिति प्रत्यक्कफलं प्रतिनाति, तथा रजतमित्यपि ततश्च तुल्ये प्रतिभासे, एकं प्रत्यक्षम्, अपरं स्मरणमिति किं कुतो विशेषः ? अयोक्तं स्मरणस्याऽपि सतस्तनगमारोहमा सरिक रजतमित्य तिरेव तस्यां चान्युपगम्यमानायां कथं स्मृतिप्रमापः । अन्यथा मूच्छद्यवस्थायामपि स्यात् । श्रयेदमिति तत्र प्रत्ययाभा बासनमित्य कि स्थितिसम प्रतिभाति वत सन्निहितत्वेन ? | प्रतिज्ञासमानत्वेन तथाभ्युपगमे, न स्मृतिप्रमोषः । शुक्तिकाशकले हि स्वगतधर्मविशिष्ठे प्रतिभा माने, कुतो रजतस्मरणसंभावना ? । न हि घटग्रहणे परस्मरणसंजयः । श्रथ शुक्तिकारजतयोः सादृश्यात शुक्तिप्रतिभासे रजतस्मरणम् । न । तस्य विद्यमानत्वेऽप्यकिश्चित्करत्वात् । बाह्यजाधारणध्यासितं शुक्तिस्वरूपं प्रतिभाति तदा कथं सदृशवस्तुस्मरणम् ? । श्रन्यथा सर्वत्र स्यात् । सामान्यमात्रग्रहणे हि तत्कदाचिद्भवेदपि नासाधारणस्वरूपप्रतिराजेदमित्यत्र शुचिकाधकस्य प्रतिभासनास पाध्य पदेशः । सन्निहितत्वेनाप्रतिज्ञासमानस्याऽपि तद्विषयत्वायुपगमेन नामप्रति प्रासः स्यात् न चाप्रतिज्ञासमानामिन्द्रियाऽऽदीनामिव प्रीतिजनकानामपि पिता स शुक्रिकाशकविनाम (890) अभिधान राजेन्द्रः । 1 स्याः स्वरूपेणाऽनवगमात्प्रमोष इत्यन्युपगमो युकः । अथ स्मृत्ये प्रतिभाषस्युपगम्यते नन्येव सैव शून्यवादपरतः प्रामा एय भयादन ज्युपगम्यमाना विपरीतख्यातिरापतिता । न चात्राऽप्रतिपत्तिरेव । रजतमित्येवं स्मरणस्यानुभवस्य वा प्रतिभासनात् ॥ इदमत्रैम्पर्यम्-अर्थसं नमरोसामा लिङ्गं यदि पापामायकमभ्युपगम्यते ततसंवेद Jain Education International नम सामन मनुभूयमानतया न संवेद्यते । स्मृतिप्रमोषाभावप्रसङ्गात् । नाउप स्वर्थमाता प्रमोपमात् स्तु नाभ्युपगम्यते । तज्जतमित्यत्र संवेदनस्यापरोकत्वाभ्यु पगमेऽपि प्रतिज्ञासाभावप्रसका किि पूर्वोक्तदोषद्वय भयादभ्युपगतः तच तदभ्युपगमेऽपि समानम् । पमाण तथाहि सम्यग्रतयामासेऽपि शस्यते किमेव स्मृ तावपि स्मृतिप्रमोषः, उत सम्यगनुभव इति सापेक्षत्वा कान्वेषणे परतः प्रमाण्यम् ? । तत्र च भवन्मतेनानवस्था प्रद शिवतप्रमोषस्तोतरफानभावी यात्यां यत्र तु तदभावस्तत्र स्मृतिप्रमीषासंभव इति कथं न बाधकानावाक्कायां परतः प्रामाण्य दोषभयस्यावकाशः ? शून्यचाददोषमपि स्मृतियां पापगमेऽवश्यंभावि तथा हिस्कारोऽनुस्वचस्याकारश्याने यः प्रतिभाति सोऽवश्यं ज्ञानरचितोऽसत्प्रतिभाति । रजताऽऽदि• स्मृतेरप्यसन्निहितरजarssकारप्रतिज्ञास स्वभावत्वात्तत्सवं न दुत्पन्तावसन्निति तोति ि रूप. कर्म शून्यवादभमा भवतः स्मृतिप्रमोद तस्मृतिमा स्मृतिमा किंवा स्वायमात्र भदोरियत अम्पाऽऽकारयेदित्यमिति विकल्पः । तत्र नासौ स्मृतेरजावः । प्रतिभासाभावप्रसङ्गात् । अथान्याव भासोऽसौ । तदाऽत्रापि वकव्यम्- - किं तत्कालोऽन्यावभासो सौ, अथोत्तरकालजावी ?। यदि तत्कालभावी अन्यावभासः स्मृतेः प्रमोषः, तदा घटादिज्ञानं तत्कालज्ञावि तस्याः प्रमोषः स्यात् । श्रयोत्तरकाल भाभ्यस्त्रौ तस्याः प्रमोषः । तद्व्ययुक्तम् । अतिप्रसङ्गात् । यदि नामोत्तरकालमभ्यावभासः समुत्पन्नः पूर्वज्ञानस्य स्मृति अन्यथा सर्वस्य पूर्वज्ञानस्य स्मृतिनोपासन अथान्या SSकारवेदित्वं तस्या असो; तदा विपरीतख्यातिः स्यात् ?-न स्मृतिप्रमेोषः । कश्वाऽसौ विपरीत आकारस्तस्याः । यदि स्फुटार्थानामित्वं तदाऽसी प्रत्यकस्याऽकारः कथं स्मृतिसंबन्धी ? । तत्संबन्धत्वे वा तस्याः प्रत्यकरूपतेच स्यात् न स्मृतिरूपता । श्रत एव शुक्तिकायां रजनप्रतिभासस्य न स्मृतिरूपता तत्प्रतिज्ञा सेन व्यवस्थाप्यते । तस्य प्रत्यकरूपतया प्र तिभासनात् । नाऽपि बाधकप्रत्ययेन तस्याः स्मृतिरूपता व्यवस्वाप्यते । यतो बाधकप्रत्ययः तत्प्रतिभावस्यार्थस्यासद्रूपत्वमादवति न पुनस्तद्ज्ञानस्य स्मृतिरूपताम् । तपाई बाध कप्रत्यय एवं प्रवर्त्ततेनेदं रजतं न पुना रजतप्रतिभासः प्रकृतः स्मृतिरिति । तस्मृतिमोरूपता दशामभ्यु पगन्तुं युक्ता । श्रतो नायमपि सत्पक्षाः । तन्नार्थ संवेदनस्वरूप्रमप्यपरोकं सामान्यतो दृष्टुं लिङ्गं प्राभाकरैभ्युपगम्यमायामयानुमापकमिति मीमांसकम , " प्रमाणस्याऽधिपरिशकिस् भावस्य प्रामाण्यस्य स्वतः सिद्धिः १ । न हि धर्मिणोऽसिकौ सिद्धिप्रामापयसिद्धिरिति स्थितम् | सम्म० १ काएम । (साऽऽकारं ज्ञानं प्रमाणम् । निराकाराज्ञानवादी 'जाण' शब्दे चतुर्थभागे १६५६ पृष्ठे निरस्तः) ( मीमांसकानां शातृव्यापारः प्रमाणम् इति णाण ' शब्दे च तुना १९६३ पृष्ठे नकम् ) ( अनधिगताधिगन्तृत्वं प्रमा राम इति 'मा' २०६३ दर्शितम्) (वाविज्ञानं प्रमाणम् सौगतानामिति 'णाण' शब्दे चतुर्थजागे १६६४ पृष्ठे चकम् ) ( अव्यभिचारिविशिष्टार्थेौपलब्धिजनिका सामी प्रमाणम, इति णाण' शब्दे चतुर्थजागे १७६५ पृष्ठे उक्तम) ( ) इव्यादि चतुर्विधं प्रमाणम से किं तं पमाणे णं ! । पमाणे चउन्धिहे पत्ते । तं For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy