SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ (४६७) पमाण अन्निधानराजेन्दः । पमागा सर्वदेशप्रत्यक्षीकरणे च कालादिविप्रकृष्टानन्तप्रदेशप्रत्यक्षी ग्यभावस्य गृहीतत्वात्तत्राभावाऽऽख्य प्रमाणं प्रवर्तमानं व्यकरणवत्स्वभावाऽदिव्यवहितसर्वपदार्थसाक्षान्करणात्स एव र्थम् । श्रथ प्रतियोग्यसंसृष्टताऽवगमो वस्वन्तरस्याभावप्रसर्वदर्शी स्यादित्यनुमाऽऽनाश्रयणं सर्वज्ञाभावप्रसाधनं चा माणसंपाद्यः; तर्हि तदप्यभावाख्यं प्रमाणं प्रतियोग्यसंस प्रवस्त्वन्तरग्रहणे सति प्रवर्तते । तदसंसृष्टताऽवगमश्च पु. नुपपन्नम् । अथ द्वितीयपक्षाभ्युपगमः , तदा भवति ततः प्रतिनियते प्रदेश साध्याभावे साधनाभावनिश्चयः, घटवि नरप्यभावप्रमाण संपाद्य इत्यनवस्था । तथा प्रतियोगिनोडविक्तप्रत्यक्षप्रदेश इव घटाभावनिश्चयः, किं तु तथाभूता पि स्मरणं किं वस्वन्तरसंसृष्टस्य, अथाऽसंसृष्टस्य ?। यदि साध्याभावे साधनाभावनिश्चयान्न व्यतिरेको निश्चितो भव संसृष्टस्य, तदा नाभावप्रमाणप्रवृत्तिरिति पूर्ववद्वाच्यम् । ति । साधनाभावनियतसाध्याभावस्य सर्वोपसंहारण निश्च अथासंसृष्टस्य स्मरणम् । ननु प्रत्यक्षेण वस्त्वन्तरासंसृष्टस्य ये, व्यतिरेको निश्चितो भवति । अन्यथा यत्रैव साध्याभा प्रतियोगिनो ग्रहणे, तथाभूतस्य तस्य स्मरणं, नान्यथा । वे साधनाभावो न भवति तत्रैव साधनसद्भावेऽपि न सा प्रत्यक्षेण च पूर्वप्रवृत्तेन वस्त्वन्तरासंसृष्टप्रतियोगिग्रहणे ध्यमिति, न साधनं साध्यनियतं स्यादिति व्यतिरेकान पुनरप्यभावप्रमाणपरिकल्पनं व्यर्थम् "वस्त्वसङ्करसिद्धिश्च, चयनिमित्तो न हेतोः साध्यानयमनिश्चयः स्यात् । तन्न द्वि तत्प्रामाण्यसमाथया।" इत्यभिधानात्तदर्थ तस्य परिकल्पनतीयोऽपि पक्षः । अथ न प्रकृतसाधनाभावज्ञानं तद्विवि म् । तच्च प्रत्यक्षेणैव कृतमिति तस्य व्यर्थता। अथात्राक्नसमस्तप्रदेशोपलम्भनिमित्तं, येन पूर्वोक्लो दोषः, किंतु प्यभावप्रमाणसंपाद्यः प्रतियोगिनो वस्त्वन्तरासंसृष्टताग्रहः, तद्विषयप्रमाणपञ्चकनिवृत्तिनिमित्तम् । तदुक्तम्-"प्रमाण तर्हि तथाभूतप्रतियोगिग्रहणे तथाभूतस्य स्मरणं, तत्सपञ्चकं यत्र, वस्तुरूपे न जायते। वस्त्वसत्ताऽवबोधार्थ, त द्भावे चाभावप्रमाणप्रवृत्तिः, तत्प्रवृत्तौ च तस्यासंसृष्टतात्राऽभावप्रमाणता ॥१॥" नन्वत्राऽपि वक्तव्यम्-कि स ग्रहः, तद्हे च स्मरणमित्येवं चक्रकचोद्यं भवन्तमनुबध्नादेशकालावस्थितसमस्तप्रमातृसंबन्धिनी तन्निवृत्तिः तथा ति । नाऽपि वस्तुमात्रस्य प्रत्यक्षेण ग्रहणमित्यभिधातुं भूतसाधनाभाव ज्ञाननिमित्तम् । उत प्रतिनियतदेशकालाव शक्यम् । तथाऽभ्युपगमे, तस्य वस्त्वन्तरत्वासिद्धेः । प्रस्थितात्मसम्बन्धिनीति कल्पनाद्वयम्। तत्र यद्याद्या कल्प तियोगिनोऽपि प्रतियोगित्वस्येति न प्रतियोगिनो नियतमा। सा न युक्ता। तथाभूतायास्तनिवृत्तेरसिद्धत्वात् । न रूपस्य स्मरणमिति सुतरामभावप्रमाणोत्पच्यभावः । कि चासिद्धावपि तथाभूतज्ञाननिमित्तम् । अतिप्रसङ्गात् । स च-यदि, अभावाऽऽख्यं प्रमाणमभावग्राहकमभ्युपगम्यते; घस्यापि तथाभूतज्ञाननिमित्तं स्यात् । केनचित्सह प्रत्या तदा तमेव प्रतिपादयतुः प्रतियोगिनस्तु निवृत्तिः कथं तेन सत्तिविप्रकर्षाभावात् , अनभ्युपगमाच्च । न हि परेणाऽपि प्रतिपादिता स्यात् । अथाऽभावप्रतिपत्ती तन्निवृत्तिप्रतिपप्रमाणपञ्चकनिवृत्तेरसिद्धाया अभावज्ञाननिमित्तताऽभ्युप त्तिः । ननु साऽपि निवृत्तिः प्रतियोगिस्वरूपा संस्पर्शिनी, गता । कृतयत्नस्यैव प्रमाणपञ्चकनिवृत्तेरभावसाधनत्वप्र ततश्च तत्प्रतिपत्ती, पुनरपि कथं प्रतियोगिनिवृत्तिसिद्धिः?। तिपादनात् । “गत्वा गत्वा तु तान् देशान् , यद्यों नोप तन्निवृत्तिसिद्धेरपरतन्निवृत्तिसिद्धश्वभ्युपगमे, अपरा तन्निलभ्यते । तदायकारणाभावा-दसन्नित्यवगम्यते ॥१॥" इत्य वृत्तिस्तथाऽभ्युपगमनीयेत्यनवस्था । किं च-अभावप्रतिभिधानात् । न चेन्द्रियाऽऽदिवदज्ञाताऽपि प्रमाणपञ्चकनिवृ. पत्ती प्रतियोगिस्वरूपं किमनुवर्तते, व्यावर्त्तते वा ? । श्रनुत्तिरभावशानं जनयिष्यतीति शक्यमभिधातुम् । प्रमाणपञ्च वृत्ती, कथं प्रतियोगिनोऽभावः । व्यावृत्ती, कथं प्रतिषेधः कनिवृत्तेस्तुच्छरूपत्वात् । न च तुच्छरूपाया जनकत्वम् ।। प्रतिपादयितुं शस्यः?। तद्विविक्तप्रतिपत्तेस्तत्प्रतिषेध इति भावरूपताप्रसक्तः । एवंलक्षणस्य भावत्वात् । तन्न सवे चेन्न । तदप्रतिभासने तद्विविक्तताया एव प्रतिपत्तमशक्त। संबन्धिनी प्रमाणपञ्चकनिवृत्तिर्विपक्षे साधनाभावनिश्चय प्रतियोगिप्रतिभासात् नायं दोष इति चेत् । क्व तर्हि विनिबन्धनम् । नाऽप्यात्मसंबन्धिनी तन्निमित्तम् । यतः सा शाने तस्य प्रतिभासः । यदि प्रत्यक्षे । न युक्तः । तत्सऽपि किं तादात्विकी, अतीतानागतकालभवा वा । न पूर्वा । द्भावसिद्धया तन्निवृत्यसिद्धेः । स्मरणे तस्य प्रतिभास इतस्या गङ्गापुलिनरेणुपरिसंख्यानेनानैकान्तिकत्वात् ।नोत्तरा। ति चन्न । तत्राऽपि येन रूपेण प्रतिभाति, न तेनाभावः तादात्विकस्यात्मनस्तनिवृत्तेरसंभवात्,असिद्धत्वाञ्च । तन्न येन न प्रतिभाति न तेन निषेधः तदेवं यदि प्रतियोगिश्रात्मसंबन्धिन्यपि प्रमाणपञ्चकनिवृत्तिस्तज्ज्ञानोत्पत्तिनिमि स्वरूपादन्योऽभावः, तपाऽपि तत्प्रतिपत्तौ न तन्निवृत्तिसित्तम्। तन्न अन्यवस्तुविज्ञानलक्षणमप्यभावाऽऽख्यं प्रमाणं व्य द्धिः । अनन्यत्वेऽपि तत्प्रतिपत्ती प्रतियोगिनः प्रतिपन्नतिरेकनिश्चयनिमित्तम्। यच्च-"गृहीत्वा वस्तुसद्भावं,स्मृत्वा । त्वात् न निषेधः । अपि च-तदभावाऽऽख्य प्रमाणं निश्चिप्रतियोगिनम्। मानसं नास्तिताशान,जायतेऽक्षानपेक्षया॥१॥" तं सत्, प्रकृताभावनिश्चयनिमित्तत्वेनाभ्युपगम्यते. श्राइत्यभावप्रमाणात्पत्ती निमित्तप्रतिपादनम् । तत्र किं वस्त्व होस्वित् अनिश्चितमिति विकल्पद्वयम् ?। यद्यनिश्चितमिन्तरस्य प्रतियोगिसंसृष्टस्य ग्रहणम् , श्राहोस्वित् असं ति पक्षः । स न युक्तः । स्वयमव्यवस्थितस्य खरविषाणाss. सृष्टस्य ?। तह यद्याद्यः पक्षः । स न युक्तः। प्रतियोगिसंसृ देरिव अन्यनिश्चायकत्वायोगात् । इन्द्रियाऽऽदेस्त्वनिश्चितटवस्त्वन्तरस्य प्रत्यक्षेण ग्रहणे, प्रतियोगिनः प्रत्यक्षेण व स्यापि रूपाऽऽदिज्ञानं प्रति कारणत्वात् निश्चायकत्वं युक्तम् न स्त्वन्तरे ग्रहणात् , नाभावाऽऽख्यप्रमाणस्य तत्र तदभावना पुनरभावप्रमाणस्य । तस्यापरशानं प्रति कारणत्वासम्भहकत्वेन प्रवृत्तिः । प्रवृत्तौ वा प्रतियोगिसत्त्वेऽपि तदभाव वात् । तदसम्भवश्व, प्रमाणाभावात्मकत्वेनावस्तुत्वात् । व. ग्राहकत्वेन प्रवृत्तेर्विपर्ययः । तत्त्वान्न प्रामाण्यम् । अथ स्तुत्वेऽपि, तस्यैव प्रमेयाभावनिश्चयरूपत्वेनाभ्युपगमाहप्रतियोग्यसंसृष्टवस्त्वन्तरग्रहणम् , तदा प्रत्यक्षेणैव प्रतियो त्वात् । नाऽपि द्वितीयः पक्षः। यतस्तन्निश्चयोऽन्यस्मादभावाऽऽख्यात्प्रमाणादभ्युपगम्यताप्रमेयाभावाद्वा। तत्र यदिप्रथमः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy