SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (२६) अभिधान राजेन्द्रः | पएस मनोयोग्यानि द्रव्याणि गृहीत्वा मननसमयों भवति तस्य करमनिष्पतिर्वनापतिरिति (बहार अपत्यादि जीवपदे पृथिव्यादिपदेषु च सप्रदेश प्रदेशाकोत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां बहूनां सा. भात् भङ्गाः पूर्वोका एवाऽऽहारपयोतिमतामउपस्थात् सरीरपरञ्जलीय इत्यादि) रह जीवेयेके चैक एव प्रोऽम्यत्र तु त्रयं शरीराऽऽद्यपर्यंतकानां कालतः समदेशानां सदैव प्रदेशाकादीनां सा प्रात् मारकदेवमनुष्पेषु च पमेवेति ( मासेत्यादि ) मा वामनोऽपर्या पर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे तिते यदि नामोरभावमात्रेण तदपर्यातका अभविष्यंस्तदै केन्द्रिया अपि तेऽभविभ्यस्तता जीवपदे तृतीय एव भङ्गः स्यात् । उच्यते च (जी. बाचित जीवेषु पञ्चेन्द्रियति दून तदपर्यातिप्रतिपचानां प्रतिपद्यमानानां बेका भारपूर्वी कमेष मङ्गजयम ( मेरश्यदेवमनुपि शामियानामपरत्वेन व देशदेशान rssani लानाच एव पक् भङ्गाः । पषु च पर्याय पर्याप्त केषु सिद्धपदं मन्येयमसम्भवादिति पूर्वोकद्वारायां संघहगाथा - ( सपए सेत्यादि ) | ( सपपस सि ) फालतो जीवाः सप्रदेशाः इतरे व एकत्व बहुस्वाभ्यामुक्ताः । (आहारग चि) आहारका अनाहारका तथैत्र । ( भविय ति) भव्या अ. भय्या उभयनिषेधात (स) समोहिनीनिषेध तथैव (मेस) सश्या कृष्णाऽविश् अश्यातच (दिड ) सम्पादिकान् सन्तस्तथेव (संजय) संता असंयताः मिश्राखपनिषेध तथैव (कायसि कषायः चादिता 1 1 पायाश्च तथैव । ( नाथ सि) ज्ञानिन श्रानिनिबोधिकाssदिज्ञानिनः ५, अज्ञानिनो मत्यज्ञानाऽऽदिमन्तश्च तथैव। (जोग सि) योगा मावियोगिनोध्योगिनाथ तथेव (योग) साकाराsनाकारोपयोगास्तथैव। (बेद सि) सवेदाः श्रीवेदा55दिमन्तः ३, अवेदाका तथैव (ससरीर सि) सशरीरा मीदारिकादिमन्तः २ अशरीराय तयेव (परजति सि महारादिपर्यातिमन्तः तपसा तथैवोका इति ॥ प्र० ६ ० ४ ४० । बोका: 1 केवड्या अंते! झोयागासपरसा परणचा ? गोयमा ! असंखज्जा लोयागासप्पएसा पचत्ता । एगमेगस्स यां जेते 1 जीवस्य केवइया जीवप्परसा पाता है। गोयमा ! जावइया लोयागासपरसा एक्मेगस्स नं जीमहस एवइया जीवप्पसा पछता । ( केवस्था णमित्यादि ) ( ) मायप्रदेशिको लोकतस्मात्तस्य प्रदेशा असङ्गपेया एवेति । प्रदेशाधिकारादेवेदमा - ( एगमेगस्सेत्यादि ) एकैकस्य जीवस्य तावन्तः प्रदेशाबाबत लोकाऽऽकाशस्य, कथम् ?, यस्माज्जीवः फेवाताले सबै सोफाकाव्य समाकाकाशमरेशप्रमाणात इति न००१०० लोणं भेते किं जीवा एवं महा अस्थिका उद्देस Jain Education International पएस अलोमागासे तदेव खिरवसेसं०जाब प्रांत जागूणे हे ardaste भंते ! एगम्मि आगासपदेसे किं जीवा जीवदेसा जीबप्पदेसा, अजीवा जीवदेसा जीवप्पदेसा । गोपमा ! यो जीवा जीवसा वि जीवाव जीवा वि अभीदेसा वि अजीवपदेसा वि, जे जसा ते णिय पर्मिदिषदेसा, महवा पुगिदियदेसा व बेईदिपस देसे, हवा एगिंदियस्स देसा य बेइंदियाण य देसा, एवं - जिविरहियो० नाव दिए जाए गिदियदेसाय अििदयाण व देसा, ज जीवप्परसा ते विषमं पर्मिदियष्पदेसा, अहना पनिदिषप्परसाव - दिवस देसा, अवा एगिंदियप्पदेसा य वेदियाण य परसा, एवं दिविरदिश्रो० जान पंचिदिएसु य प्रविदिप प तियांगो ने अजीवा से दुबिदा पणतंजाबी अजीवा व अरूवी जीवाव रूबी तब ने अनी अभीवा ते पंचविद्या पाता। तं जहा - णो धम्मत्यिकार धम्पत्थिकायस्स देसे धम्मात्थकायस्थ परसा । एवं धम्मस्थिकायस्स वि कासम । तिरपलोसोयरस अंते गाम्भ भागासपदेखे किं जीवा एवं महा अहे लोगखेचलोगस्स तदेव, एवं उठ्ठलोय खेलोगस्स वि, एवरं अद्धा समश्रो नत्थि अरूवी चव्विदा, लोगस्स जहा अहेलोग खेतब्लोगस्प एम्म प्राणास पसे । अन्लोगस्स णं भंते ! एम्पि आगासप्प से कुच्छ ? गोयमा! जो जीवा को जीवदेसा । तं चैव जाते अगुस्मयगुणेहिं संजुते सवागासस जागूणे, दन्त्रो णं अहेलोयखेतलोए - यता जीवदया अयंता अजीवदन्दा अता जीवाजीवदब्बा, एवं तिरियलोयखेत्तलोए वि, एवं उठ्ठलोग खेत्तनोए नि । दभोणं अलोए नेवत्यि जीरदम्बा, बल्थि अजीवदव्वा, बस्थि जीवाजीवदव्वा, एगे अजीवदव्व देसे ० जान सम्मागासस्स अभागो का पं असोयखेलोए० जाव ण कयायि णासि जाव णिच्चे, एवं ०जाब अलोए । जावो णं अहेलोग खेत्त लोगे अरांता बापया जहा खंद०जावता गुरुपादुपपज्जा एवं० जाब लोए भावभो णं असोर बस्थि बालबा जाब ऐवस्थि अगुरुन्न हुयपज्जवा एगे अजीवदव्व देसे० जा सभागृ ।। ( असो ते ! त्यादिजहेत्याद्यतिदेशादेवं दृश्य-"अलोष णं मंते । किं जीवा जीपसा जीवदेखा अजीब अजीब सा अजी बप्पसा ? । गोयमा ! नो जीवा०जाब नो जीवण्यसा । पगे अजीबदव्यदे से गुरु अगुरुलघुयगुणेहिं संजुते सम्यागासे प्रणंत भागणे चि । " सर्वात भागोनामित्यस्यायमर्थः- त For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy