SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ पमाण धीनतया परस्परमव्यभिचारात् स्पर्शाऽऽदिज्ञानं जाग्रदवस्थायामभिवाञ्छत स्पर्शाऽऽदिव्यतिरेकेण संभवद्भिन्नविषयमपि स्वविषयाभावेऽप्याशङ्कयमानरूपज्ञानस्य प्रामाण्यं निश्वापयतीति न तत्सङ्गतमेवम् । अत एव रूपाऽभ्यर्थाविना भावित्वाद् ध्वनीनां तद्विशेषायां स्वादिरूपः तिपत्तौ तद्विशेषशङ्काव्यावृत्तेस्तद्रूपदर्शनसंवादादपि प्रामारायनिश्वयः सिद्धो भवति । ययोक्रम् किं संवादशानं साधनज्ञानविषयं तस्य प्रामाण्यं व्यवस्थापयति, उत भिन्नविषयमित्यादि । तदष्यविदितपराभिप्रायस्याऽभिधानम् । न हि संवादशानं तद्ग्राहकत्वेन तस्य प्रामाण्यं व्यवस्थापयति किं तु तत्कार्यविशेषत्वेन यथा भूमीऽग्निमिति पराभ्युपगमः । पद्म संवादशानात्साधनज्ञानप्रामाण्यनिश्चये चक्रकदूषणमभ्यधायि । तदप्यसङ्गतम् । यदि हि प्र थममेव संवादशानात् साधनस्य प्रामाण्यं निश्चित्य प्र. वर्तेत तदा स्यात्तदूषणं यदा तु वह्निरूपदर्शने सत्येकदा शीतपीडितोऽन्यार्थे तदेशमुपसर्पस्तत्स्पर्श मनुभवति, कृपालुना वा केनचित्तदेशं वहेरानयने तदाऽली पहिरूप दर्शनस्पर्शनशानयोः संबन्धमवगच्छति एवंस्वरूप भाव एवंभूतप्रयोजननिर्वर्त्तक इति । सोऽवगत संबन्धोऽन्यदानभ्यासदशायामनुमानान्ममाऽयं रूपप्रतिभासोऽभिमतार्थक्रियासाधनः एवंरूपप्रतिभासत्वात् पूर्वोत्पत्रैरूपप्रतिमाखवत् इत्य सारसाधननिर्मासिज्ञानस्य प्रामाण्यं निश्चित्य प्र वर्तत इति, कुतोवाचवारः । अभ्यास दशायामपि साधनानानुमानात्प्रामा निधित्य प्रवर्तत इत्येके । न च तद्दशायामन्वयस्यतिरेकव्यापारस्या संवेदनामा नव्यापार इत्यभिधातुं शक्यम् । श्रनुपलक्ष्यमाणस्याऽपि तयापारस्याऽभ्युपगमनीयत्वात् अकस्माडूमदर्शनात्परोक्षाग्निप्रतिपत्ताविव । अन्यथा गृहीतविस्मृतप्रतिबन्धस्यापि तदर्शनादकस्मात् प्रतिपतिः स्यात् । न चाप्यचैव साधनस्य फलसाधनशक्तिरिति कथमव्यतेऽनुमानप्रवृत्तिरिति चोच म् | दृश्यमान प्रदेश परोक्षाऽसिङ्गरिव तज्जननश प्रत्य क्षत्वेन, अनुमानप्रवृत्तिमन्तरेण निधितुमशक्यत्वात् । तदुक्लम् - " तद्द्दष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण, व्यवहारः प्रवर्त्तते ॥ १ ॥ " इति । श्रपरे तु म न्यन्ते - अभ्यासावस्थायामनुमानमन्तरेणापि प्रवृत्तिः संभवति । अथानुमाने सति प्रवृत्तिर्दृष्टा तदभावे न दृष्टेत्यनुमान कार्या सा नम्येवं सत्यभ्यासदशायां विकल्पस्वरूपानुमान व्यतिरेकेणापि प्रत्यक्षा तत्प्रवृनिश्यते इति तदा तरकार्या सा कस्मान्न भवति । तथाहि प्रतिपादोद्धारं न विकल्परूपानुमानव्यापारः संवेद्यते, अथ च पुरः प्रतिभासमाने वस्तुनि प्रवृत्तिः संपद्यत इति । श्रथाऽऽदावनुमानात्प्रवृत्तिईप्रेति तदस्तरेण वा पश्चात्कथं भवति । नन्येयमादी पर्यालोचना व्यव हारो दृष्टः पश्चात्पर्यालोचनमन्तरेण कथं पुरः स्थितवस्तुदर्श नमात्राद्भवतीति वाच्यम्। यदि पुनरनुमानव्यतिरेकेण सर्वदा प्रवृत्तिर्न भवतीति प्रवर्तकमनुमानमेवेत्यभ्युपगमः। तथा सति प्रत्यक्षेण लिङ्गग्रहणाभावात्तत्राप्यनुमानमेव तनिश्च व्यवहारकारणं तदप्यपरलिङ्गनिश्वयव्यतिरेकेण नोदयमासादयतीत्यनवस्थाप्रसङ्गतोऽनुमान याने कचवृत्तिलक्षणो व्यवहार इत्यभ्यासावस्थायां प्रत्यक्षं स्वत एव व्यवहारकृत् श्रभ्युपेयम् । श्रनुमानं तु तादात्म्यतदुत्पत्तिप्रति Jain Education International " 3 ( ४६३ ) अभिधानराजेन्द्रः । " पमागण वन्धलिङ्गनिश्चयदलन साध्यादुपजायमानत्वादेव त्याप शक्तियुक्तं संवादप्रत्ययोदयात्प्रागेव प्रमाणाऽऽभासविवेकेन निश्चीयतेऽतः स्वत एव । तथाहि यद्यत उपजायते तत्तत्प्रापराशक्तियुक्तम् । तथथा प्रत्यक्षं स्वार्थस्य अनुमेयादुत्प वेदं प्रतिदर्शनद्वाराध्या सिनिमिति शक्तियुकं निधीयत इति मूढं प्रति विषयदर्शनेन विषयी व्यवहारोऽत्र साध्यते । सङ्केतविषयख्यापनेन समये प्रवर्त्त नात् । तथाहि - प्रत्यक्षेऽप्यर्थाव्यभिचारनिबन्धन एवानेन प्रा. माण्यव्यवहारः प्रतिपन्नः । श्रव्यभिचारश्च नान्यस्तदुत्पत्तेः । सैव च ज्ञानस्य प्रापणशक्तिरुच्यते । तदुक्तम्" श्रर्थस्यासंभवेऽभावात्प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम् ॥ १ ॥ " इति । तस्मात् मूढं प्रति परतः प्रामाण्यव्यवहारः साध्यते । श्रनुमाने प्रामाण्यस्य प्रतिबद्धलिङ्गनिश्चयानन्तरं स्वसाध्यव्यभिवारलक्षणस्य तत उत्पत्वेन प्रत्यक्षसिद्धत्वात् न पर तः प्रामाण्यनिश्चये चक्रकचोद्यस्यावतारः । प्रत्यक्षे तु संवादात्यागधदुत्पत्तिरशक्वनिश्वेति संवादापेक्षवानभ्यासदशायां तस्य प्रामाएपाध्यवसितिर्युक्ता अत उत्पत्ती, स्वकार्ये, शीच सापेक्षत्वस्य प्रतिपादितत्वात् "ये यद्भावं प्रत्यनपेक्षाः " इति प्रयोग हेतोरसिद्धिः । यतश्च संदेहविपर्ययविषयप्रत्ययप्रामाण्यस्य परतो निश्चयो व्यवस्थितोऽतो "ये संदेहविपर्ययाध्यासिततनवः " इति प्रयोगे न व्याप्त्यसिद्धिः । यदप्युक्रम-सर्वप्राणभृतां प्रामाख्यं प्रति संदेहविपर्ययाभावादसिद्धो देतुरित्यादि । तयत्। यतः प्रेक्षापूर्वकारिणः प्रमाणाप्रमारचिन्तायामधिक्रियत नेतरे । ते च कासाचित् ज्ञानव्यीनां दिसंवाददर्शनाजाता शङ्का न ज्ञानमालादेवमे वायमर्थ इति निश्चिन्वन्ति, नापि तद्ज्ञानस्य प्रामाण्यमध्यव स्पन्ति । अन्यथैषां ज्ञायत इति संदेहविषये कथं न संदेहः । तथा कामलाऽऽदिदोषप्रभवे ज्ञाने विपर्ययरूपता:प्यस्तीति तलाद्विपर्ययकल्पना यज्ञाने अप संगवेति प्रकृते प्रयोगे नासिद्धो हेतुरिति भवत्यतो हेतोः परतः प्रामाएसिद्धिः । यदपि प्रमाणतदाभासयोस्तु रूपमित्याद्याशङ्क्याप्रमाणे अवश्यंभावी बाधकप्रत्ययः कारणदोषज्ञानं य इत्यादिना परिहृतम्। तदपि न चापती बाधककारणदीज्ञानं मिथ्याप्रत्ययेऽवश्यंभावि, सम्यक्प्रत्यये तदभावो विशेषः प्रदर्शितः। स तु किं बाधकाग्रहणे, तदभावनिश्चये वा ? | पूर्वस्मिन् पक्ष भ्रान्तरशस्तद्भाये अप तद्ग्रहणं कञ्चित्कालम्,एवमत्रापि तदग्रहणं स्यात् । तत्रैतत् स्याद् भ्रान्तदृशः किञ्चित्कालं तदग्रहेऽपि कालान्तरे बाधकग्रहणम् । सम्य ष्टी तु कालान्तरेऽपि तद्द्महः नन्वेतत्सदिविषयो नाव व्यवहारिणामस्मादृशाम् । बाधकाभावनिश्च योऽपि सम्यग्ज्ञाने किं प्रवृत्तेः प्राक् भवति, उत प्रवृस्युत्तरकालम् ? | यदि पूर्वः पक्षः । स न युक्तः । भ्रान्तः ज्ञानेऽपि तस्य सम्भवात् प्रमाणत्वप्रसक्तिः स्यात् । श्रथ प्रवृग्युत्तरकालं बाधकाभावनिश्चयः । सोऽपि न युक्तः । बाधकाभावनिश्चयमन्तरेव प्रवृतेरुत्पन्नत्वेन तनिश्चयस्याकिञ्चित्करत्यात्म व बाधकाभावनिश्वये प्रवृत्त्युत्तरका लभाविनि विनिमित्तमस्ति । अनुपलब्धिर्निमित्तमिति अ । तस्था असम्भवात्। तथाहि वाधकानुपलब्धिः किं म वृतेः प्राग्भाविनी बाधकाभावनिश्वयस्य प्रत्युत्तरकाल For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy