SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पएस (२४) भन्निधानराजेन्धः। पएस पृथिव्यादिपदानि वर्जयित्वा भात्रय प्रागदर्शितमेव वाच्यम् । सम्भवाविति । (संजएहि इत्यादि) संयतेषु संयतशब्दावशे १. पृथिव्यादिपदेषु हि सप्रदेशावाप्रदेशाश्च श्त्येक एव, सदा ब. तेषु जीवादिपदेष त्रिकमला, संयम प्रतिपन्नानां बहूनां प्रा - इनामुत्पण्या तेषामप्रदेशबहत्वस्यापि सम्भवात् । नैरयिका- पद्यमानानां काऽऽदीना भावात् । इह व जीबपदमनुष्यपदेच ऽदीनां च न्यस्तराम्तानां संधिनामध्यसंझिस्वय, असंहिस्वमसं. वाच्ये, अन्यत्र संपतस्वाभावादिति । असंयतद्वितीयदएम के झिभ्य बरपादाद इतभाषतयाम्वसेयम्। तथा रयिका दिव. (बसंजरहीत्यादि) महासंयतत्वं प्रतिपचानां बहमा संयतत्वसंशित्वस्य कादाविरकरवेशवबदुस्वसम्भवात्वम् नका भव' दितिप्रतिपातेन तत्प्रतिपद्यमामानां चैकाऽऽदीनां भावाद्भनकन्ति । ते च दर्शिता एव । पतदेवाह (नरश्यदेवमाए इत्या प्रयम्। एकेम्ब्यिाणां तु पूर्वोक्तयुक्त्या सप्रदेशाश्वाप्रदेशाश्चत्येक दि)। ज्योतिकवैमानिकसिद्धास्तुन बारपाः, तेषामसंझिस्वा' पव नाति । वह सिद्धपदं नाध्ययम,असम्भवादिति । संयताउसजवात् । तथा मोसंज्ञिनोऽसशिविशेषणदपम्कयोर्विती संयतबदुत्वदण्डके-( संजयासंजएहीत्यादि ) इह देशवि. यदण्ड के जांबमनुजसिद्धपदेपूक्तरूपं भड़कत्रयं भवति, तेषु रति प्रतिपधानां बहूनां संयमादसंयमाद्वा निवृश्य तां प्रति५१. बहुनामवस्थिताना बाभाऽपचमानानां कादीनां सम्न. मानानां चैकाऽदीनां भावानात्रयसम्नवः। इह च जीवपशचादिति । एतयोश्च दक्षरयोजीवमनुजद्विपदान्येच भवन्ति, न्द्रियतिर्यम्मनुष्यपदान्येवाध्ये यानि, तदन्यत्र संयतासंयतत्वस्मर नारकाऽऽदिपदाना नोसंझिनोअसंज्ञाति विशेषणस्याघटनादि- प्रामादिति । "नोसंजए" इत्यादौ सेव जावना, नवरमिह जोधति । सलेश्यदएकवे भौधिकरयाकबछीवनारकाऽऽदयो सिमपदे एव वाध्ये,अत एवोक्तम्-(जीवसिद्धहि तियभंगो त्ति) पाच्याः, सलेश्यताया जीवत्ववदनादित्वेन विशेषानुत्पाद (सकसाइहिं जीवादो तियनंमो त्ति) अयमर्थ:-सकपाया. कत्वात्केव सिरुपदं बाधीयते, सिमानामोश्यत्वादिति, कृ. सदावस्थितत्वाते सप्रदेशा प्रत्येको भङ्गका, तथोपशमधे. पालेश्यानील लेश्याकापोतमेश्याश्च जीवनारकाऽऽदयः प्रत्येक सीतःप्रव्यवमानत्वे सकषायत्वं प्रतिपद्यमाना पकाऽऽदयो . दण्डकद्वयन माहारकजीवाम्मदिवदुपयुज्य वाच्या, केवलं ब ज्यन्ते, ततश्च सप्रदेशाश्वाप्रदेशाच, तथा सप्रदेशाचा प्रदेश:स्य जीवनारकाऽऽदेरेताः सन्ति स एव वाच्यः। एतदेवाह-(क. भेत्यपरभाकद्वयमिति,नारकादिषु तु प्रतीतमेव भङ्गकनयम : एहस्सेत्यादि) एताश्च ज्योतिकवैमानिकानां न प्रचम्ति, (पगिदिपस अभमय सि) भड़कानामनावोऽभङ्गक, सप्रदे. सिकानां तु सर्वा न जवन्तीति तेजोसेश्याद्वितीयदएकके जी. साधाप्रदेशाश्वेत्येक एव विकल्प इत्यर्थः,बदूनामवस्थितानामु. घाऽऽदिपदेषु त पव वयो नङ्गाः, पृथिव्यम्बुवमस्पतिषु पुनः स्पद्यमानानां च तेषुलानादिति । इह च सिद्धपदं नाध्ययम,प्रकषभरगाः, यत पतेषु तेजोलेश्या एकाऽऽदयो देवाः पूर्वोत्पत्रा पायित्वात । एवं क्रोधादिदण्डकेवाप-(कोहकसाईहिं जीवउत्पद्यमानाश्च खच्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वय गिदिखवजो सियभगो सि) अयमर्थ:-क्रोधकायिद्वितीयदहुस्वसंभव इति । एतदेवाऽऽह-(तेउलेस्सा इत्यादि) । हवा. एमके-जीवपदे पृथिम्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक रकतेजोवायुविकलेन्द्रियसिद्धपदानि न याच्यामि,तेजोले श्या एप भक्तः। शेषेषु तु प्रयः । ननु सकषायिजीवपदवत्कथामद या अभावादिति । पचालझ्याशुक्ल लेश्ययोद्धितीयदएमके जीवा. भकत्रयंबलच्यते । उच्यते- मानमायालोभेभ्यो निवृऽऽदिषु पदेषु त एवं त्रयो भङकाः। एतदेवाऽऽह-(पम्हालेखत्यादि) साक्रोध प्रतिपद्यमाना बहव एक लज्यम्ते, प्रत्येकं तमाशीइह च परचेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्याचि, अ. नामनन्तस्त्रान स्वेकादयो, ययोपशमश्रेणीतः प्रच्यवमानाः न्येचनयोरभावादिति । अलेश्यदएमकयो वमनुष्यसिम्पदा सफषायित्वप्रतिवत्सार इति । ( देवेहि भंग त्ति) देवपदेषु न्येवोच्यन्ते, अन्येषामलेइयत्वस्याऽसम्भवात् । तत्र च जीप प्रयोदश खपि षम्भवाः तेषु क्रोधोदययतामरूपत्वे ने करवे बहु. सिद्धयोनकायं तदेव, मनुष्येषु तु षम् भङ्गाः, अलेश्यताप्रति र सप्रदेशाप्रदेशत्वयोः सम्नवादिति । मानकषाय-- पन्नानां प्रतिपद्यमानानां चै काऽऽदीनां मनुष्याणां सम्भवेब स मायाकपायिद्धितीयदएमके-(नेरश्यदेवदि छब्नंग प्ति ) माप्रदेशत्वेऽप्रदेशत्वे चैकत्वबढ़त्वसम्भवादिति । इदमेवाऽऽह रकाणां देवानां च मध्ये रूपा एव मानमायोदयवन्तो भन(प्रलेसेहि इत्यादि)सम्यम्हघिदण्डकयोः सम्यग्दशनप्रतिपति म्तीति पूर्वोक्तम्यायात् षर भक्का भवन्तीति । (लोहकसाहि प्रथमसमये अप्रदेशत्वं, द्वितीयाऽऽदिषु तु सप्रदेशत्वम् । तत्र वि. जीगिदियवज्जो तियभंगोत्ति) एतस्य क्रोधसूत्रवद्भावना । तीयमके जीघाऽऽदिपदेषु त्रयो भङ्गास्तथैव । विकलेन्द्रियेषु (नेरापदि छन्भंग ति) नारकाणां लोभोदयवतामल्पत्वात्पूतु षट् । यतस्तेषु सासादनसम्यग्दष्टप एकाऽऽदयः पूर्वोस्पन्ना बोकाः पर भला भवन्तीति । आह च-"कोहे माणे माया.बो. उत्पद्यमानाश्च वज्यन्ते, अतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहु धन्वा सुरगणेहिँ नंगा । माणे माया लोभे, नेरहिं पिउस्वसम्भव इति । तदेवाऽऽह-(सम्मदिट्रीहित्यादि) है। नंगा ॥१॥"देवा लोभप्रचुरा, नारकाः क्रोधप्रचुरा इति। प्रक' केन्द्रियपदानि व वाग्यानि,तेषु सम्यग्दर्शनाभावादिति । (मि. पायिद्वितीयदएमके-जीवमनुष्यसिम्पदेषु भङ्गत्रयम,अन्येषाम. चट्ठिीहिं श्त्यादि) मिण्यारशिद्वितीयदएमके जीघाऽऽदिपदेषु सम्भवात्। एतदेवाऽऽह-(प्रकसाई इत्यादि)(मोदियनाणे आत्रयो जना,भिय्यात्वं प्रतिपत्राः बहवः, सम्यक्त्ववंश तत्प्रतिप- भिनियोहियनाणे सुयनाणे जीवारो तियभंगो सि) प्राधिक द्यमानाकाऽऽदयः सम्भवतीति करवा । एकेन्जियपदेषु पुनः ज्ञानं मत्यादिभिरविशेषितं,तत्र मतिश्रुतकानयोश्च बहुत्वद एम.के। सप्रदेशाधाप्रदेशाइवेत्येक एव, तेववस्थितामामुपद्यमानानां जीवाऽदिपदेषु प्रयो भङ्गाः पूर्वोक्ता नवन्ति, तत्राधिकझानिम. च बहूनामेव भावादिति । इह वसिमानवाच्याः, तेषां मिथ्या- तिश्रुतज्ञानिनां सदाऽवस्थितत्वेन सप्रदेशानां नाबात्सप्रदेदेशा स्वानावादिति । सम्यग्मिध्यारष्टिबहुत्वदएमके-(सम्मामिच्चाहि- इत्येकः, तथा मिथ्याझानान्मत्यादिज्ञानमात्र, मत्यज्ञानान्मतिक्षाहीटिंगभंगा) अयमर्थः-सम्याग्निच्या दृष्टित्वं प्रतिपन्नकाः प्रति. नं, श्रुताझानाच श्रुतकानं प्रतिपद्यमानानामे काऽऽदीनां लाभान्सपद्यमानाश्च एकादयोऽपि लभ्यन्त इत्यतस्तेषुषम् भङ्गा नबन्ती- प्रदेशाचाप्रदेशश्च, तथा सप्रदेशाश्चाप्रदेशाइचेति द्वावित्येचं लिहिच एकेम्ब्यिविकलेनियसिम्पदानि न वाव्यानि, अ- त्रयमिति । (विगलिदिहिं उम्भ त्ति) द्वित्रिचतुरिन्जियेषु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy