SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ (४३६) पभावणा अभिधानराजेन्डः। पभावगा संवेगनिर्वेदानुकम्पाउऽस्तिक्यलक्षणगुण संगतम् । यदाह- 'उ. क्षयं नयति मालिन्यं, नियमात्सर्ववस्तुषु ।।८।। बसम संवेगो वि य निब्वेश्रो तह य होइ अणुकंपा अस्थित्तं श्रत एतस्माजिनशासनोन्नतिकरणादुन्नति जातिकुलरूपधीयराए भवाते सम्मत्तलिंगाई ॥१॥" भवन्ति सम्य- विभवाऽऽदिगुणैरुन्नतित्वमामोत्यासादयति,जातो जातौ भवे गदृष्टेः सद्वोधसामर्थ्यात् प्रशमाऽऽदयो गुणाः, विशिष्टक्रोधा- भवे, हितः शुभानुबन्ध उदय उद्गमो यस्याः सा तथा तां दीनामभावात्।प्राह च-"तन्नास्य विषयतृष्णा प्रभवत्युश्चैर्न हितोदयां, कल्याणानुबन्धिीमित्यर्थः । एतेनार्थप्राप्तिकारिदृष्टिसंमोहः अरुचिर्न धर्मपथ्ये न च पापक्रोधकण्डूतिः ॥१॥ त्वमुक्तम्।शासनोन्नतिकरणस्याथानर्थप्रतिघातकत्वमाह-क्षआदिशब्दादन्येषामपिजिनशासनकुशलताऽऽदिगुणानां परि- यमपुनविन विनाशं नयति प्रापयति, मालिन्यं दूषणभावग्रहः । तथाहि-"जिणसासणे कुसलया, पभावणा य णयसे- मात्मन इति गम्यते । नियमादवश्यन्तया, सर्ववस्तुषु जातिघणा थिरया ।भत्तीय गुणासम्म-त्तदीवगा उत्तमा पंव ॥१॥" कुलबुद्धयादिसमस्तभावविषये, अतः कर्तव्योन्नतिरिति ॥८॥ इति। तथा निमित्तं कारणं,सर्वसौख्यानां समस्तनरामरभवसं- हा०२३ अष्ट। अन्ये तु चतुर्थाऽऽदीनां श्लोकानां स्थाने सूत्रपञ्चश्लोकान् भवाऽनन्दविशेषाणाम् ।श्राह च सम्मत्तम्मि उ लद्धे, ठइयाई नरयतिरियदाराई । दिवाणि माणुताणि य,मोक्यसुहाईस पठन्ति । यः शासनस्योन्नतौ प्रवर्तते सोऽन्येषां जीवानां सहीणाई ॥१॥” तथेति समुच्चये । सिद्धिसुखावहं निर्वाण लौ म्यक्त्वहेतुतां प्रतिपद्य तदेव सम्यक्त्वमनुत्तरमवाप्नोतीति ख्यप्रापकम् । ननु मोक्ष पुखं न सम्यक्त्वमाश्राद्भवत्यपि तु स तृतीश्लोकेऽभिहितमथ यथाऽसौ सम्यक्त्वहेतुतां प्रतिपद्यते म्यग्दर्शनादित्रयात् ।यदाह-" सम्यग्दर्शन ज्ञानवारित्राणि तथा दर्शयन्नाहमोक्षमार्गः।"ततः कथं सम्यक्त्वं सिद्धिसुखाऽऽवहामिति । तत्तथा शोभनं दृष्ट्वा, साधु शासनमित्यदः । पोच्यते-सस हायस्य सम्यग्दर्शनस्य सिद्धिसुखसाधकत्वात् प्रतिपद्यन्ते तदेवेके, बीजमन्येऽस्य शोभनम् ॥४॥ सामन्यन्तर्भावेन तदावहता न विरुद्धा, बीजा दिसामग्य तदिति प्रवचनोन्नतिहेतुभूतं पूजाऽऽद्यनुष्ठानं, तथा तेन म्त विनो वर्षस्येवाइरहेतुतेति ॥४॥ विशिौदार्याऽऽदिना प्रकारेण, शोभनं शासनान्तरासंभविअथ पूर्वोक्तस्य प्रवचनमालिन्यस्य त्वेन प्रधानं, दृष्ट्वा अवलोक्य, साधु प्रधान, शासनमाहतप्रववजनमुपदिशाह चनं यत्रैवंविधमत्युदारमनवद्यम नुष्ठानम् इति एवं प्रस्तुतबोअतः सर्वप्रयत्नेन, मालिन्यं शासनस्य तु । धादित्यर्थः। अद एतदनन्तरश्लोकोपात्तं सम्यक्त्वं,प्रतिपद्यन्ते प्रेक्षावता न कर्तव्यं, प्रधानं पापसाधनम् ॥ ५॥ समाश्रयन्ते,तदैव तस्मिन्नेव काले, यदा जिनशासनं प्रति पश्रानाभोगविहितमपि शासनमालिन्यं घोरसंसारकारणमि क्षपात उत्पद्यते,एके केचन भव्याः,बीजमिव बीजं कारणं शाथ्यात्व कर्मनिबन्धनं भवति । अत एतस्मात् कारणात् सर्वप्र सनपक्षपातरूपं प्रतिपद्यन्त एवेति । अन्ये सम्यग्दर्शनप्रतिपयलेन सर्वाऽदरेण मालिन्य दूधणं,शासनस्य प्रवचनस्य,तुश तृभ्योऽपरेऽस्य सम्यग्दर्शनस्य, शोभनमबन्ध्यं, कालान्तरे चोऽवधारणार्थः तस्य च प्रयोगं दर्शयिष्यामः। प्रेक्षावता बु अवश्यं सम्यग्दर्शनफलजननाविति ॥४॥ द्धिमता,न कर्तश्चम् नैव विधातव्यम् । कुत इत्याह-प्रधानमु. अथ सम्यक्त्वीजस्य हेतुबां प्रतिपद्यमानः कथं सम्यत्कृष्टं,पापसाधनमशुभकर्मनिषन्धन, यत इति गम्यमिति ॥५॥ क्त्वहेतुतां प्रतिपद्यते इत्यभिधीयते इति । अत्रोच्यते-बीजकुत एतदेवभित्याह स्य कालान्तरे सम्यक्त्वजननादेतदेवाहअस्माच्छासनमालिन्या-जातो जातो विगर्हितम् । सामान्येनापि नियमाद् ,वर्णवादोत्र शासने । प्रधानभावादात्मानं, सदा दूरीकरोत्यलम् ।। ६॥ कालान्तरेण सम्यक्त्व-हेतुतां प्रतिपद्यते ॥ ५॥ अस्मादनन्तरोक्तिमिथ्यात्वबन्धकलच्छासनमालिन्यात्प्रव सामान्यनाऽपि अविशेषेणाऽपि,जिनशासनमपि साध्वित्येचनापभाजनात्,जाता जाता भवे भवे,वीप्साबचनेन मालि वंपरिणाम प्रास्तां पुनर्विशेषेण जिनशासनमेव साध्वित्येवंन्यकारिणोऽनन्तं भवसन्तानं दर्शयति । विगर्हितं जात्यादिही शासनान्तरव्यपोहेनाऽपि, नियमादवश्यंभावेन, वर्णवादः नतयोत्पत्तेर्विशेषेण निन्दितम् । श्रात्मानमिति योगः। प्रधान श्लाघा, सम्यग्दर्शनबीजमित्यर्थः । अत्रेति प्रत्यक्षे प्रत्यासन्ने भावात्प्रभुत्वादात्मानं ख,सदा सर्वकालं,दूरीकरोति अनासन्नं जैन इत्यर्थः । लोके वा शासने प्रवचने, कालान्तरेण वर्णवा. विदधाति,अप्राप्तव्यप्रभुत्वं करोतीत्यर्थः अलमतिशयेनेति । दकरणकालादन्यः कालः कालान्तरं तेन, कियताऽप्यागामिशासनस्य मालिन्यं वर्जनीयमित्युपदिश्य तस्यैव यद्विधेयं कालेनेत्यर्थः । सम्यक्त्वहेतुतां सम्यग्दर्शननिमित्तता, प्रतितदुपदिशन्नाह पद्यते भजते, सम्यक्त्वं जनयतीत्यर्थः॥५॥ कर्तव्या चोन्नतिः सत्यां, शक्काविह नियोगतः । एतदेव दृष्टान्तेन भावयन्नाहअबन्ध्यं कारणं ह्येषा, तत्त्वतः सर्वसंपदाम् ॥७॥ चौरोदाहरणादेवं, प्रतिपत्तव्यमित्यदः । न केवलं शासनस्य मालिन्यं वर्जनीयं, कर्तव्या च कौशाम्ब्यां स वणिग भूत्वा,बुद्ध एकोऽपरो न तु ॥६॥ विधेया चोन्नतिः प्रभावना, सत्यां विद्यमानायां शक्ती चौरोदाहरणात् स्तेनयोर्शातात्, एवमनेत प्रकारेण कासामर्थ्य, इहेति प्रक्रान्ते जिनशासने, नियोगतो नियमेन। लान्तरसम्यक्त्वहेतुतालक्षणेम, प्रतिपत्तव्यं प्रत्येतव्यम् , कस्मादेवमित्याह-अवन्ध्यं फल साधकं बीजमिव कारणम् , इतिशब्दो याक्यपारेसमाप्तौ, वक्ष्यमाणदशन्ताधोपदर्शनाएषा शासनप्रभावना, हि यस्मात्कारणात्तत्वतः परमा- थी वा। श्रदः पतद्वर्णवादरूपवीजस्वरूपम्। चौरोदाहरणं भार्थतः, सर्वसंपदा समस्तश्रियामिति ॥७॥ वयवाह-कौशाम्ब्यां नगा, स शासनवर्णवादकारी चौरः, ..कथमित्याह वणिक् वाणिजको, भूत्वा उत्पद्य, बुद्धी बोधि प्राप्त एका, श्रश्रत उन्नतिमाप्नोति, जाता जातौ हितोदय म । परोऽन्यो, न तु नैवेत्यक्षरार्थः । भावार्थः कथानकगम्यः। त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy