SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ पभाव प्रभिधानराजेन्दः । पभावग भाव्याम्, श्रा० चू० १ अ । सागरचन्द्रमातरि, आव०१। विज्जादि, तेसिं सम्मतो। एते अट्ठ वि पुरिसा तित्थं पगा. अहस्तिनापुरनगरराज्ञो बलस्य भार्यायां महाबलकुमारस्य संति, परपक्खे श्रोभावेति । भणिया दिटुंता । नि० चू० मातरि, भ० ११ श. ११ उ० । (कथा 'उदायण' शब्दे १ उ०। (अत्र प्रभावनमकुर्वतां प्रायश्चित्तं 'दंसणायारातिद्वितीय भागे ७८८ पृष्ठे । 'दसउर' शब्दे चतुर्थभागे २४७७ यारपायाच्छत्त 'शब्दे चतुर्थभागे २४३७ पृष्ठे प्रतिपादितम्) पृष्ठे च गता) दर्शनप्रभावकाऽऽचार्यनिन्दापभावग-प्रभावक-पुं० । दर्शनोद्भावके, प्रवः ।“ अट्ठ पभा केण वि गुणेण दंसण-पभावगं पिच्छिकण आयरियं । वग त्ति" विवरीषुराहपावयणी धम्मकही, वाई नेमित्तिो तवस्सी केई कसायनडिया, तं पि हु हीलंति मूढमई ।। ७५॥ य । विजा सिद्धो य कवी, अहेव पभावगा भणिया ।।१४८॥ केनाऽपि अनिर्दिएनाना गुणन जीवस्य निर्मलीकरणस्व भावेन दर्शनप्रभावक, सर्वज्ञशासनप्रकाशकं प्रेक्ष्याऽऽचार्य प्रवचनं द्वादशाङ्गं तदस्यास्त्यतिशयवदिति प्रावचनी युग सूरि केऽपि, न सवें, कषायनटिताः क्रोधाऽऽद्यभिहताप्रधानाऽऽगमः, धर्मकथा प्रशस्याऽस्याऽस्तीति धर्मकथी, यः स्तमपि दर्शनकबलमित्यपिशब्दार्थः । हीलयन्ति तिरस्कुर्वक्षीराऽऽश्रवाऽऽदिलब्धिसंपन्नः सजलजलधरध्वानानुकारिणा न्ति मूढमतयः कुबोधत्वाऽऽदिवाधितधिषणा इति गाथार्थः । नादनाऽऽक्षेपणीविक्षेपणीसंवेगजननीनिवेदनीलक्षणां चतु अमुमेवार्थ सिद्धान्तभणित्या निवारयन्निदमाहविधांजनितजनमनःप्रमोदप्रथां धर्मकथां कथयति,वादिप्रतिवादिसभ्यसभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षप्रति कप्पम्मि वि भणियमिणं, सूरिणाऽऽसायगा इमे भणिया। क्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी,निरुपमवा. जे सयलजणसमक्खं, भणंति एवं अहम्माणी ॥ ७६ ॥ दलब्धिसंपन्नत्वेन वावदूकवादिवृन्दारकवृन्दरप्यमन्दीकृतवा कल्पऽपि छेदग्रन्थे न केवलं शेषशासने इत्यपिशब्दार्थः । भगविभव इति भावः । निमित्तं त्रैकालिकलाभालाभप्रतिपादकं णितमुक्तमिदं पूर्वोक्तम् । कथमित्याह-सूरीणामाचार्याणामाशास्त्र, तद्वेत्यधीते वा स नैमित्तिकः, सुनिश्चितातीतादि शातका अवशाकारका इमे वक्ष्यमाणा भणिताः प्रतिपादिनिमित्तवेदीत्यर्थः । विप्रकृष्टमष्टमप्रभृतिकं दुस्तपं तपोऽस्या ताः, ये अनिर्दिष्टनामानः साध्वादयः सकलजनसमक्षं समस्तीति तपस्वी । (विज त्ति) मतुष्प्रत्ययलोपात् विद्यावान्, स्तलोकप्रकट भणन्ति गदन्त्येवं वक्ष्यमाणनीत्या, अहंमाविद्याःप्राप्त्यादयःशासनदेवतास्ताः सहायके यस्य स विद्या निन आत्मोत्सेकिन इति गाथार्थः । वान्, वज्रस्वामिवत् । अञ्जनपादलेपतिलकगुटिकासकलभू कल्पोक्नमेवाऽऽहताऽऽकर्षणवैक्रियत्वप्रभृतयः सिद्धयः,ताभिः सिद्धयति स्मे इड्डिरससायगरुया, परोवएसुज्जया जहा मंखा । ति सिद्धः। " कवते नवनवभङ्गीवैदग्ध्यदिग्धैः पाकातिरे- । अत्तघोसणरया, पोसंति दिया व अप्पाणं ॥ ७७ ॥ करसनीयरसरहस्याऽऽस्वादमेदुरितसहृदयहृदयाऽऽनन्दैनिः- परोपदेशोद्यता अन्यधर्मकथननियुक्ता मखा इव विचित्रशेषभाषावैशारद्यवैदग्ध्याहृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति फलकग्राहिनरविशेषा इव, यथाशब्द उपमानार्थः, स च योकविः । एते प्रवचन्यादयोऽष्टौ प्रभावयन्ति स्वतःप्रकाश- जितः, एवमभिप्रायः-मइखो हि परेभ्यः कथयति, स्वयं च कस्वभावमेव देशकालाऽऽद्यौचित्येन सहायकरणात्प्रवचनं न करोत्येवमेतेऽपि आत्मार्थ घोषणरताः स्वकार्यप्रतिपादप्रकाशयन्तीति प्रभावकाः कथिताः,तेषां च कर्म प्रभावना, नासनाः, पोषयन्ति उपचिन्वन्ति द्विजा इव ब्राह्मणा इचासा च सम्यक्त्वं निर्मलीकरोतीति । अन्यत्र पुनरन्यथाऽपौ ऽऽत्मानं स्वमेवं वदन्त प्राचार्याऽऽशातका इति हृदयमिति प्रभावका उक्ताः । तथाहि कल्पगाथार्थः। "अइसेस इडि१ धम्मकहि, २ अत्रैवार्थे सूत्रेणव ससंबन्धां किञ्चिद् न्यूनां गाथामाहवाई ३ पायरिय ४ खवग ५ नेमित्ती ६। अन्नं च एत्थ दोसो, लोयविरुद्धं हविञ्ज इय बयणं । विज्जा ७ य रायगणसंमया य ८ तित्थं पभावेति ॥१॥" रीढा जणपुजाणं. वयणाउ ................ अस्य ब्याख्या-तत्र अतिशेषा अवधिमनःपर्यायशानाम- अन्यच्चत्यभ्युच्चये । अत्राऽऽचार्यावर्णवादकरणे दोषो दृषणं घोषध्यादयोऽतिशयास्तैस्तै ऋद्धियस्यासौ अतिशेवर्द्धिः, लोकविरुद्धं जननिन्धं भवेजायतेति वचनमेवं प्रतिपादनम् । राजसंमता नृपवल्लभाः, गणसमता महाजनाऽऽदिबहुमता कस्मात् ?, रीढा अवज्ञा जनपूज्यानां लोकमान्यानां बचइति ॥ ६४८॥ प्रव० २३ द्वार । जीवा० । संथा।ध। नात् पश्चाशकभणनात्। तव हि लोकविरुद्धानि प्रतिपादयता अइसेसइड्डि धम्मकहि, वादी आयरिय खमग मित्ती। भणितम्-“बहुधम्मचरणहसणं, रीढा जणपूयणिज्जाणं।" विजा रायागणसं-मता य तित्थं पभाति ।। ३३॥ इति किश्चिदूनगाथार्थः॥४॥ एवं स्थिते जीवोपदेशं साधिकगाथया प्राह(अइसेस त्ति) अतिलयसंपराणो, सो य अतिसओ मणोहि .................. ता तुम जीव ।। ७८ ॥ अहसया अज्झयणा य । (इड्डि त्ति) इड्डिदिक्खिता रायाऽऽमञ्चपुरोहितादि । (धम्मकहि त्ति) जे अक्वेवणिवि मा मा कुणसुअवम, सया विखलु तेसि कसाय नडिओ वि। खेवणिणिवेयाण संवेयाणए धम्ममातिक्खंति । वादी-वाय- जेण भवपंजराओ, मुच्चासि निस्ससय झ ति ॥७६।। द्धिसंपराणा अजेो। अायरियो सपरसिद्धंतपरूवगी। खमगो तस्मात्वं जीव ॥७॥मा कुरुभवशां सदापि तेषां दर्शनप्रभावमासियाऽऽदि। नेमित्ती अटुंगणिमित्तसंपराणो। विजासिद्धो काऽऽचार्याणां कपायनटितोऽपि, येन भवपारात् सुच्यते निजहा-अजख उडो। रायसंमतोरायवल्लभेत्यर्थगणा पुरवाउ- संशयं भनितीति गाथाऽक्षरार्थः । दर्शनप्रभावकाऽऽचायनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy