SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ पत्थिव अन्निधानराजेन्द्रः। पद्धर असिहको द्योगी १६ च, प्रवीणःशस्त्र २० शास्त्रयोः २१।। येषां मण्डलानां तानि प्रदक्षिणाऽऽवर्तानि । मेरुदाक्षणत आनिग्रहा २२ ऽनुग्रहपरो २३, निलञ्चो पुष्टशिष्टयोः२४॥४॥ । वर्ते, जी० ३ प्रति ४ अधिः । उपार्जितराज्यश्नी २५-दानशौण्डो २६ ध्रुवं जयी २७। पदित्त-प्रदीप्त-त्रि०। प्रकर्षण दीप्तः प्रदीप्तः। अत्यन्तदीप्ते, न्यायप्रियो २० न्यायवेत्तार,व्यसनानांपासकः ३० ॥५॥ ज्ञा०१श्रु.१०। अन्त । अञ्चार्यवीर्यो ३१ गाम्नीयौँ ३५-दार्य ३३ चातुर्यभूषितः३४। पदिसा-प्रदिश-स्त्री० । प्रगता दिक् प्रदिक् । विदिशि, आचा. प्रणामावधिकक्रोध३५-स्ताविकः सात्विको ३६ नृपः॥६॥" ०१.६ उ एते पाठसिद्धार्थाः । जं. ३ बक्का । " नरनाहो पत्थिबो नि पदिस्स-प्रदृश्य-अव्य० । प्रकर्षेण दृष्ट्वेत्यर्थे, “पदिस्सा य , वो राया।"पाइ ना० १०० गाथा। दिस्सा वयमाणा।" भ० १८ श० ८ उ० । पत्थीण-देशी-न। स्थूलबस्ने, दे० ना० ६ वर्ग ११ गाथा। | पदीय-प्रदीप-पुं० । प्रदीपयतीति प्रदीपः। विशे० । ज्वलिपत्थुय-प्रस्तुत-त्रि० । अधिकृते, पंचा० १० विव० । श्राव० । तोज्ज्वले, प्रश्न०२ श्राश्र० द्वार । दीपे प्रकाशवत्यर्थे, विशे० । अनु. । विशे० । सूत्र। पदीविय-प्रदीपित-त्रि० । उज्ज्वालिते, को। पत्थेमाण-प्रार्ययमान-त्रि० । अभिलपति, " अन्नं पि य से नाम, कामा रोग त्ति पंमिया विति । कामे पत्थेमाणे,रोगे पत्थर पदुक्खेव-प्रत्युत्क्षेप-पुं० । मुरजकंसिकाघातोत्थानध्वनौ, स्था०७ठा० बसु जंतू ॥१॥" दश०२ अ०। प्रतिकेप-पुं० ।मुरजकंसिकाघातोत्थानध्वनौ,स्था० ७ ठा० । पद-पद-न। पद्यते इति पदम् । अर्थपरिसमाप्तियुक्ने शब्दे, पं०चू०१ कल्प । " अत्थुवलद्धी जत्थ तु, तं होति पदं ति।" पट्ट-प्रदृष्ट-त्रि०। प्रद्वेषमापन्ने, वृ० ३ उ० । प्रद्वेष गते, पं०भा०१ कल्प । भ० । (' पय प्रकरणे विस्तरं वक्ष्यामि) उत्त० ३२ अ०। पदम्भेइय-पदोदभेदक-न० । पदविभागपदार्थमात्रकथनपरे पद--गम-धा० । गती, " गमेरई-अइच्छाणुबजावज पारायणे, व्य०३ उ०। सोकुसाकुस-पच्चड्ड-पच्छंद णिम्मह-णी-णीण-णीलुक-पदअ-रम्भ-परिअल-वोल-परिअल-णिरिणास-णिवहावसेहाव पदूमिय-प्रदून-त्रि० । प्रकर्षण क्लेशिते, वृ० ३ उ० । हराः" ॥८।४। १६२ ॥ इति सूत्रेण गमधातोः 'पदश्रा' पदेस-प्रदेश-पुं० । धर्मास्तिकायादीनां परमनिकृष्टेऽशे, उआदेशः । पदभाइ । गच्छति । प्रा०४ पाद । त्त०१ अ०। पदग-पदक-पुं०। पिशाचभेदे, प्रज्ञा० १ पद । पदेसयंत-प्रदेशयत्-त्रि० । प्ररूपयति, विशेः । पदग्ग-पदान-न । पदानामग्रं पदाग्रम् । पदपरिमाणे, नि० पदेससंजोग-प्रदेशसंयोग-पुं० । प्रदेशानामितरेतरसंयोगा चू०१ उ० । स०। पदप्रमाणे, प्राचा० ११०१ अ.१ उ. ऽऽख्ये संयोगभेदे, उत्त०१०। ('संजोग' शब्दे विवृतिः) पदवणा-पदस्थापना-स्त्री० । गणिवाचनाऽऽचार्याऽऽदिप- पदोस-प्रद्वेष-पुं० । अतिमाने, नि० चू०१ उ० । “पदोसण दप्रतिष्ठापने, ध०२ अधिक। पडिसेवमाणस्स असुद्धो भवति ।" नि चू. १ उ० । सूत्र। पदबद्ध-पदबद्ध-न० । गेयपदैनिबद्ध, स्था० ७ ठा। । प्रदोष-पुं। दिवसाऽवसाने, पञ्चा० २ विव०। पदमग्ग-पदमागे-पुं० पदानां मार्ग सोपाने, पदमार्ग संका-पद-पद्र-न० । लघुग्रामे, " गामहडं खेडयं पहं।" पाइल मति, "जे भिक्खू पदमग्गं वा संकम वा अवलंवणं वा अन्न | ना० १५२ गाथा । ग्रामस्थाने, दे० ना०६ वर्ग १ गाथा । उत्थिएण वा गारथिएण वा कारेति, कारंतं वा साइजह"पद्धह-पद्धति-स्त्री०। प्रक्रियायाम्, प्रतिः । पती, स्था० । ११ । नि० चू. १ उ० । ('अरणउत्थिय' शब्दे प्रथमभागे २ ठा०४ उ० । परिपाट्याम, श्रा० म० १ ०। ४८८ पृष्ठे व्याख्यातमिदम्-११ सूत्रम् ) पद्धंसाभाव-प्रध्वंसाभाव-पुं० । नाशाऽपरपर्यायसंसर्गाभावे, पदविग्गह-पदविग्रह-पुं० । पदपृथक्करणे, प्रा० म०१ श्रा। रत्ना । प्रध्यसाभावं प्राऽऽहुःपदसम-पदसम-न० । पदं गेयपदं नासिकाऽऽदिकमन्यतरब. यदुत्पत्तौ कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसान्धनेन बद्धं यत्र स्वरेऽनुयाति भवति तत्तत्रैव यत्र गीते भावः ।। ६१॥ गीयते तादृशे गेयगुणे, स्था० ७ ठा० । यस्य पदार्थस्योत्पत्तौ सत्यां प्रागुत्पन्नकार्यस्यावश्यं निपदाण-प्रदान-न० । वितरणे, आव०४०। यमेन, अन्यथाऽतिप्रसङ्गाद् , विपत्तिर्विघटनम्, सोऽस्य कापदाहिण-प्रदक्षिण-पुं० । प्रकर्षेण दक्षिणे, जी• ३ प्रति० ४ र्यस्य प्रध्वंसाऽभावोऽभिधीयते ॥ ११ ॥ उदाहरन्तिपदाहिणावट्ट-प्रदक्षिणावर्त्त-पुं० प्रकर्षेण सर्वासु दिक्षु विदि यथा कपालकदम्बकोत्पत्ती नियमतो विपद्यमानस्य कसुच परिभ्रमतां चन्द्रादीनां दक्षिणमेव मेरुर्भवति यस्मिन्ना लशस्य कपालकदम्बकम् ॥ ६२ ॥ रत्ना०३ परि० । बत्तमण्डलपरिभ्रमणरूपे स प्रदक्षिणः, प्रदक्षिण अावनों पद्धर-देशी-ऋजी, दे० ना०६ वर्ग १० गाथा । अधि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy