SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ पत्तेयसरीर (४२६) अभिधानराजेन्डः। पत्थग भंते जाव चत्तारि पंच पंचिंदिया, एगयो साहारणस- पत्तेयसरीरिदधवग्गणा-प्रत्येकशरिद्रव्यवर्गणा-स्त्री०। प्र. रीरं, एवं जहा बेइंदियाणं, णवरं छ लेस्सा तिविहा दिट्ठी त्येकशरीरिणां यथासंभवमौदारिकवैकियाहारकतैजसकाचत्तारि णाणा तिमि अमाणा भयणाए तिविहा जोगा। मणेषु शरीरनामकर्मसु प्रत्येकं विस्रसापरिणामेनोपचयमातेसिणं भंते ! जीवाणं एवं समाइ वा पमाइ वा जाव पत्रेषु सर्वजीवानन्तगुणेषु पुद्गलेषु,पं० सं० । वईइ वा अम्हे ण आहारमाहारेमो ?। गोयमा! अत्थेगइयाणं " पत्तेय वग्गणा इह, पत्तेयाणं तु उरलमाईणं । पंचराइसरीराणं, तणुकम्मपएसगा जे उ॥१॥ एवं समाइ वा परमाइ वा मणेइ वा वईइ वा अम्हे णं आहा नत्थे के कपएले, वीसलपरिणामउवचिया होति । रमाहारेमो, अत्थेगइयाणं णो एवं समाइ वा जाव बईइ वा सबजियाऽणंतगुणा. पत्तेया वग्गणा ताओ ॥२॥" अम्हे णं आहारमाहारेमो,आहारेंति पुण ते । तेसि भंते ! नत एकपरमारावधिकस्कन्धरूपा द्वितीया प्रत्येकशरीरिद्रजीवाणं एवं सखाइ वाग्जाव वईइ वा अम्हे णं इटाणिटे व्यवर्गमा, एवमेकैकं परमाएवधिकस्कन्धरूपाः प्रत्येकशरी रिद्रव्यवर्गणास्तावद्वक्तव्या यावत्कृष्टप्रत्येकशरीरिद्रव्यवर्गसद्दे इट्ठाणिढे रूवे इट्ठाणिढे गंधे इटाणिढे रसे इट्ठा णाः। पं० सं०५ द्वार। णिडे फासे पडिसंवेदेमो ? । गोयमा ! अत्थगइयाणं एवं पत्तोवग-पत्रोपग-त्रि० । पत्राण्युपगच्छतीति पत्रोपगः । बहसमाइ वा. जाव वईइ वा अम्हे ण इटाणिद्वे सद्दे० जाव लपत्रे, स्था० ४ ठा० ३ उ०। पत्रप्राप्ते, स्था० ३ ठा० १ उ०। इहाणि फासे पडिसंवेदेमो, अत्थेगइयाणं णो एवं सणा पत्रोपेते, प्राचा०२ श्रु०२ चू० ३ अ० । ति वा पम्माति वाजाव वईति वा, अम्हे णं इटाणिहे सद्दे पत्थ-पथ्य-न० । पथि मोक्षमार्गे हितं पथ्यम् । क्षपक}ण्या जाव इटाणिढे फासे पडिसंवेदेमो,पडिसंवेदेति पुण ते । तेणं गुणत्रये, " पत्थं सेयं णिव्युई णिव्वाणं सिचकर चेव " इभंते ! जीवा किं पाणाइवाए उवक्खाइजति पुच्छा । गो- त्येते एकार्थाः । सूत्र०१२०११ श्र०। स्था०। रोगोपशमहेयमा ! अत्थेगइया पाणाइवाए उवक्खाइअंति० जाव मि- ती, भ.१श०८ उ० । हिते, संथा० । जी०। भ०। प्रारोग्यच्छादसणसल्ले वि उवक्खाइजंति, अत्थेगइया णो पाणा- करे, शा. ११० १२ १०। आव० । इवाए उवक्खाइजति, णो मुसावाए उवक्खाइजति० जाव प्रस्थ-पुं०। कुडवचतुष्टयपरिमिते मागधतुलामाने, "चत्तर णो मिच्छादसणसल्ले उबक्खाइज्जति । जेसि पि य णं चेव कडवा,पत्थी पुण मागहो होइ।" चत्वारश्च कुसुवा एकल पिरिडता एकःप्रस्थो मागधो भवति,सोऽपि च धीरमप्रमाणजीवाणं ते जीवा एवमाहिजंति तेसि पि णं जीवाणं अ चिन्तायां सार्धानि द्वादश पलान्यवगन्तव्यः।ज्यो०२पाहु"दो स्थेगइयाणं विएणाते णाणते, अत्थेगइयाणं णो विमाए असईओ पसई,दो पसईश्री सेइया,चत्तारि सेहया कुडो,चणाणत्ते, उववाओ सम्बो० जाव सब्बट्टसिद्धाओ. ठिती त्तारि कुडवा पत्थो,चत्तारि पत्था ढगं।"(दो असईओ पसई जहोणं अंतोमुदुत्त, उक्कोसेणं तेत्तीसं सागरोवमाई, छ इत्यादि)धान्यभृतोऽवाङ्मुखीकृती हस्तोऽसतीत्युच्यते। द्वा भ्यामसतीभ्यां प्रसूतिः। द्वाभ्यां प्रमृतिभ्यां सेतिका भवति । ससुग्घाया केवलवजा, उव्वट्टणा सब्बत्थ गच्छंति० जाव चतसृभिः सतिकाभिः कुडवः । चतुर्भिः कुडवैः प्रस्थः। सव्वट्ठसिद्ध त्ति, सेसं जहा बेइंदियाणं । चतुर्भिः प्रस्थैराढक इति क्रमः । ६० ३ उ० । औ० । (रायगिहेत्यादि) (सिय ति ) स्यात्कदाचिन्न सर्वदा (ए. अनु०। सूत्र०। गो ति) एकत एकीभूय संयुज्येत्यर्थः । ( साहारणसरीरं प्रार्थ-पुं० । भावे णिजन्तादच्प्रत्ययः । प्रार्थने, रा०। बंधति त्ति) साधारणशरीरमनेकजीवसामान्यं बध्नन्ति प्रथ-पत्थकामुय-पत्थ्यकामुक-त्रि०। पथ्यमिव पथ्यमानन्दकारणं मतया तत्वायोग्यपुद्गलग्रहणतः। (ठिई जहा पलवणाए त्ति) वस्तु । भ०१५ शा पथ्यं दुःखत्राणं तत्कामयते यःस तथा। तत्र त्रीन्द्रियाणामुत्कृष्टा एकोनपञ्चाशद्रात्रिन्दिवानि, चतुरि- कृपया परेषां सुखदुःखप्राप्तिपरिहारेच्छौ, भ० १५ श० । न्द्रियाणां तु षण्मासा जघन्या तूभयेषामप्यन्तर्मुहूर्तम् चत्ता- प्रति०। रि नाण त्ति)पञ्चन्द्रियाणां चत्वारि मत्यादीनि ज्ञानानि भवः न्ति, केवलं त्वनिन्द्रियाणामेवेति । (अत्थेगइयाण त्ति) सं पत्थग-अस्यक-पुं० । काष्ट घटिते मगधदेशप्रसिद्ध धान्यमानशिनामित्यर्थः । ( अत्यगइया पाणाइवाए उवक्खाइजति विशेष, अनु० । विशे० । ज्ञा० । ('णय' शब्द चतुर्थभागे त्ति) असंयताः (अत्थेगइया नो पाणाइवाए उवक्खाइजंति १८७६ पृष्ठे प्रस्थकदृष्टान्तप्ररूपणा कृता) त्ति) संयताः (जेसि पिणं जीवाणमित्यादि) येषामाप जीवा प्रस्थकमानम्नां सम्बन्धिना प्राणातिपाताऽदिना ते पञ्चेन्द्रिया जीवा ए- दब्बलीए कंडियाणं बलियाए छंडियाणं खयरमुसलपच्चाहवमाख्यायन्ते-यथा प्राणातिपातादिमन्त एत इति तेषामपि याणं ववगयतुसकणियाणं अखंडियाणं अफुडियाणं फजीवानाम् अस्त्ययमों यदुतैकेयां सझिनामित्यर्थो विज्ञातं नानात्वं भेदो यदुतैते वयं बध्यादयः, एते तु बधकाऽऽदय लगसरिसयाणं एक्किक्कवीयाणं अद्धतेरसपलियाणं पत्थए इति, प्रत्येकेषामसज्ञिनाभित्यर्थः, नो विज्ञातं नाना- ण । से वि यणं पत्थए मागहए, कल्लं पत्यो १, सायं पत्थो त्वनुक्तरूपमिति ॥ भ० २० श०१ उ०। २, चउसद्विसाहस्सीओ मागहो पत्थो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy