SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ( ४२६ ) निधानराजेन्द्रः । पत्तकण्पिय तिद्वाणे तिक्तो, सुद्धो ससिद्धिमाई || ६७० ॥ (ओमंथ त्ति ) तत्पात्रमवाङ्मुखं कृत्वा त्रीणि स्थानानि समाहितानि त्रिस्थानं मणिवधहस्ततल भूमिकालक्षर्ण तल त्रिःकृत्यः त्रीन् वारान् प्रत्येकं प्रस्फोटयेत्, ततः प्राणास्त्रसाः, आदिद्वीजानि याद न गृहाति पृच्छा मूलगुणोतरगुणे । यदि शिष्यः पृच्छति के मूलगुणाः के चोत्तरगुणाः । श्रत्र निर्वचनम वक्ष्यते । ( सुद्धो ससिद्धिमाईसु सि) वाकायः प्रतिप्यमाण आसीत् तदचनाऽपनीताकायतया कदाचित् सस्निग्धं भवेत् तच्च यदि विः कृत्वः प्रस्फोessदिविधिं कुर्वता न परिभावितं तथाऽपि श्रुतज्ञानप्रामागययलेन शुद्ध आदिशब्दाद्वीजफायपरिग्रहः । एतदेव भावयति , दाहिणकरेण कोणं. घेत्तुत्ताणेण नाम मणिबंधे । फोडेइ तिन्निवारे, तिनि तले तिनि भूमीए || ६७१ ।। दक्षिणेन फसानेन पात्रश्य को कर्ण हत्या पात्र वाङ्मुखं त्रीन् या कृत्या वामहस्तस्य मणिबन्धे जीन वारान प्रस्फोट यति ततखीन वारान् हस्ततले, श्रीन् भूमिकायामिति । तसत्रीया तु दिद्वे, न गिराई गिरती य अरिडे । गहसम्म उ परिमुद्धे, कप्प दिहि वि बहू ||६७२|| नवकृत्वः प्रस्फोटित सति असीजाऽऽजिन्जातं तं यदि तदा न हाति अथ न त गृहाति श्र महताऽपि प्रयत्नेन प्रत्युपमासानि तदा बीजाउदामि समयपि शुषित्वान दानि ततः परिशुद्धं निर्दोषमिति मत्वा पात्रस्य ग्रहणं कृतं तत उपाश्रयमागतैस्तानि दृष्टानि ततः को विधिरित्याह-कल्पते बहुभिरपि वीजाऽऽदिभिः पश्चात् दृष्टेरिति । किमुक्रं भवति तत्पापमप्राकमिति म त्वा न भूयोऽयारिणः प्रत्यर्धतेन या परि थ > येन गृहीतत्वात् किं त्वेकान्ते बहुप्रासुके प्रदेशे तानि वीजानि यतनया परिष्ठापयेत् । Jain Education International पत्तरह दिय' शब्दे द्वितीयभागे ५५७ पृष्ठे उक्तम् ) स्वनामख्याते ग्रामे, यत्र वीरः प्रतिमया स्थितः, तत्रैव शून्यागारे स्कन्दी नाम ग्रामकूटपुत्रो दास्या सह रेमे । श्रा० म० १ श्र० । आ०चू० । भिकाया नगर्यो हिस्से बैसे "तस्थ से पंचमे पहारे से गं आलम्भिवार रायरीप बादया पत्तकालंसि बेलि रोस्व सरीरगं विप्यजदामि २०१५ २० पत्तग-पात्रक - न० । पिठरिकाविशेषे. भ० १५ श० । पत्रक - न० लेखे, बृ० १ ० १ प्रक० । पत्तगधुवण पात्रकधावन - न० । पात्रमलाऽऽदिप्रक्षालने, पं० व० २ द्वार । 35 पत्तचारण - पात्रचारण- पुं० । नानाद्रुमफलान्युपादाय फलाऽऽश्रयप्राण्यविरोधेन फलतले पादोत्पनिक्षेपले ग २ श्रधि० । i । पत्ता पत्रच्छ वि० [पय रा० पत्तच्छेज-पत्रद्वेष न० अत्तरशतपत्रा मध्ये विपक्षिसंस्थाकपचच्छेदने हस्तला २ ० ० क लाभेदे, शा० १ ० १ ० । कल्प० । पचच्छेजकम्म ( रा ) - पत्रच्छेयकर्मन् न पत्रच्छेयनिष्णादिते वस्तुनि श्राचा० २ ० २ चू० २ ० । पराइ प्राप्तार्थ त्रि० अधिकृतकर्मणि निष्ठाङ्ग २०१४ ० १ उ० । बहुशिक्षिते, सुन्दरे च । दे० ना० ६ वर्ग ६८ गाथा । अनु० । चउरा निउणा कुसला, छेत्र विउसा बुधा य प तट्ठा । पाइ० ना० ६० गाथा । कृतप्रयोजने, उपा० ७ श्र० । पत्त - पत्तन - न० | नानादेशाऽऽगतपण्यस्थाने. अनु० । बाणफल देना० ६ वर्ग ६४ गाथा ( पट्टण 'शब्देऽ स्मय भागे २४५ पु सर्वमुक्तम् ) पत्तट्ट - । 6 ', पत्ता- प्रापणा-श्री० सूत्रस्थापरिवर्तनायाम् पं० चू. ४ कल्प | पत्ताव्वाण -माप्तनिर्वाण वि० । प्राप्तं कपायाऽऽदिशमनेन निर्वाणं शीतीभावो येन स प्राप्तनिर्वाणः । उपशान्तकषाये, उत्त० २५ अ० । अथ " पुच्छा मूलउत्तरगुणे ति" अस्य निर्वचनमाहमुहकरणं मूलगुणा, पाए निक्कोरणं च इयरे उ । गुरुगा गुरुगा लहुगा विसेसिवा चरिमए मुद्धो ||६७३। पात्रस्य यन् मुखकरणं तन्मूलगुणाः, यत्पुनर्मुखकरणानस्तरं तद्यन्तवर्तितो निरस्योत्किरणं धिष्फोरणमित्यमीयते तदितरे उत्तरगुणाः अत्र चतुर्भार्थ - समर्थ संयतार्थमेव चोत्कीर्णमिति प्रथमो भङ्गः । संयतार्थ कृतमुखं स्वार्थमुत्कीर्णमिति द्वितीयः । स्वार्थे कृतमुखं संयता पत्ततिलमंडगसगडिया-पात्रतिलभाण्टकशकटिका श्री. । पात्रवृतिखानां भारडकानां च सुरमयभाजनानां भूतायां गन्त्र्याम् भ० २ श० ५ उ० । मितिनीयः स्वार्थ कृतमुखं स्वार्थमेयोत्कीर्ण पत्तपाडमा पात्रमतिमा खी० पाचपडमा' शब्दायें स्था०४ मिति चतुर्थः । अत्र त्रिषु महेषु प्रायश्चित्तम् । तद्यथा- प्रथमे भारी गुरुकाः तपसा कालेन गुरवः द्वितीयेऽपि चतुर्गा, तपखा गुरदः, कालेन लपवतीयेच तुर्ला, कालेन गुरवः तपसा लवः । चरमे चतुर्थे भद्रे शुद्ध उभयस्यापि स्वार्थत्वादिति व्याख्यातः पात्र कल्पिकः । वृ० १ ० १ प्रक० । पत्तकयवर पत्रकचवर - पुं० पत्राण्येव कचवरः । पत्रस्वरूपे कचवरे, जंः २ बक्ष० । पचकारि ( ग ) - प्राप्तकारिन् त्रि० प्राप्यकारिधि, स्पष्टार्थ ग्राहिणि विशे (इन्द्रियाणां प्राप्यायाप्यकारित्वम् ई ० ठा० १ उ० । पचपल्लव पत्रपल्लवपुं० अत्यभिनव ०१०१० पत्तभार-पत्रभार-पुं । दल वये, ज्ञा० १ ० १ श्र० । “नवकहरियभिसंतपत्त भारंखकारगम्भीरदविणिजा ।" राग चौ० । पत्तय-पत्रक-नलतात्पादिसम्बन्धिनि, (अ) ग न्धद्रव्यविशेषे, श्राचा० १ ० १ ० ५ उ० । गेयभेदे, स्था० ४ ठा० ४ उ० । । पत्तरह-पत्ररथ-पुं० पक्षिविशेषे, "खडणा खगा खता पतरहा अंडया विहंगा य ।” पाइ० ना० ४१ गाथा । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy