________________
पत्त
(४१३) अभिधान राजेन्द्रः ।
साम्यतमेनामेव विवरीपुरा
गिरह बीस पाते, तिमि पगाराउ तत्थ अतिरेगे। तत्थेव भगइ एगो मझवि गेराहे जहा अजो ॥ २३७॥ गृह्णीत विंशतिः पात्राणि इत्युक्ते तत्रातिरेके त्रयः प्रकारा भति, एकताssवार्यमनुज्ञाप्य ब्रूते ममापि योग्यान्यार्थ मा. अनानि गृह्णीत ।
आयरिऍ भणाहि तुमं, लज्जालुस्स न भांति आयरिए । नाऊण व सढभावं, नेच्छंतिहरा भवे लहुगो ।। २३८ ॥
अपरोऽयं ते स्वमाचार्थान् भण, यथा-मा
अधिकान्यपि नजानि प्रसिद्धति रुप यो ल खाता आचार्यान्तस्य कारणे न भणन्ति बाऽऽचार्यान् यदि च शठभावं तस्य हावा
9
35 तथा शब
पियति लघुको मासः ।
जर पुरा आयरिएहिं सयमेव पटिस्सुयं भवति तस्स । लक्खणमलक्खणजुयं, अतिरेगं जं तु तं तस्स ॥२३६॥ यदि पुनस्तस्य
बि
इता आचार्य स्वयमेव तस्य लज्जालोरतिरिक्तपात्रग्रहणं प्रतिभुतमङ्गीकृतं तदा बल्लभ्यते व्यतिरिक्तं पात्रं लक्षणयुक्तमलक्षणयुक्तं वा तत्तस्य दातव्यम् । गत एकः प्रकारः । द्वितीय प्रकारमाह
चितिओ पंथे भगती, आसभागं तु विभवैति गुरुं । तं चैव पेसवंती, दूरगयाणं इमा मेरा || २४० ।। द्वितीयस्तान् पथि हड्डा भणति ममाऽपि योग्यानि भाजनानि प्रतिगृहीत । अथवा स गुरुं विपयन्ति । अथवा-तमेच साघुमन्यर्थमानं प्रेषयन्ति बजारमा विज्ञायत
कुता मासपुरमा रिमा मर्यादा सामाचारी ।
तामेवाऽऽह
गोदामो अतिरेर्ग, तत्य पुरा विषाणगा गुरु अम्ह देति तदेवं वा, साहारणमेव ठार्वेति || २४१|| दूरगतान् वांभोगका कम यं पात्रमा रातस्य यम्-अतिरिकं पाया
तत्र पुनर्विज्ञायका अस्माकं गुरवस्तदेव वा अतिरिक्त पात्र दास्यामि, अन्यद्वा को जानाति, कदाचिदतिरिक्तं पात्रं सुन्दर मिति कृत्वा स्वयं प्रतिगृएदन्ति, यस्य वा छष्टं तस्मै ददति एवं साधारण स्थापयन्ति । उक्तो द्वितीयः प्रकारः । तृतीयमाह
तभी लक्खराजु, अदियं बसाएँ ते सर्व गेहे । तिमि विगप्पा, होततिरेगस्स नायन्त्रा || २४२ ॥ तृतीयः प्रकारः पुनरवर ते प्रेषिनासा विधिक पात्रं स्वयमेव गृह्णन्ति । पते त्रयो विकल्या अतिरिक्तस्य पा श्रस्य संभवाय ज्ञातव्याः । तदेवं व्यापारितानां विन्नानि गतानि । तुमाहसच्छंद पडिमा गहिते गये व तारिसं भणियं । अलधिरवधारणिर्म, सो वा अभोव से धरए ॥ २४३ ॥
१०४
Jain Education International
पत्त
स्वच्छन्दा नाम श्रभिमाहिकास्ते श्रव्यापारिता पवाऽऽचार्यागते पदि दियाः संदिशस्ततस्तेषामपि सेवा माचारी या प्राकू व्यापारितानां विनानामुक्ता । (परिभवण त्ति ) प्रतिज्ञापना नाम विधिना पात्राऽऽदीनां मार्गणा कर्त्तव्ये.
पदेशम् उमाद्धानि पापानि प्रतिह्मा त्युपदेशदानमिति भावः । तदा गृहीते ग्रहणे च यादृशं कल्पाध्ययनपीठिकायां भणितं तादृशं कर्त्तव्यं तत्र यावन्ति संदिन्यायासात दिन केनचित् मणिपूर्व यथा ममापि योग्यं पात्रं प्रायमिति तदा श्रलं समर्थ स्थिरं दृढं चिरकालावस्थाषि पात्रं धारणीयमितिभ्यामनुय चिन्तयन्ति प्रायोग्यमेतत्प्रात्रं तस्मात् गृह्णीमो, गृहीते स एव ग्रा. द कश्चिन्तयति श्रहमाचार्यानुज्ञातं धारयिष्यामि, यदि बास बाऽऽचार्यो धारयिष्यति, भन्यो वा साधुर्धारयिष्यति, एवमतिरिकपतङ्ग्रहसम्भवः ।
सम्प्रतिग्रहणे च यद्भणितं कपपीठिकाय सब विनेयजमानुषहाय दर्शयतिमोमादी, गहणे उ विहिं नहि पजेति । गहिए व पगासमुद्दे, करेति पडिलेह दो काले ॥ २४४॥ अथ मन्थनमधोमुखं कृत्वा प्राणाऽऽदीन् खोटनेन भूमौ यतनया पातयन्ति । श्रमुं विधिं तत्र ग्रहणे प्रयुञ्जन्ति । गृहीते च तानि पाणि प्रकाशमुखानि करोनि तथा द्वौ काल प्रातपराप्रत्युप
1
-
संप्रति तेषु पात्रेषु विधिमाह-पाणी उ गुरुणा दोनुं गहिए गया जहवुडुं । गेहंति उन्हे खलु ओमादी मत सेसेनं || २४५|| आनीतेषु तु भजनेषु प्राचार्येण प्रधानं सुलक्षणं पात्र मात्रकं व परितोषण भाजनानि या
तां दातव्यति तावन्तो भागाः क्रियन्ते ततो ये गतास्ते यथावृ यधारणाधिकतया पतद्द्महान् गृह्णन्ति तदनन्तरं ये गतानामेवा
मरक्षाधिकास्ते यथारनाधिकृतया मात्रकाणि गृहन्ति, तदनन्त रं यैः सदा न गृहीतास्ते अवमरत्नाधिकाः, शेषाश्च साधवो यधारत्नाधिकतया पतद्द्महान् मात्र काणि च गृह्णन्ति । तदेवं व्यापारितानां स्वच्छन्दसां च विशानि !
साम्प्रतमेषामेव यानामनानि विभणिषुरिदमाहएमेव अवि, गहिए गहने व मोतु व्यतिरेगं । एतो पुराणगहणं, वोच्खामि इमेहि उपदेहि || २४६ ॥ पवमेव प्रकारेणानिषु अपि हीसुद्धीतेच महमेव विधिरनुधरपीयो मुबा अतिरेक नयति अतिरि कः पतद्ग्रह एव न सम्भवति परिमाणकारणादिति तत्सम्भ बविधिर्न वक्तव्यः । सम्प्रति पुराणग्रहण मेभिर्वक्ष्यमाणैः पदैवेदयामि |
तान्येव पदान्याह
आगमगमकालगते, दुल्लभ तहि कारणेहि एएहिं । दुविहा एगमणेगा, अग गिट्ठिनिधिट्ठा || २४७ ॥
महारं गमद्वारे कर गच्छे पुराणग्रहणसम्भवः । तत्र ये पात्राणि ददति ते द्विविधाः एको वा अनेकेवाः येषामपि ददाति तेऽपि द्विविधाः एको
For Private & Personal Use Only
www.jainelibrary.org