SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पत्त स्स तं सबलं, अणिष्फलं वाताइद्धं टोप्पडयं ति वुञ्चति । जं उचित उ डायति वालिये पुणे पतितं दुष्कतं । जं ठविजंतं ण ठाति तं खीलसंठितं । जस्स हो गाभी माती उपलानी या तं पप्पलं कंडगा 55दिखयं सव्वणं । एताणि अलक्खणाणि दडदुव्वाणि यदहं अ गिरणा, पंचवरोववेयं दुव्वलं, एकस्मिन्नपि न पततीत्यर्थः । अहवा - प्रबालाङ्कुरसंनिभं सुवरणं, सेसा सब्वे दुव्यथा, अनिष्ठा इत्यर्थः अहवाल एगबंधना 55दि. जं थापयच आगमे । ४०५ ) अभिधानराजेन्द्रः । इमा चरितविराहणा हुंडे चरितभेदो, सबले चित्तविन्भमो । दुष्पत्ते खीलसंडाणे, गणे व चरणे व सो ठाणं ।। २५०॥ पउमुप्पले अकुसलं, सव्वणे वणमादिसे । तो बहिं च दड्ढे, मरणं तत्थ शिद्दिसे ।। २५१ ।। दुव्यम्य पाए गीत्थ गायरस आगमो तम्हा एते ण धारेज्जा, मग्गणे य विधी इमो ॥ २५२ ॥ चरणविणासी गाण दंसण-परिविराहणा, सरीरस्स जं पीडाभवणं तं सव्वमकुसलं भवति, सेसं कंठं । अवलखरोग, मुत्तत्थ करतो" मग कृज्जा । दुगतिगबंधे सुत्तं, तिरहुवरिं दो वि वज्जेज्जा ।। २५३ ॥ हुंडादिलक्वगथपत्ते गहिरण सुलत्थपरक तो जहा भत्तपाणं गवेसति तहा सलक्खणमभिषं वा पा यं उप्पारति, दुगतिगबंधणे सुत्तपोरिसिं काउं श्रत्थपो रसीला मिगति भिसे व हिंडतो नि जे परेश तो व या दहं णानिभिए वा एते सुरथ पोरिति सरनामा सो जाव भिपप हिंडतो मग्गति, केरिसं पायं ?, केण वा कमेण तं केन्तियं वा कालं मग्गियव्वं ? | चत्तारि अहाकए, दो मासा होंति अप्यपरिकम्मे । तिथि परं मज्जा, दिवमासं सपरिकम्मं ।। २५४ ।। चत्तारि मासा अहाकडं पायं मग्गियव्वं, जाहे तं चउहिं वि व लयं तदुपरि दी गाला अन्यपरिकम् मग्गिय आहे पण मति तां परिकम्मं दिवमाम जा । किं कारणं ? | जाव तं श्रद्धमासेण परिकस्मिज्जति ताव वासाकालो लग्गति, तम्मि परिकम्भणा सत्थि । 1 " एवं विमग्माले जति पावं तारिसंग व लभेजा । चेकडे जाव व गो लम्भती पायें ।। २५५ ।। जारि भागने भणियं स जति तारिन स ज्जा तं च अणुकडेज्जा । भणिया परिकम्मणा उस्सगेण, अववाय । नि० चू० १३० । (१) प्रतिमा Jain Education International भिक्खू जाजा चउहिं पडिपाहिं पायं एसित्तए, तत्थ खलुइमा पदमा परिमा सेभिया किसी वा उद्दि सिव २ पाये जाए | तं जहा थलाउपपार्थ वा दारुपाय वामपि वा तपगारे पार्य सर्व या संमाएजा० नाव १०२ पन्त पडिग्गजा, पढमा पडिमा १। अहावरा दोच्चा पडिमा से भिक्खू वा भिक्खुणी या पेहाए पाये जाएजा तं जहागाहावई वा० जाव कम्मकरिं वा, से पुव्वामेव थालोएजा, आउसो ति वा भागी ति वा दाहिसि मे एतो अवरं पायें । तं जहा अलाउपाय वा दारुपायं वा महियापार्य वा तहयगारं पायं सयं वा से जाएज्जा० जान डिग्गहेज्जा, दोच्चा पडिमा । २ । अहावरा तच्चा पडिमा - से भिक्खू वा भिक्खु० वा से जं पुण पाये जाणिज्जा तं जहा संगतियं वा वैजयंतियं वा तप्यगारं पायं सयं वा ०जाव परिग्गजा, तथा पांडवा । ३ । अहावरा पडत्था पडिमा से भिक्खू वा भिक्खुणी या उपपमयं पाये जाएजा जावएखे बहवे सपा मारणा० जान शिमगा यावति, तहयगारं पार्थ सयं वा जाएजा • जाव पडुिग्गहेज्जा. चउत्या पडिमा । इच्चेइयाणं चउरहं पडिमा अमपरं पडिमं, जहा पिंडेसगाए । तथा प्रतिमाचतुष्टयमाणयपि यावन्यनीति - वरम् - तृतीयप्रतिमायां ( संगइयं ति ) दातुः स्वाङ्गिकं परिभुक्तप्रायम् । ( वैजयंतियं ति ) द्वित्रेषु पात्रेषु पर्यायेम पार्थ यावेत आ०२० २० ६ अ० २ उ० । वृ० । (१८) अथ कतिभिः प्रतिमाभिः पात्रं गवेषणीय, उच् उ पेक्ख संगय, उज्झियधम्मे चउत्थए होइ । सच्चे जब एको, उस्सगाई जयं पुच्छे ||६५६ || उदिष्टपात्र प्रेक्षापात्रम् संगतिका 1 " च चतुर्थमिति चतस्रः पात्रगवेषणायां प्रतिमाः, गच्छवासिनः प्रतिमाचतुष्टयेनापि पात्रं गृह्णन्ति, जिनकल्पिकानामधस्तनाभ्यां द्वाभ्यामग्रहणम् - उपरितनो परेकतरस्याम भिग्रहः । अथ गौरवभयादतिदिशन्नाह - ( सव्वे जहन्न एको त्ति) यद्यस्य नास्ति वस्त्रम् इत्यारभ्य सर्वे वा गीतार्था निश्रा वा जघन्यत एको गीतार्थो निश्रा वा इतिपर्यन्तं यथा वस्त्रविषये भाषितं तथा पात्रेऽपि सबै तमेव भावनीयम्। नवरम् - पायाऽमिलापः कर्त्तव्यः । (उम्सम्पादन) कायोत्सर्गाssदिकम् ।" आवाससोहि अखलंत समग उस्सग्ग इत्यादि गाथोकं प्रायश्चित्तं तथैव वक्तव्यं ( जयं पुच्छत्ति ) यतः मानपूर्वोक्तां यतनां कुर्वन् पृच्छेत् । किमुकं भवति - नावभावितव्यम् किं तर्हि भाषिकुलं तत्रापि पादर्शिने कदम कमी कि भविष्यनि इति पृच्छाचतुष्टयं तथैव कर्त्तव्यम्, किंबहुना य एव वस्त्रस्य विधि एवं तु गयितुं चायरिया दिति जस्स जं न त्थि समभाग कर पजह रावणियो भवे ॥१॥" इति पर्यन्तः, प्रायः स एव पात्रस्याडावे द्रष्टव्यः, यस्तु विशेषः उपदर्शयिष्यते । संप्रति मासतुष्कं विभावविराहउट्टि तिगेयरं, पेहा पुरा दट्टु एरिसं भगइ । दोरहेगयर संग पाहा पर तु ॥ ६६० ॥ For Private & Personal Use Only 33 1 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy